SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ રત્નાકરાવતારિકા ભાગ-૩ परिच्छे६-७ : सूत्र - ६ थी १० છે. અને તે બોધનો માર્ગ (વસ્તુનું સ્વરૂપ જાણવાનો માર્ગ) એક રૂપ નથી. પરંતુ जने ३५ छे तेथी ते नैगमनय इहेवाय छे. ॥ ७-७॥ આ “આત્મામાં ચૈતન્ય સત્ छे" जा जे धर्भोभां भुण्य-गोानुं BEाहरण छे. પર્યાયવાળી જે વસ્તુ તે દ્રવ્ય છે. અથવા પર્યાયવાળું જે દ્રવ્ય તે વસ્તુ છે. બન્ને રીતે બોલવામાં બે ધર્મીની વચ્ચે મુખ્ય-ગૌણભાવ વર્તે છે. વિષયોમાં આસક્ત આ પ્રમાણે બોલવામાં ધર્મી-ધર્મી વચ્ચે મુખ્ય એવો જીવ એક ક્ષણ માત્ર સુખી છે. गौराभाव प्रवर्ते छे. ॥७-८, ९, १० ll ૧૬૭ टीका–पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद् विवक्षणं स एवंरूपो नैके गमा बोधमार्गा यस्यासौ नैगमो नाम नयो ज्ञेयः ॥ ७-८ ॥ प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम्, विशेष्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन, तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ॥ ७-८॥ अत्र हि पर्यायवद् द्रव्यं वस्तु वर्तत इति विवक्षायां पर्यायवद् द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा किं वस्तु ? पर्यायवद् द्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम्, पर्यायवद् द्रव्यस्य तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ॥७-९ ॥ अत्र हि विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात्, सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्मधर्म्यालम्बनोऽयं नैगमस्य तृतीयो भेदः । न चास्यैवं प्रमाणात्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् तयोरन्यतर एव हि नैगमनयेन प्रधानतयाऽनुभूयते । प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान्यत् ॥७-१० ॥ विवेशन- नथी जोषमार्ग खेड भेनो ते नैगमनय, "न एके गमाः यस्य स नैगम" वस्तुतत्त्व भावा भाटेना भने ज्ञान भार्गो छे भां, अर्थात् खनेड रीते વસ્તુતત્ત્વની વિવક્ષા નયમાં કરાય છે તે નૈગમનય કહેવાય છે. દ્રવ્યાર્થિકનયના ત્રણ ભેદમાંનો આ નૈગમનય એ પ્રથમ ભેદ છે. તે નૈગમનય ત્રણ રીતે હોય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001268
Book TitleRatnakaravatarika Part 3
Original Sutra AuthorVadidevsuri
AuthorKalyanbodhivijay
PublisherJain Dharm Prasaran Trust Surat
Publication Year2004
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy