Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Translated text preserving Jain terms:
824
Āgatam ca punaḥ pāṇi 52.84 Āgataśca mahākālaḥ 23.132 23.49
Āgātāśca samāhūtāḥ Āgatasmi tato netum 22.121
2847
54/65
11.47
33.173
Āgato vandanābhaktyā Āgato'nupadan viṣṇuḥ Āgamiṣyāmyaham tāvat 22.123 Āgatya kapillaścampā 54/62 Āgatya ca tadā'yodhyām 43.200 Āgatya cakravartī ca Āgatya devakīgarbhe Āgatyākampanācāryas 2019 Āgatyābhyarcya sādhvamhī 33.120 Āgantukadoṣāṇām 34.146 Āgāmitīrthakāṇām 4.369 Āgneyādiṣu madhye'syā 41.26 Ādharmayyāstu devānā- 6.113 Ācārāṅgabhṛtām gītaḥ 60/481 Ācārāṅgasya tattvārtha 2.92 34/95 Ācāryaglānirīkṣyādi 18.137 Ācāryākampanādīnām 20.26 Ācāryā durudharmmākhyād 60.110 Ācārya cāpyupādhyāye 64.42 Acintayad asau tasya Ācelluścalamaulīnām Ājagāma ca tenaiva Ājyotilokamutpādas 6.103 Ātmano narakādittvaṃ 58.244 Ātmādhīnāḥ pratīhārāḥ 57.166 Ātmādhīnaṃ yadatyanta- 956 Ātmāparādhabhāhulyāt 40/37 Ātmāntaḥsthāpitānanta- 4.18
Ācāmlavardhāmāne
45.64
8118
25.26
Ātmānam api nindantī 64.122 Ātmeti vyavahāro'tra
28/35
Ātapatram idaṃ yasya
31.20
Ārtadhyānakaraḥ prāyo
61.95
45/45
63.7
Ātreyyaḥ prathamastatrā Ādadhāva padadhūta
Harivaṃśapurāṇe
Ādarēṇa sa tair dṛṣṭaḥ Ādarśagajavaktorākhyā
54/5
5.476
Ādāv aṣṭau tathānte'ṣṭā 60/474
Ādāvuttaramandhrā syāt 19.161 Ādityanagaraṃ ramyaṃ
22.85
Ādityayaśasaḥ putraḥ
Ādityayaśasā sārddhā Ādityavaṃśasaṃbhūtāḥ
Ādityābhastamāgatya
45.5 60.476
7.132
Ādītaḥ kuruvamśyānām Ādītaḥ saptatiṣṭheṣu Ādimaddhyāntanirmuktaṃ Ādiṣṭaḥ pitṛpṛṣṭena 29.8 Ādeśo dīyatāṃ svāmin 21.161 Ādyasaṃsthānasaṃghāta7.173 Ādyasya gaṇino bhartur 69.341 Ādyasyādyo gaṇīnāmnā 60.346 Ādyā guṇaprabhā tāsu 45.98 Ādyāmasaṃjñino yānti 43.73 Ādyenekṣurasō divyaḥ 60.238 Ādye viṃśaṃ śataṃ vyāsaḥ Ādhēṣu triṣu kālēṣu Ādyo gomūtravarnno'tra Āyo yo buddhihīno'sī 5.556 Ādya vṛṣabhanātho'bhūd 60.138 Ādyo vṛṣabhaseno'nyaḥ 12.55 Ādyau hau dāyaka śyāmau60.251 Ādhirv yādhirivo'lo'pi 12.125 Ādhyātmikaṃ ca pittādi 56.15 Ādhyātmikaṃ tu vātādi 56.10 Ānanena muneḥ praśna190 Ānanena supuṇyena 53.15
6.94
7.64
4.134
6/61
6/99
6.51
3.166
Ānatapprāṇatasthā ca
Ānatapprāṇatādau ca
13.7
11.130
13.12
27.18
Ānatapprāṇatākhyaṃ ca Ānatapprāṇatōdbhūtā Ānatādīcatuṣke'sā Ānananaṃ sambhṛtaṃ saumyaṃ Ānanānāni yadūnāṃ sa
6.115
23.99
73.75
Ānayāmi tavābhīṣṭām
Ānandaṃ nanṛturyyatra
Ānandaśreṣṭhinaḥ patnī Ānandātrāparītākṣaḥ 43.130 Ānandō'bhiruciryyeṣām 56.20
Ānāyyānāyyavṛtto'sau 45.149 Ānītāḥ śuddhaśīlāstāḥ 20.13
Ānīyann ṛpaṃ maṃkṣu
33.15
Ānīya nītivid vīro
Ānīya nītikuśalāḥ
Ānīyādāt susaṃskṛtya
Ānīlacūcuka vipāṇḍĀnupūrvyasuvṛtte ca
43.10
53.30
60.97
44.15
16.18
24.16
16.11
8.11
Āntarasvārasaṃyuktā
19.170 Āndhri ca nandayantī ca19.189 Āpatantaṃ sa taṃ hantu Āpiśaṅgajāṭābhāra
19.63
42/2
Āpūryāvārya vege
56.115
4.182
Āpṛcchaya jñātivarga ca 9/97 ṭe Āprākṣīt puṇḍarīkākṣa! 30.3 Āvaddha mukaṭāpoḍa 26.13 Ābhimukhyaṃ prati prāyaḥ 58/64 Āmandamadhuradhvān