SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
834 54/49 Even in the case of committed offenses, the retribution is often disproportionate to the offense committed. 15.46 The one who helps is counted as 31.136 one who has made a prostration, one who has studied, one who has become a devotee of the form, 50140 24/65 Indra and the gods have performed worship. 58.311 The one who has been made a leader of the group, 2149 O Goddess, the one who has been remembered, 29.65 Bhaamaa, the one who has spoken of Krishna, the one who has bathed in the water of the pilgrimage site, the one who has made a sign beforehand, the one who has been made a cuckoo, 43.17 11.42 21/54 25/59 the one who has been made a devotee of austerity, 33.69 the one who has been embraced by his own people, 55.71 the one who has been made a lotus, the one who has been made a light, 1.34 the one who has been made worthy of worship, your birth is a deed, and the touch of pain is a deed, the one who has been made attentive, that is the success, 57.124 the one who has been made with two ears, 8.177 47 9 10.82 13 29 the one who has been made eight-footed, Kailasa, the one who has been made a share in the inheritance, 47.6 61.61 the one who has been made with cupped hands, the one who has been made with cupped hands, a hymn, 43.91 21.12 53.2 42|70 17162 60184 62.57 20162 the one who has been made a minor vow, initiation, the one who has been made in the case of broken vows, the one who has been made appropriate, the one who has been made a salutation, having made, Sanatkumara Indra, having made, Nemijinaendra, having made, affection for the teachings, having made, I am a Jina, a hero, 26.3 having made, the exit of the Jina from the womb, 16.58 having made, here, in the world of the worthy, 60/40 artificial, the one who is made artificial, 2240 with kindness, he has been made by me, 28 24 29.48 3.122 23.97 52.8 kindness, affection, by the power of, obtained, worms, etc., two senses, in some, thin, with chins, long, black, with horses, Harivaṃśapurāṇa Krishna, on the right side, Krishna, the daughter of Bhishma, the mind, Krishna, a kind of leprosy, Krishna's merit, 40110 Krishna's Margashirsha, 60.231 52.7 42144 1.110 Krishna, blue, red, 6.97 Krishna, Krishna's foot, bowing down, 54.52 Krishna, blue, and dove, 6.108 Krishna, also, as instructed, 62.27 Krishna's skin-wearers, these, 26.18 Krishna, facing, 52.45 some, countable, extensive, 4170 some, two, three, horses, others, 3 | 173 some, previous births, accustomed, 3 | 174 some, the last bodies, some, people, said there, 61.92 17.11 some, without a lineage, 9.110 some, clothes, colorful, 2 | 152 Ketumali, great garland, 52.40 Kedara-shaped, some, 4.394 by some reason, who, why, this, filled, conch, 2817 only, body, pain, 4217 haa T only, influence, 2160 58.96 only, group, hair, earrings, group, Keshava, spread, 2/53 47/94 9.11 5.134 484 hair, curls, weight, brilliance, Kesari, lake, Sita, Kaitabha, then, fallen, Kaitabha, also, heaven, fallen, 431218 Kaikeya, Amboja, 3.5 Kaishiki, etc., should be known, 154185 who, this, most pleasant, country, 65.40 14/25 kokila, throat, who, here, whose, outside, 63.69 koti, kotis, ten, 7151 koti, kotis, and lakhs, 18/63 54.57 33.65 6.130 koti, lakhs, fifty, 60.467 koti, then, circumference, lakhs, koto, kotis, ten, 7155 koti, kotis, ten, these, 7156 koto, kotis, four, 7360 7.168 koti, then, circumference, lakhs, 5/594 koti, of, one, lakh, would be, 5.560 koti, part, thousand, that, 7 157, 159, 161, 163 71164 koti, hundred, thirty-six, 5.647 koti, hundreds, hot, would be, 5.6 koti, and, ten, lakhs, 10.113 kotis, twenty-six, in which, 10 | 115 kotis, where, sons, 50.26 kotis, and, thirty-four, 10.24 kotis, twenty-six, where, 10.108 kotis, three, half-koti, and, 8.235 who, intention, lord, 9.117 who, has learned, wish-fulfilling cow, worth, 25/9 3.119 2848 27/69 61.56 58.66 anger, great, illusion, anger, following, one, anger, Dharma, before, anger, excess, then, give, anger, power, by, appeared, anger, etc., internal, support, 64.49 anger, blind, by, fate, power, 61.108 krosa, half, clay, smell, 4 1342 krosa, and a half, bamboo, 4.219 krosa, twelve, parts, 4226 krosa, seventh, part, 6.14 curiosity, hand, lotus, 43.93 Kaunteyas, done, hospitality, 45/76 childhood, husband, abandoned, 21.68 childhood, three hundred, five, 60/526 childhood, in, circle, kingship, 60/493 45/80 Kaurava, to, before, I, Kaurava, lineage, born, 2518
Page Text
________________ ८३४ ५४/४९ कृतदोषेष्वपि प्रायः कृतवत्तोऽपकृति विषमां १५।४६ कृतसाहाय्यकः संख्ये ३१।१३६ कृतप्रणतिरध्यास्य कृतरूपपरावतिः ५०१४० २४/६५ कृतपूजाः सुरैरिन्द्राः ५८।३११ कृतः सामन्तसंघातैर् २१४९ कृतस्मरणया देवि ! २९।६५ कृतकृष्णवचा भामां कृततीर्थोदकस्नानः कृतसंकेतया पूर्व कृतकको पविकार ४३।१७ ११।४२ २१/५४ २५/५९ कृततापसधर्मस्य ३३।६९ कृतपरिष्वजनः स्वजनैः ५५।७१ कृतपद्मोदयोद्योता १।३४ कृतार्थ पूज्य ते जन्म कृतिश्च वेदनास्पर्शः कृतावधानस्तत्सिद्धि ५७।१२४ कृताभ्यां कर्णयोरीशः ८।१७७ ४७ ९ १०।८२ १३ २९ कृताष्टापद कैलासा कृते दायादवर्गेण ४७।६ ६१।६१ कृताञ्जलिपुटाभ्यां स कृताञ्जलिपुटस्तोत्र ४३।९१ २१।१२ ५३।२ ४२|७० १७१६२ ६०१८४ ६२।५७ २०१६२ कृताणुव्रत दीक्ष कृतेषु व्रणभङ्गेषु कृतोचित यस्त कृतोऽभिवादने तेन कृत्वा सनत्कुमारेन्द्र कृत्वा नेमिजिनेन्द्राय कृत्वा शासनवात्सल्यकृत्वा जिनमहं खेटा: २६.३ कृत्वामराच जिननिष्क्रमणं १६।५८ कृत्वा चात्र भवे भव्ये ६०/४० कृत्रिमा कृत्रिमेयश्च २२४० कृपया स मयात्रायं २८ २४ २९।४८ ३।१२२ २३।९७ ५२.८ कृपास्नेहवशात्प्राप्ता कृम्यादिद्वीन्द्रियेष्वेके कृशैस्तु चिबुकैर्दीर् कृष्णवर्णैर्हयैर्युक्तो Jain Education International हरिवंशपुराणे कृष्ण दक्षिणपार्श्वे त्व कृष्णं भीष्मसुता चित्त - कृष्णको टिशिलोत्प कृष्णस्य पुण्यसामथ्यं ४०११० कृष्णस्य मार्गशीर्षस्य ६०।२३१ ५२।७ ४२१४४ १।११० कृष्णा नीलाच रक्ताश्च ६।९७ कृष्णा कृष्णपदं नत्वा ५४।५२ कृष्णा नीला च कापोता ६।१०८ कृष्णोऽपि च यथोद्दिष्टां ६२।२७ कृष्णाजिनधरास्त्वेते २६।१८ कृष्णेनाभिमुखीभूता ५२।४५ केचित् संख्येयविस्तारा ४१७० केचिद् द्वित्रिभवाश्वान्ये ३ | १७३ केचित् पूर्वभवाभ्यस्त - ३ | १७४ केच्चिच्चरमदेहास्तु केचिदूचुर्जनास्तत्र ६१।९२ १७।११ केचित् निरन्वयव्वस्त - ९।११० केचिद् वस्त्राणि चित्राणि २ । १५२ केतुमाली महामाली ५२।४० केदाराकृतयः केचित् ४।३९४ केनापि हेतुना को प केनायं पूरितः शङ्खो २८१७ केवलं कायमन्तापं ४२१७ haa T तु केवलस्य प्रभावेण २१६० ५८।९६ केवलित संघेषु केशकुण्डलसंघातं केशवेन वितीर्ण मे २/५३ ४७/९४ ९।११ ५।१३४ ४८४ केशकुन्तलभारोऽभान् केशरी ह्रदतः सीता कैटभश्च तदा च्युत्वा कैटभोऽपि दिवश्च्युत्वा ४३१२१८ कैकेयायकाम्बोज - ३।५ कैशिकी चेति विज्ञेया १५४१८५ कोऽयं रम्यतमो देश: ६५।४० १४/२५ कोकिला कलकण्ठीनां कोऽत्र कस्य बहि ६३।६९ कोटी कोट्यो दशामीषां ७1५१ कोटीकोटी च लक्षाश्च १८/६३ For Private & Personal Use Only ५४।५७ ३३।६५ ६।१३० कोटी लक्षास्तु पञ्चाशत् ६०।४६७ कोटी तू परिधिर्लक्षा कोटोकोट्यो दशामीषां कोटी कोट्यो दशैतासां कोटोकोट्यश्चतस्रश्च ७1५५ ७१५६ ७३६० ७।१६८ कोटी तू परिधिर्लक्षा ५/५९४ कोटीनामेकलक्षा स्यात् ५।५६० कोटी भाग सहस्रं स कोटीभागं सहस्रं तु कोटीभागं स पल्यस्य ७ १५७, १५९,१६१,१६३ ७११६४ कोटीशतं त्रिषष्टयग्र- ५।६४७ कोटीशतानि तप्त स्युः ५।६ कोटी च दशलक्षाश्च १०।११३ कोट्यः षड्विंशतिर्यस्मिन् १० । ११५ कोट्यो यत्र कुमाराणां ५०।२६ कोट्यश्चैव चतुस्त्रिंशत् १०।२४ कोटयः षट्विंशतिर्यत्र १०।१०८ कोटयस्तिस्रोऽर्द्धकोटी च ८।२३५ कोऽभिप्रायः प्रभोरस्य ९।११७ कोsवधीत कामधेन्वर्थं २५/९ ३।११९ २८४८ २७/६९ ६१।५६ ५८।६६ क्रोधमानमहामाया क्रोधानुबन्धमित्येकं क्रोधाद्धम्मिल्लपूर्वेण क्रोधाधिक्यात्ततो दध क्रोधावेश्वशात्प्रादुर् क्रोधाद्यभ्यन्तरोपाधेः ६४।४९ क्रोधान्धेन विधेर्वशेन ६१।१०८ क्रोशार्द्ध मृत्तिकागन्धः ४ १३४२ क्रोशः सार्धस्तु वंशायाम् ४।२१९ क्रोशद्वादशभागाश्च ४२२६ क्रोशस्य सप्तमो भागस् ६।१४ कौतुकात्करपद्माभ्यां ४३।९३ कौन्तेयानां कृतातिथ्या ४५/७६ कौमारं पतिमुज्झित्वा २१।६८ कौमार्य त्रिशती पञ्च ६०/५२६ कौमार्ये मण्डलेशत्वे ६०/४९३ ४५/८० कौरवाय पुरैवाहं कौरवान्वयसंभूतो २५1८ www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy