SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Sixty-five **Sargas** are divided into eight **Sparsh** and two **Gandha**. Then, there are **Devagati** in order of their occurrence, **Aguru**, **Lagghu**, **Uchchvas**, **Paradhat**, **Upadhat**, **Prashastha** and **Aprashastha** types of **Vihayogati**, **Pratyekakaya**, **Aparyapta**, **Sthira**, **Asthira**, **Shubha**, **Ashubha**, **Durbhaga**, **Susvara**, **Dusvara**, **Anadeya**, **Ayashakoti**, **Nirmana** and **Nichagotra**. These seventy-two **Prakritis** are destroyed by the **Ayogakevali** at the end of his life. Then, at the end of his life, the **Ayogakevali** destroys one of the two **Vedaniya**, **Asatavedaniya**, **Manushyaayu**, **Manushya** **Gati**, **Manushya** **Gati** **Prayogyanupurvi**, **Panchendriya** **Jati**, **Tras**, **Badar**, **Paryapta**, **Subhaga**, **Adeya**, **Uchchagotra**, **Yashakoti** and **Tirthankara**. These thirteen **Prakritis** are destroyed by the **Ayogakevali** at the end of his life. The **Ayogakevali** remains naturally stable due to the absence of **Pradesha** **Parispanda** in the **Gunasthan**. The **Ayogakevali** attains **Siddhi** after staying in the fourteenth **Gunasthan** for the amount of time it takes to pronounce the five short vowels **A**, **I**, **U**, **R**, **Lu**. This **Siddhi** is **Sadi** and **Ananta** and is filled with infinite qualities. Lord **Nemnath** meditates on the ten types of **Dharmya** **Dhyana** as mentioned earlier, and for sixty-five days and nights, he performs **Tapasya**.
Page Text
________________ षट्पञ्चाशः सर्गः अष्टधा स्पर्शनामापि गन्धनाम पुनर्द्विधा । तत्प्रायोग्यानुपूर्वी च नामदेवगतेः पुनः ॥१०२।। नामागुरुलघृच्छ्वासपरधातोपघातकम् । प्रशस्ताशस्तभेदस्थं विहायोगति नाम च ॥१०३॥ प्रत्येककायापर्याप्तस्थिरास्थिरशुभाशुमम् । तथा दुर्भगनामापि पुनः सुस्वरदुस्वरम् ॥१०४॥ अनादेयायशःकीर्तिनाम निर्माणनाम च । प्रकृतीसप्ततिं नोचैर्गोत्रेण सुपिण्डिताः ॥१०५॥ सयोगकेवलिस्थानमतीत्य पदमास्थितः । अयोगकेवली हन्ति स्वोपान्त्यसमयेऽहंतः ।।१०६।। वेद्यमेकं मनुष्यायुमनुष्यगतिरेव च । तत्प्रायोग्यानुपूर्वी च जातिः पञ्चेन्द्रियामिधा ॥१०॥ त्रसबादरपर्याप्तसुमगादेयसंज्ञिका । उच्चैर्गोत्रं यशःकीर्तिस्तत्तीर्थक्षरनाम च ॥१०॥ एतास्त्रयोदश ख्याताः प्रकृतीः प्रकृतिस्थिरः । अयोगकेवली हन्ति चरमे समये ततः ॥१०९|| सहस्वोच्चारणावृत्तीः पञ्च स्थित्वा स्वकालतः । सिद्धिः सादिरनन्ता स्यादनन्तगुणसन्निधिः ॥११॥ धर्म्यध्यानप्रकारं स ध्यायन्नेमिर्यथोचितम् । षट्पञ्चाशदहोरात्रकालं सुतपसानयत् ॥१११॥ औदारिक, वैक्रियिक और आहारक ये तीन अंगोपांग, छह संस्थान, छह संहनन, पांच वर्ण, पांच रस, आठ स्पर्श, दो गन्ध, देवगत्यानुपूर्वी, अगुरुलघु, उच्छ्वास, परघात, उपघात, प्रशस्त और अप्रशस्तके भेदसे दो प्रकारको विहायोगति, प्रत्येक शरीर, अपर्याप्त, स्थिर, अस्थिर, शुभ, अशुभ, दुभंग, सुस्वर, दुःस्वर, अनादेय, अयशःकोति, निर्माण और नीच गोत्र इन बहत्तर प्रकृतियोंको नष्ट करता है ।।९९-१०६।। फिर अन्त समयमें सातावेदनीय, असातावेदनीयमें से एक, मनुष्य आयु, मनुष्यगति, मनुष्यगत्यानुपूर्वी, पंचेन्द्रिय जाति, त्रस, बादर, पर्याप्त, सुभग, आदेय, उच्चगोत्र, यशस्कीर्ति और तीर्थंकर इन तेरह प्रकृतियोंको नष्ट करता है। अयोगकेवली गुणस्थानमें यह जीव प्रदेशपरिस्पन्दका अभाव हो जानेके कारण स्वभावसे स्थिर रहता है ॥१०७-१०९।। अ इ उ ऋ लु इन पांच लघु अक्षरोंके उच्चारणमें जितना काल लगता है उतने काल तक चौदहवें गुणस्थानमें रहकर यह जीव सिद्ध हो जाता है। जीवको यह सिद्धि सादि तथा अनन्त है और अनन्त गुणोंके सन्निधानसे युक्त है ।।११०॥ भगवान् नेमिनाथने धर्म्यध्यानके पूर्वोक्त दस भेदोका यथायोग्य ध्यान करते हुए, छद्मस्थ १. कर्माभावो द्विविधः-यत्नसाध्योऽयत्नसाध्यश्चेति । तत्र चरमदेहस्य नारकतिर्यग्देवायुषामभावो न यत्नसाध्यः असत्त्वात् । यत्नसाध्य इत ऊर्ध्वमुच्यते-असंयतसम्यग्दृष्टयादिषु चतुर्ष गुणस्थानेषु कस्मिश्चित्सप्तप्रकृतिप्रक्षयः क्रियते । निद्रानिद्राप्रचलाप्रचलास्त्यानगुद्धिनरकगतितिर्यग्गत्येकद्वित्रिचतुरिन्द्रियजातिनरकगतितिर्यग्गतिप्रायोग्यानुपूातपोद्योतस्थावरसूक्ष्मसाधारणसंज्ञिकानां षोडशानां कर्मप्रकृतीनामनिवृत्तिबादरसाम्परायस्थाने युगपत्क्षयः क्रियते । नपुंसकवेदः स्त्रीवेदश्च तत्रैव क्षयमुपयाति । नोकषायषटकं च सहकेनैव प्रहारेण विनिपातयति । ततः पुंवेदसंज्वलनक्रोधमानमायाः क्रमेण तत्रैवात्यन्तिकं ध्वंसमास्कन्दन्ति । लोभसंज्वलनः सूक्ष्मसाम्परायान्ते यात्यम्तम् । निद्राप्रचले क्षीणकषायवीतरागच्छद्मस्थस्योपान्त्यसमये प्रलयमुपव्रजतः । पञ्चानां ज्ञानावरणानां चतुर्णा दर्शनावरणानां पञ्चानामन्तरायाणां च तस्यैवान्त्यसमये प्रक्षयो भवति । अन्यतरवेदनीयदेवगत्यौदारिकवैक्रियिकाहारकर्तजसकामणशरीरसंस्थानषट्कोदारिकवैक्रियिकाहारकशरीराङ्गोपाङ्गषट्संहननपञ्चप्रशस्तवर्णपञ्चाप्रशस्तवर्णगन्धद्वयपञ्चप्रशस्तरसपञ्चाप्रशस्तरसस्पर्शाष्टकदेवगतिप्रायोग्यानुपूर्ध्या गुरुलघूपधातपरधातोच्छ्वासप्रशस्ताप्रशस्तविहायोगत्यपर्याप्तकप्रत्येकशरीरस्थिरास्थिरशुभाशुभदुर्भगसुस्वरदुःस्वरानादेयायशः - कीतिनिर्माणनाम नीचैर्गोत्राख्या द्वासप्ततिप्रकृतयोऽयोगकेवलिनमपान्त्यसमये विनाशमुपयान्ति । अन्यतरवेदनीयमनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजातिमनुष्यगतिप्रायोग्यानुपूयंत्रसबादरपर्याप्तकसुभगादेययशःकोतितीर्थङ्करनामोच्चर्गोत्रसंज्ञिकानां त्रयोदशानां प्रकृतीनामयोगकेवलिनश्चरमसमये विच्छेदो भवति ।। -सर्वार्थसिद्धि म. १०, सूत्र. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001271
Book TitleHarivanshpuran
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2003
Total Pages1017
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy