SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Index **837** * Grahastu sarvajaatinaam 19.204 * Prahaadyamshaasch chatvaaras 19.211 * Grahoraga bhutapishaach- 6645 * Grahopannyaasavinyaas- 19.201 * Preeshmogrataparusha- 62.17 **HuWHAT** * [Gh] Ghatika kalanirbaadi 59.53 * Ghatiyantranghatijaale 43.127 * Ghatoghnyo ghatapoora hi 19.20 * Ghantaaraavorusinha- 56.114 * Ghantaaralamahaghosha 8121 * Ghanghanadhanajitajita 55179 * Ghananinaadatatambaramambujam 55.61 * Dhananivahavidhataad 36.2 * Ghanodhadhirim lokam 4.33 * Ghaatasya vimshatirlakshaa 4188 * Ghaate tvekaadasha praajnaira 4.310 * Ghatayitvaa bahuun jeevaan 23.145 * Ghoornamaanamudiirnogra- 41.4 * Ghoomataa mrudhuvaatena 886 * Ghritaksheeraadivrishyaatya- 64.24 * Ghoshanam kaarayaanchkre 61.34 * Ghoramudgaraghaateva 25.60 * Ghanaindriyapriyasugandhi- 16141 * Ghnato'sya ghanavairan 271124 * [Ch] Chakravyuha viditvaa tam 50.112 * Chakravyuhastadaa daksha- 501111 * Chakrasyaarasahasre hi 50.103 * Pakravakavalaako- 8139 * Chakrahasta harim drishtaavaa 52.69 * Chakravikramasambhaara- 52170 * Chakravartinmutpannam 1119 * Chakraratnaanumagam sa 11.18 * Chakrachhatraasidandaste 11.108 * Chakravati shriyo bhartaa 18.29 * Chakravarti chamu moole 1141 * Chakravarti cha taddetoh 20114 * Chakravartyapi sampraptah 11179 * Chakratustau tapo ghoram 43.205 * Chakravyuhavyapohartham 1106 * Chakra sudarshanam adrishtamukha 53149 * Chakraayudhah shriyam nyasya 27.93 * Chakraayudhaabhidhaanasya 27490 * Chakrino bharataadyo dvai 60.326 * Chakrinaa rudhyamaano'pi 12049 * Chakri poorvadhara purvo 60.156 * Chakre sudarshane'ayodhya 11157 * Chakre kuravako yuenaam 14.16 * Chakre byadhivinaashaaya 23.138 * Chakrotpatti tada vishno 1109 * Chakshumasuramanveti 1887 * Chakshusho'chakshusho drishte 58.226 * Chakshuraadindriyasthaan- 58.249 * Chakshugochara jeevaaughan 20122 * Chakshusmaancha yashasvi cha 7.174 * Chachaara gurusandeshaa- 186134 * Chachaara mrigasaamanyam 61.32 * Chachaara khachari sakha 23.154 * Chandagaandhivakodanda- 45.127 * Chandavegastatatasmai 25.46 * Chatasrah pratimaasteshu 5.425 * Chatasrastatsutaa kanyaa 44.41 * Chatasrah shatsvara hrtaa 19.183 * Chatasrah shatsvaraashvaanyaah 19.181 * Chatasrastu ryajjvante 4.19 * Chatasro vidita lakshaa 601433 * Chatasrishvaatmarakshaanam 5.342 * Chatuhshataaninemetu 601424 * Chatuhshaashtimahaadikshu 4129 * Chaturvimsham shatam dikshu 4110 * Chaturangabalam tasya 54.42 * Chaturvimshatirandhrastah 4.141 * Chaturvimshatilakshaasch 4.117 * Chaturbhisch shatam dikshu 4.115 * Chaturnavatireva syus 670 * Chaturvimshati sankhyaan 658 * Chatuhpanchaashadevaatah 601470 * Chatuhshatyaa sahasram tu 60.428 * Chatuhshaashti smrtaa lakshaa 4.60 * Chatuhshaashtiyaa shatam dikshu 4.97 * Chatuhshaashtishataan yeva 4.227 * Chatuhshaashtisch trimshat 4.238 * Chaturdashavidham yasyaah 8635 * Chaturdasha svahi sarth 34.100 * Chaturdashavidham purva 1072 * Chaturdashaprakaaram syad 101125 * Chaturdasha sahasrastu 5.149 * Chaturdasha guhaadvaarachaturdasha sahasraani 5.275 * Chaturdasha sahasraani 5.41 * Chaturdashadinaanyadya 601281 * Chaturdasha vinirgatya 5.122 * Chaturdashamaharatnair 111103 * Chaturdashamaharatna- 111109 * Chaturdasha sahasraani 4.62 * Chaturvimshatilakshaastu 4.193 * Chaturvimshatirantasthaas 5.575 * Chaturvimshatisankhyaat- 60244 * Chaturvimshatirasyaadre 5.47 * Chaturvimshati chaapani 4321 * Chaturvimshati teerthes 12.2 * Chatustrishattato lakshah 4.183 * Chatustrishatato lakshaa 4182 * Chatuhshaashtigunotkrushttaa- 8130 * Chatuhshaashtisahasraryat 1030 * Chatuhshatii tapas tasya 60515 * Chatuhshataan tatranye 59.129 * Chatuhshataan jetaaro 3249 * Chaturdik siddharoopaadhayam 57153 * Chaturdikshu nagasyoddham 5728 * Chaturdikshu chatuhshaashti 333 * Chaturnikaayadeveshu 27.9 * Chaturnikaayadevai 28.29 * Chaturnikaayaamarakhechara 66313 **Vi** * Chatu
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ८३७ ग्रहस्तु सर्वजातीनां १९।२०४ प्रहाद्यंशाश्च चत्वारस् १९।२११ ग्रहोरगा भूतपिशाच- ६६४५ ग्रहोपन्यासविन्यास- १९।२०१ प्रीष्मोग्रतापपरुष- ६२।१७ HuWHAT [घ] घटिकाकलनिर्बादी ५९।५३ घटीयन्त्रघटीजाले ४३।१२७ घटोघ्न्यो घटपूर हि १९।२० घण्टारावोरुसिंह- ५६।११४ घण्टारलमहाघोषः ८१२१ घनघनाधनजितजिता ५५१७९ घननिनादतताम्बरमम्बुजं५५।६१ धननिवहविधाताद् ३६।२ घनोदधिरिमं लोकं ४॥३३ घाटस्य विंशतिर्लक्षा ४१८८ घाटे त्वेकादश प्राज्ञैर ४।३१० घातयित्वा बहून् जीवान् २३।१४५ घूर्णमानमुदीर्णोग्र- ४१।४ घूमता मृदुवातेन ८८६ घृतक्षीरादिवृष्यात्य- ६४।२४ घोषणां कारयाञ्चक्रे ६१।३४ घोरमुद्गरघातेव २५।६० घाणेन्द्रियप्रियसुगन्धि- १६१४१ घ्नतोऽस्य घनवैरण २७११२४ - [च] चक्रव्यूह विदित्वा तं ५०।११२ चक्रव्यूहस्तदा दक्ष- ५०११११ चक्रस्यारसहस्रे हि ५०।१०३ पक्रवाकवलाको- ८१३९ चक्रहस्तं हरिं दृष्ट्वा ५२।६९ चक्रविक्रमसंभार- ५२१७० चक्रवर्तिनमुत्पन्नं १११९ चक्ररत्नानुमागं स ११।१८ चक्रच्छत्रासिदण्डास्ते ११।१०८ चक्रवति श्रियो भर्ता १८।२९ चक्रवर्ती चमूं मूले ११४१ चक्रवर्ती च तद्धेतोः २०११४ चक्रवर्त्यपि संप्राप्तः १११७९ चक्रतुस्तौ तपो घोरं ४३।२०५ चक्रव्यूहव्यपोहार्थं ११०६ चक्रं सुदर्शनमदृष्टमुख ५३१४९ चक्रायुधः श्रियं न्यस्य २७।९३ । चक्रायुधाभिधानस्य २७४९० चक्रिणौ भरताद्यो द्वौ ६०।३२६ चक्रिणा रुध्यमानोऽपि १२०४९ चक्री पूर्वधरः पूर्वो ६०।१५६ चक्रे सुदर्शनेऽयोध्या १११५७ चक्रे कुरवको यूनां १४।१६ चक्रे ब्याधिविनाशाय २३।१३८ चक्रोत्पत्ति तदा विष्णो ११०९ चक्षुर्मसूरमन्वेति १८८७ । चक्षुषोऽचक्षुषो दृष्टे ५८।२२६ चक्षुरादीन्द्रियस्थान- ५८।२४९ चक्षुर्गोचरजीवौघान् २०१२२ चक्षुष्मांश्च यशस्वी च ७।१७४ चचार गुरुसन्देशा- १८६१३४ चचार मृगसामान्यं ६१।३२ चचार खचरीसखः २३।१५४ चण्डगाण्डीवकोदण्ड- ४५।१२७ चण्डवेगस्ततस्तस्मै २५।४६ चतस्रः प्रतिमास्तेषु ५।४२५ चतस्रस्तत्सुताः कन्या ४४।४१ चतस्रः षट्स्वरा हृता १९।१८३ चतस्रः षट्स्वराश्वान्याः१९।१८१ चतस्रस्तुर्यरज्ज्वन्ते ४।१९ चतस्रो विदिता लक्षाः ६०१४३३ चतसृष्वात्मरक्षाणां ५।३४२ चतुःशतानि नेमेस्तु ६०१४२४ चतुःषष्टिमहादिक्षु ४१२९ चतुर्विशं शतं दिक्षु ४११० चतुरङ्गबलं तस्य ५४।४२ चतुविशतिरन्ध्रस्थ- ४।१४१ चतुर्विशतिलक्षाश्च ४।११७ चतुर्भिश्च शतं दिक्षु ४।११५ चतुर्णवतिरेव स्युस् ६७० चतुविशति संख्यानि ६५८ चतुःपञ्चाशदेवातः ६०१४७० चतुःशत्या सहस्रं तु ६०।४२८ चतुःषष्टिः स्मृता लक्षा ४।६० चतुःषष्ट्या शतं दिक्षु ४।९७ चतुःषष्टिशतान्येव ४।२२७ चतुःषष्टिश्च त्रिंशत् ४।२३८ चतुर्दशविधं यस्याः ८६३५ चतुर्दशस्वहिसार्थ ३४।१०० चतुर्दशविधं पूर्व १०७२ चतुर्दशप्रकारं स्याद् १०११२५ चतुर्दश सहस्रस्तु ५।१४९ चतुर्दश गुहाद्वारचतुर्दशसहस्राणि ५।२७५ चतुर्दशसहस्राणि ५।४१ चतुर्दशदिनान्यद्य ६०१२८१ चतुर्दश विनिर्गत्य ५।१२२ चतुर्दशमहारत्नैर् ११११०३ चतुर्दशमहारत्न- ११११०९ चतुर्दशसहस्राणि ४।६२ चतुर्विशतिलक्षास्तु ४।१९३ चतुर्विशतिरन्तःस्थास् ५।५७५ चतुर्विशतिसंख्यात- ६०२४४ चतुर्विशतिरस्याद्रेः ५।४७ चतुविशति चापानि ४३२१ चतुर्विशति तीर्थेश- १२।२ चतुस्त्रिशत्ततो लक्षः ४।१८३ चतुस्त्रिशदतो लक्षा ४१८२ चतुःषष्टिगुणोत्कृष्टा- ८१३० चतुःषष्टिसहस्रर्यत् १०३० चतुःशती तपस्तस्य ६०५१५ चतुःशतानि तत्रान्ये ५९।१२९ चतुःशतानि जेतारो ३२४९ चतुर्दिक् सिद्धरूपाढयं ५७१५३ चतुर्दिक्षु नगस्योद्धं ५७२८ चतुर्दिक्षु चतुःषष्टि ३३३ चतुर्णिकायदेवेषु २७.९ चतुर्णिकायदेवैः स २८।२९ चतुर्णिकायामरखेचरा ६६३१३ . वि चतु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy