SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
61.24 Of the sleeping one in the Kauśāmbī forest, the Kauśāmbī king, the pictures 60.187 of the Kauśikī knowledge 22178, the Kauśika journey, by them in that 29/31, the Kauśtuba, the Kauśtubhas also 5.460, the Kshatriyas, from the Kshatriya protection 9 39 52.25, by many Kshatriyas, in the Kshatriyas, so also in others 25.10, be forgiven, Yaksha! This fault 43.143, be forgiven, be forgiven, O gentle one 54.47, be forgiven, be forgiven, O fools 61/64, in the absence of the cessation of decay 10.144 in relation to the cessation of decay 10.146 4366 the Kshatriya, the earth-bearer, the earth, with the intense heat of alkali 55.110 from the earth, the earth-lord, thrown up 9188, from the earth, the Asura, the serpent, the lightning 38.17, thrown from this region, you 22.19 throw the wheel, why do you 52.77, quickly throw it up with your arms 47.126, quickly threw it, and the Agni 25/66, quickly, quickly, she rejected it 25.69, the removal of hunger and thirst 21.100, the people afflicted by hunger there 60.114, they were agitated before 31.59, the agitated, deep ocean 8.157, the agitated, approaching 36.46 20/27 11.43 the field, the mountain, the river, etc. 5.165, established by the field, time, etc. 6 4.87, the extent of this field 5.17 5.19 58 5.496 from the field, twice the extent, there are seven fields, the fields, Bharata, etc., considering them to be without any other field 5/501, the division of the fields, etc., different 64.103, welfare, if the kings, from them 54.24 54.31 the small, Pushpadanta, that the small, the peak of the Himalayas The order of the verses according to the first letter 5.257 7.153 22.21 welfare, the city of welfare, famous, the welfare-holder, he, considering the meaning, milk, sugarcane juice, the flow of wealth, even though he is poor in wealth 21.186, the flow of milk, not diminished 34.65, filled with milk, thrown by the gods 8.164, milk-rice, and cold rice 5.241 [kh] the sound of birds, the sound of crows 62.16 the birth of the celestial beings, the king, the immortal 55 58, this sword, the bright one 33.111, he, with the sword, the shield, the hand 51.39, the sword, the iron, the black 19168, seeing these broken dreams 8275, the share of the donkey, of the nine, then 4151, the donkey, the donkey, the hard 36.41, the one who has descended from the sky, welcoming 32.12, eight, eight, four, the eye 57.135 25/54 25.53 the group of elephants, the celestial beings, the group of celestial beings, the celestial beings, they established 27.133, the field, the curd-mouth, the Shouri 31.67, in this field, there is profit 19.112, the famous, the rough name, one 58.257 [g] before conception, before birth 35.80, Ganga, and Gangadatta 33.143, Ganga, to the east of the lotus 5.132, Ganga, Sindhu, and Rohya 5.123, the goddess Ganga, knowing him 11.51, coming in accordance with the Ganga 11.3, Ganga, and the river Rohya 5.160 44.7 5.267 Ganga-door, the arrived, the limb, the Ganga, the Sindhu, the opposite field, the Ganga peak, the peak of wealth, the Ganga, the Sindhu, the great rivers 7.124, Ganga, etc., in the womb of Devaki 5154 33.168 835 go, from the beginning, the news 62/53, going, by the way, somewhere 19/60, the pleasant forest of elephants 40/26, the elephant ears, the horse ears 5.569, the elephants, with the elephants, joined 51.16, the elephant, the horse, the chariot, the clash 8133, going, so many 64.82 25/61 the elephant, the horse, the chariot, the foot soldier the group, and the pure, shining 38|19 12.69 the Ganī, Bhadrabala, Nanda, the Ganī, Mahendradatta 12.66 42.13 the Ganī said, the word, the Ganī, the cheek, the place, the Adāmoda 233, the prostitute, Buddhisena, by name 27.101, in the group, the elder, the saints 64.43 the Ganī said, do, O king gone, the mark, only 3018 gone, the swallow, the stain gone, near the king, he gone, bowing to the Kevalin gone, in order, they, the wise gone, the speed of the mind 17147 gone, she, the sorrowful one, knowing the motion, the state, the cause, they 58.54, the motion, the state, the attainment 72, conquered in the battle of motion, they, also 34.32, the obstacle to motion, the bond 58.164, in the motions, one, the gone, the meaning, she 58.245 48.12, going, in the guise of an elephant going, a hundred thousand yojanas, they would be 5.655, going, he, that, mounting 33.9, going, to be killed, he himself, obtained 25.52, going, to the Himalayas, killing 44 48 going, skilled, with the mind, going, five hundred, above, going, he, the victory, the mountain going, coming, quickly, the messenger, that, going, five hundred, in the directions, gone, the Shouri, as it is 45/4 54/60 36.51 33.52 28/50 46.14 27.37 5.290 53.11 44.21 59 1477 24.49
Page Text
________________ ६१।२४ कौशाम्बवनसुप्तस्य कौशाम्बीधरणश्चित्रा ६०।१८७ कौशिकीनां च विद्यानां २२१७८ कौशिकायात्र तैस्तस्यां २९/३१ कौस्तुभ: कौस्तुभासश्च ५।४६० क्षत्रियाः क्षतितस्त्राणात् ९ ३९ ५२।२५ क्षत्रियैर्बहुभिर्युक्त क्षत्रियेषु तथान्येषु २५।१० क्षम्यतां यक्ष ! दोषोऽय- ४३ । १४३ क्षम्यतां क्षम्यतां सौम्ये ५४।४७ क्षम्यतां क्षम्यतां मूढैः ६१/६४ क्षयोपशमभावे च १०।१४४ क्षयोपशमसापेक्षं १०।१४६ ४३६६ क्षारोष्णतीव्रसद्भावक्षितिभृतः क्षितितः ५५।११० क्षितेः क्षितीश्वरोत्क्षिप्तां ९१८८ क्षितेरसुरनागविद्यु- ३८।१७ क्षिप्तमस्मात्प्रदेशात्त्वं २२।१९ क्षिप चक्रं किमर्थं त्वं ५२।७७ क्षिप्रमुत्क्षिप्य बाहुभ्यां ४७।१२६ क्षिप्रं चिक्षेप चाग्नेय- २५/६६ क्षिप्रं क्षिप्रं निरस्या सा २५।६९ क्षुत्पिपासातिहरणं २१।१०० क्षुत्पीडिता जनास्तत्र ६०।११४ क्षुभिताः पूर्वमेवासन् ३१।५९ क्षुभिताम्भोधिगम्भीरां ८।१५७ क्षुभितमभिपतन्तं ३६।४६ २०/२७ ११।४३ क्षेत्रपर्वतनद्याद्या ५।१६५ क्षेत्रकालादिभिः सिद्धाः ६ ४।८७ क्षेत्रस्याद्यस्य विस्तार: ५।१७ ५।१९ ५८ ५।४९६ क्षेत्राद् द्विगुणविस्तारः क्षेत्राणि सन्ति सप्तात्र क्षेत्राणि भरतादीनि क्षेत्रान्तरहृतां मत्वा क्षेत्राणां च भवेच्छेदो ५/५०१ क्षेत्रादिभेदभिन्नानां ६४।१०३ क्षेमं यदि नृपैस्तेभ्यो ५४।२४ ५४।३१ क्षुल्लकः पुष्पदन्तस्तं क्षुल्लकं हिमवत्कूट Jain Education International श्लोकानामकाराद्यनुक्रमः ५।२५७ ७।१५३ २२।२१ क्षेमा क्षेमपुरी ख्याता क्षेमन्धरः स मत्वार्थक्षीरेक्षुरसधारौघैर् क्षीणार्थोऽपि पयोधि - २१।१८६ क्षीरस्रावित्वमक्षीण ३४।६५ क्षीरापूर्णाः सुरैः क्षिप्ताः ८।१६४ क्षीरोदान्या च सीतोदा ५।२४१ [ख] खगरावखराराव ६२।१६ खचरदेवनृपामरजन्मजं ५५ ५८ खड्गदीप्रकरः सोऽयं ३३।१११ खड्गखेटकहस्तं तं ५१।३९ खड्गाङ्गारकपौण्ड्राश्च १९१६८ खण्डस्वप्नानिमान् दृष्ट्वा ८२७५ खरभागं नवानां तु ४१५१ खरनखर कठोरी ३६।४१ खावतीर्णाभिनन्द्यका ३२।१२ खाष्टाष्टचतुरस्त्यक्षी- ५७।१३५ २५/५४ २५।५३ मातङ्गनिकायस्य खेचराणां निकायस्य खेचराः स्थापयाञ्चक्रस्२७।१३३ खेटो दधिमुखः शौरि ३१।६७ खेटेऽस्यैवात्र लाभोऽस्ति १९।११२ ख्यातं कर्कशनामैकं ५८।२५७ [ग] गर्भाधानात्पूर्वमर्वाक् प्रसूते ३५।८० गङ्गश्च गङ्गदत्तश्च ३३।१४३ गङ्गा पूर्वेण पद्मस्य ५।१३२ गङ्गा सिन्धुश्च रोह्या च५।१२३ गङ्गादेवी विदित्वा तं ११।५१ गङ्गानुकूलमागत्य ११।३ गङ्गा चैव नदी रोह्या ५।१६० ४४।७ ५।२६७ गङ्गाद्वारगतामङ्गगङ्गासिन्धू प्रतिक्षेत्रं गङ्गाकूटं श्रियः कूटं गङ्गासिन्धुमहानद्योर् ७।१२४ गङ्गाद्या देवकीगर्भे ५१५४ ३३।१६८ For Private & Personal Use Only ८३५ गच्छत्वमादितो वार्तां ६२/५३ गच्छन्मार्गवशात्क्वापि १९/६० गजकाननरम्यस्य ४०/२६ गजकर्णाश्वकर्णानां ५।५६९ गजाः गजैः समं लग्नास् ५१।१६ गजाश्वरथसंघट्ट- ८१३३ गच्छतस्तावसंख्येय- ६४।८२ २५/६१ गजाश्वरथपादातं गणश्च शुचिशोचिषां ३८|१९ १२।६९ गणी भद्रबलो नन्दो गणी महेन्द्रदत्तश्च १२।६६ ४२।१३ गण्युवाच वचो गण्यः गण्डस्थलमदामोद- २३३ गणिकां बुद्धिसेनाख्यां २७।१०१ गणे स्थविरसन्तान- ६४।४३ गण्याह कुरु राजाना गतस्य चिह्नमात्रेण गतनिगलकलङ्क गतो राजसमीपेऽसौ गताः केवलिनं नत्वा गताः क्रमेण ते धीराः गता मानसवेगस्य ३०१८ गता सा शोकिनी बुद्ध्वा १७१४७ गतिस्थित्यो निमित्तं तौ ५८।५४ गतिस्थित्यवगाहानां ७२ गतियुद्धे जितास्तेऽपि ३४।३२ गतिरोधकरो बन्धो ५८।१६४ गतिष्वेको गतार्था सा ५८।२४५ ४८।१२ गत्वा मातङ्गवेषेण गत्वा योजनलक्षाः स्युर् ५।६५५ गत्वासौ स समारुह्य ३३।९ गत्वा वध्यः स्वयं प्राप्तः २५।५२ गत्वा हिमगिरिं हत्वा ४४ ४८ गत्वा निपुणमत्या च गत्वा पञ्चशतीमूर्ध्व गत्वा स विजयार्धाद्रि गत्वागत्याशु दूतस्तं गत्वा पञ्चशतीं दिक्षु गते शौरी यथास्थानं ४५/४ ५४/६० ३६।५१ ३३।५२ २८/५० ४६।१४ २७।३७ ५।२९० ५३।११ ४४।२१ ५९ १४७७ २४।४९ www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy