________________
-९२ ]
लिपिकार-प्रशस्ति
[८८५
मन्थरां यद्गतिं वीक्ष्य वरटा शोकसंगता । तत्प्राप्त्यै वा तपश्चक्रे दुर्गमे जलसंगमे ॥ ६॥ तबन्दनौ समुत्पन्नौ रूपयौवनशालिनौ । कुलधुर्धरणे दक्षौ पुरुषौ वृषभाविव ॥ ६ ॥ भायः साधारणः संज्ञा साधारो गुणभूषणः । यः सर्वज्ञपदाम्भोजे जातः षट्चरणोपमः ॥ ६२॥ यच्छाशनमनुलंध्यं सर्वैर्नागरिकैर्जनैः । सीमेव पक्षिराजस्य हंसपुंस्कोकिलादिभिः॥६३॥ लाछानामौलब्धनामा द्वितीयो विनयान्वितः । प्रसादाच्छान्तिनाथस्य चिरं जीयात्स भूतले ॥६॥ संघेशपद्मसिंहस्थ द्वितीयोऽस्ति शरीरजः । सीहा श्रुतितिक्षान्तिशान्तिकान्तिगुणालयः ॥ ६५ ॥ पराक्रमेण सिंहाभः कान्स्या चंद्रो धिया गुरुः । गांभीर्येण पयोराशिमरुगरिमया स्वया ॥ ६६ ॥ यो नित्यं भवविच्छेदि कुरुते देवपूजनम् । जलाधैरष्टभिर्द्रव्यविधिवत्स्नानपूर्वकम् ॥ ६ ॥ महतीं स्वसमां लध्वीं परनारी निरीक्ष्य यः। मन्यते जननी-भगिनी-पुत्रीतुल्याः स्वचेतसि ॥१८॥ गुणश्रीरिति तं भेजे गङ्गेव लवणार्णवम् । उच्चैः कुलाहिजा शुद्धद्विजराजिविराजिता ॥ ६९ ॥ किन्न। इव सत्कण्ठ्या गीतानि जिनमन्दिरे । जहुरक्षोभ्यचित्तानां मुनीनामपि मानसम् ॥ ७० ॥ वस्त्रैः पीतां सुहारैश्च श्वेतां कृष्णां शिरोरुहैः । हरितां करताम्बूलै रक्तां कुङ्कममण्डनैः ॥ १॥ यका सौभाग्ययुक्ताङ्गी विलोक्य सुजना जनाः । नित्यमानन्दयामासुरिति मङ्गलदर्शनम् ॥ २ ॥ तृतीयनन्दनो जातः पद्मसिंहस्य पापहृत् । संघेशचाहडाभिख्यो दान्तात्मा च प्रशान्तधीः ॥ ३ ॥ कुदेव-गुरु-तत्त्वेषु सद्देव-गुरु-तत्त्वधीः । येनात्याजीति मिथ्यात्वं भवदुःखविवर्धनम् । ७४ ॥ देवेऽष्टादशदोषने गुरौ ग्रन्थविवर्जिते । तत्त्वे सर्वज्ञनिर्दिष्टे जीवादौ रुचिलक्षणम् ॥ ७५ ॥ सम्यक्त्वमिति यश्चित्ते स्थिरीभूतं सुनिर्मलम् । प्राणिनां भ्रमतां शश्वद्दलभं यद्भवार्णवे ॥६॥ युगलम् । भष्टौ मूलगुणान् पाति मधुमांसादिवर्जनात् । अविचारगतान्शाकाद्यनन्तकायमुज्झति ॥७७॥ प्रथमप्रतिमा । हिंसायाश्च मृषावादात्परस्वग्रहणात्तथा । परस्त्रीरमणात्प्रायः संगाद्विरमणं मतम् ॥ ७८ ॥ इति पञ्चविधं यश्चाणुव्रतं मलवर्जितम् । धत्ते त्रिकरणैः शुद्धः स्वलॊकसुखकारणम् ॥ ७९ ॥ युग्मम् । यश्राणुव्रतरक्षार्थ गुणवतत्रयं स्थिरम् । शिक्षाबतचतुष्कं च पायाद्दोषोज्झितं हितम् ।।८०॥ द्वितीयप्रतिमा । त्रिकालं क्रियते येन सामायिकमनुत्तमम् । सप्तशुद्धिभिरालीढं द्वात्रिंशद्दोषवर्जितम् ॥८॥ तृतीयप्रतिमा। चतुःपर्वाणि कुर्याद्यो मासं मासं प्रतीच्छया। क्षमणं करणग्रामनिग्रहं प्राणिरक्षणम् ॥४२॥ चतुर्थी प्रतिमा। कालाग्नियंत्रपक्वं यत्फलशालिकणादिकम् । जलं च प्रासुकं यश्च भुते पिबति नित्यशः॥८३॥ पंचमी प्रतिमा। एकपत्नीव्रतं येन गृहीतं गुरुसंनिधौ। तत्रापि न दिवा भक्ती रानावेव निषेवणम् ॥ ४॥ षष्ठी प्रतिमा । इति गार्हस्थ्ययोग्यानि षटस्थानानि दधाति यः । स्थानानां शेषपञ्चानां भावानां भावयत्यलम् ॥ ८५ ॥ देवानर्चति नित्यं यो जलाद्यैर्वसुभिः शुभैः । गुरून्नमति भक्त्या च रत्नत्रयपवित्रितान् ॥ ८६ ॥ श्रणोत्यध्येति सच्छास्त्रं द्रव्यशुद्धयादिपूर्वकम् । इन्द्रियाणि निगृह्णाति जन्तून् रक्षति यस्त्रसान् ॥ ८७ ॥ स्वशक्त्या तपति प्रायः प्रायश्चित्तादि यस्तपः । दानं चतुर्विधं भक्त्या सत्पात्रेभ्यः प्रयच्छति ॥८॥ स्थाने श्रीझझणूनाम्नि येनाकारि जिनालयः । निजवित्तेन यत्स्तम्भकलशध्वजराजितः ॥ ८९॥ नित्यं जिनालये श्राद्धास्त्रिकालं देवतार्चनम् । कुर्वन्ति सोत्सवं भक्त्या विधिवत्स्नानपूर्वकम् ॥ १० ॥ चत्रे भाद्रपदे मासे माघेऽष्टाह्विकपर्वणि । अभिषेकाच जायन्ते यत्र मण्डलपूर्वकम ॥११॥ गायन्ति यत्र सन्नार्यों माङ्गल्यानि जिनेशिनाम् । वादयान्ति च वाद्यानि नृत्यन्ति पुरुषोत्तमाः ॥ ९२ ॥
१ वराटाख्यो. २ ल (१) नामालदमा. ३ भनी. ४ कुलादिजाशुद्धि. ५ दोषनि. ६°निग्रह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org