SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
836 Gone to measure food and drink 6215 Gone Matali to ask 52.91 Gone secretly without fear 29.39 Gone with a follower, mantra- 19.45 Where you are to go, name 46.4 He spoke then to him 3.185 A mace, Kumudvati, power 41134 Mace, wheel, mark, conch, lotus- 35.35 Fragrance, garland, drink, etc. 58.155 Gandharva, etc., art, limit 1956 Gandharva like a god, this 19.267 Divine fragrance, flower, etc. 65.12 Fragrance, method, special 4629 Fragrance carrier, carrying fragrance 59.87 Fragrant river bank 60.16 Fragrance, water, rain, soft- 16.15 Deep mountain king navel- 38.12 Deep, pillar, form 56.32 Garuda, bamboo flute, and 52.39 Embryo, etc., fierce, that 33389 Even in the womb, son, very fierce 33.23 Even in the womb, father in him 18.128 From conception 33680 I am the lord of the womb, others- 52173 Cow, horse, gem, pearl, etc. 58.133 I search for that in the world Cow, horse, buffalo, etc. 7.101 Cow, letter, climbing, net 5.366 Cow, form, two, together 4.356 In the cow shed, cowherd, wife- 23.25 Strong, and half, third, they 5.674 Strong, imagined, stone, for 21126 Strong delusion, arising, from her 47.51 Gandhara, seventh, with 19.232 Gandhara's special 19.257 Gandhara, and so, placement 19.251 Gandhara, Shadja, here, also 19.238 Gandhara, would be, placement 19.227 Gandhara, Sindhu, Sauvira- 1167 Harivaṃśapurāṇa, Gandhara, fifth, also 19.188 Gotama, name, god, sang 41.17 Gandhari, red, Gandhari 19.191 Lineage, high, and low 58.209 Lineage, high, and low 58.279 Lineage, name, by them, known 4.46 A snake, one, for drinking juice 21192 Of the gateways, in the middle, would be- 5.403 With the gateway, equal, in measure 5.405 Cow, fire, girl, gold, etc. 60113 Gautama, Shrenika, question 1176 Garuda, chariot, mounted 51.10. Gautama, and, reaching 21140 Mountain, that, wind, hearing 53.20 By Gautama's, Indra's, word 199 From the mountain, together, with 55.113 Gauri, name, became, her 44.34 Mountain, diameter, equal, in 5.268 Respect, excess, holder 8.100 Mountain, stone, sun, use- 5580 Gauri's, house, near, also 44.44 Sung, by men, hearing 26.29 Gauri's, Gaurika, to be known 22177 Good qualities, even, three 58.143 Grave-yard, people, others 57.100 Good qualities, teaching, vow, place- 23.43 Grave-yard, three, would be- 6.39 Multiplied, five, seventy 5.636 House, island, sea, of 5.119 Guru, Subhadra, victory- 66.24 House, master, daughter, that 60144 Guru, before, order, meaning 17.117 House, forest, forest, grass, water 55489 Guru, wealth, chariot, name 60.162 For the house, food, very little 19.21 Guru, call, punishment, knowledge- 43.153 House, wine, house, very much 33.19 Good qualities, good, people 34.140 Taken, gem, three, ornament, before 10.161 Good qualities, noble lady, Parvati 27.82 House, dweller, Shravaka, chief- 10.163 Hiding, also, three, kinds, said 18.44 Take, householder, wife, said- 29.53 Hidden, sense, art, of 46.45 Take, pot, light 38.50 Guru's, word, nectar, mantra 21163 House, wandering, group, in 64.44 Guru's, hip, wealth, breast, burden 55.21 Taken, many, form 38148 From Garotma, Indra's, army, also 43.150 Taken, fly whisk, shade 986 From Garva, order, also, group 2019 Taking, hand, lotus, with 2.31 Troop, hidden, body, strong- 62133 Taking, others, own, wives, with 32.36 Secret, some, picture, leaf 59.43 Taking, compassion, filled 43153 Hidden, intellect, done, stone, from 33.116 Let it be taken, let it be taken, desired 59.2 Hidden, conduct, by, not 63.97 Giving, of, book, meaning, indeed 64.46 Hidden, womb, great, goddess 43.59 Tied, by, god, woman 81191 Sung, sounded, cow- 580218 Of this, village, boundary 43.115 Cow, elephant, horse, etc., light- 4.348 Village, forest, wicked, alone 34.102 Gotama, name, island 51470 Village, etc., region, of 58.145 Gotama, here, in between, asked 27.1 In the village, was, Shalmali, piece 601109 43.72
Page Text
________________ ८३६ गतोऽन्नपानमानेतुं ६२१५ गतो मातलिरापृच्छय ५२।९१ गतो रहसि निःशङ्को २९।३९ गत्वैकानुचरो मन्त्र- १९।४५ गन्तव्यं यत्र ते नाम ४६।४ गदति स्म ततस्तस्मै ३।१८५ गदां कुमुद्वतीं शक्ति ४११३४ गदासिचक्राङ्कशशङ्खपद्म-३५।३५ गन्धमाल्यानपानादि ५८।१५५ गन्धर्वादिकलापारं १९५६ गन्धर्व इव देवोऽसौ १९।२६७ गन्धपुष्पादिभिदिव्यैः ६५।१२ गन्धयुक्तिविशेषेण ४६२९ गन्धवाहो वहद्गन्धं ५९।८७ गन्धावतीसरित्तीरे ६०।१६ गन्धाम्बुवर्षमृदु- १६।१५ गभीरगिरिराजनाभि- ३८।१२ गम्भीरः स्तम्भमूतिः ५६।३२ गरुत्मान् वेणुदारी च ५२॥३९ गर्भप्रभृतिरौद्रं तं ३३३८९ गर्भस्थोऽपि सुतोऽत्युग्रः ३३।२३ गर्भस्थेऽपि पिता तस्मिन् १८।१२८ गर्भाधानात् ३३६८० गर्भेश्वरोऽहमन्येषा- ५२१७३ गवाश्वमणिमुक्तादौ ५८।१३३ गवेषयामि तल्लोके गवाश्वमहिषादीनां ७।१०१ गवाक्षरोहजालानि ५।३६६ गव्यूतिद्वितयं साधं ४।३५६ गोष्ठे गोपवधूत- २३।२५ गाढाश्चार्द्धतृतीयं ते ५।६७४ गाढाकल्पकशल्याय २११२६ गाढमोहोदयात्तस्याः ४७.५१ गान्धारसप्तमोपेतं १९।२३२ गान्धारस्य विशेषेण १९।२५७ गान्धारश्च तथा न्यासः१९।२५१ गान्धारषड्जयोश्चात्र १९।२३८ गान्धारश्च भवेन्न्यासो१९।२२७ गान्धारः सिन्धुसौवीर- ११६७ हरिवंशपुराणे गान्धारपञ्चमी चैव १९।१८८ गोतमाख्यः सुरो वाद्धि ४१।१७ गान्धारी रक्तगान्धारी १९।१९१ गोत्रस्योच्चैश्च नीचश्च ५८।२०९ गान्धारसप्तमापेतं १९।२४२ गोत्रमुच्चश्च नीचैश्च ५८।२७९ गान्धारी मध्यमा चैव १९।१७६ गोत्राख्यया तु ताः ख्याता ४।४६ गान्धार्याः पञ्चधैवांशा१९।२३४ गोधैका रसपानाय २११९२ गान्धारो रक्तगान्धा-१९।२१३ गोपुराणां तु मध्ये स्याद्-५।४०३ गान्धारोदीच्यवायाश्च १९।२०८ गोपुरेण समो मानैः ५।४०५ गान्धारोदीच्यवायास्तु १९।२३९ गोभकन्याहिरण्यादि ६०११३ गान्धारोऽत्र भवेन्न्यासो१९।२३५ गौतमश्रेणिकप्रश्ने ११७६ गारुडं रथमारूढस् ५१।१०।। गौतमं च समासाद्य २११४० गिरस्ता मरुतां श्रुत्वा ५३।२० गौतमेनेन्द्रवचनात् १९९ गिरिमितः सहिताम- ५५।११३ गौरीनामाभवत्तस्यां ४४।३४ गिरिव्याससमायामे ५।२६८ गौरवातिशयाधानी ८.१०० गिरिशिलातपयोग- ५५८० गौरीगृहसपीपे च ४४।४४ गीयमानं नरैः श्रुत्वा २६।२९ गौरीणां गौरिका वेद्या २२१७७ गुणवतान्यपि त्रीणि ५८।१४३ ग्रेवेयकपरास्तेऽन्ये ५७।१०० गुणशिक्षाव्रतस्थाना- २३.४३ ग्रैवेयकास्त्रिथैव स्यु- ६।३९ गुणितं पञ्च सप्तत्या ५।६३६ गृहद्वीपसमुद्राणां ५।११९ गुरुः सुभद्रो जय- ६६।२४ गृहपत्यात्मजा यासौ ६०१४४ गुरुपूर्वक्रमादर्थात् १७।११७ गृहमरण्यमरण्यतृणोदकं ५५४८९ गुरुधनरथाभिख्यः ६०।१६२ गृहार्थमन्नमत्यल्पं १९।२१ गुरुराहावधिज्ञान- ४३।१५३ गृहं सीधुगृहोऽत्यर्थ ३३।१९ गुणवत्साधुजनानां ३४।१४० गृहीतरत्नत्रयभूषणा पुरा१०।१६१ गुणवत्यार्यिका पार्वे २७।८२ गृहाश्रमी श्रावकमुख्य- १०।१६३ गुप्तिश्च त्रिविधा प्रोक्ता १८।४४ गृहाण गृहिणीत्यक्त- २९।५३ गुप्तेन्द्रियकलापस्य ४६।४५ गृहाण कलशं लघु ३८.५० गुरुवाक्यामृतं मन्त्रं २११६३ गृहिश्रमणसंघाते ६४|४४ गुरुनितम्बधनस्तनभारिणी ५५।२१ गृहीतबहुविग्रहः ३८१४८ गरोमहेन्द्रसेनाच्च ४३।१५० गृहीतचामरच्छवः ९८६ गर्वादेशाच्च संघोऽपि २०१९ गृहीत्वा करपद्माभ्यां २।३१ गुल्मगूढवपुर्गा ढ- ६२१३३ गृहीत्वान्याः स्वभार्याः स३२॥३६ गुह्यकाश्चित्रपत्राणि ५९।४३ गृहीत्वा करुणोपेतः ४३१५३ गूढधीः कृतसल्यापस् ३३।११६ गृह्यतां गृह्यतां काम्यं ५९।२ गुढवृत्तिभिरनश् ६३।९७ ग्रन्थार्थयोः प्रदानं हि ६४।४६ गूढगर्भा महादेवी ४३।५९ ग्रन्थितेन सुरस्त्रीभिर् ८११९१ गूयते शब्द्यते गोर- ५८०२१८ ग्रामस्यास्यैव सीमान्ते ४३।११५ गोगजाश्वादिभस्त्राभा- ४।३४८ ग्रामारण्यखलैकान्त ३४।१०२ गोतमो नामतो द्वीपो ५१४७० ग्रामादीनां प्रदेशस्य ५८।१४५ गोतमोऽत्रान्तरे पृष्टः २७।१ ग्रामेऽभूत्शाल्मलीखण्डे ६०११०९ ४३।७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy