SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विरुद्धकारणोपलब्धिर्यथा नास्य महर्षेरसत्यं वचः समस्ति, रागद्वेषकालुष्याऽकलङ्कित ज्ञानसंपन्नत्वात् ॥३-८९॥ विरुद्धपूर्वचरोपलब्धिर्यथा - नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा, रोहिण्युद्गमात् ॥३-९०॥ नोदगान्मुहूर्तात्पूर्वं मृगशिरः, पूर्वफल्गुन्युदयात् ॥३-९१॥ विरुद्धोत्तरचरोपलब्धिर्यथा विरुद्धसहचरोपलब्धिर्यथा- नास्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनात् ॥३-९२॥ अनुपलब्धेरपि द्वैरुप्यम्, अविरुद्धानुपलब्धि-विरुद्धानुपलब्धिश्च ॥३-९३॥ तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा ॥३-९४॥ प्रतिषेध्येनाविरुद्धानां स्वभावानुपलब्धिर्यथा - नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् ॥३-९६॥ व्यापकानुपलब्धिर्यथा- नास्त्यत्र प्रदेशे पनसः, पादपानुपलब्धेः ॥३-९७॥ कार्यानुपलब्धिर्यथा- नास्त्यत्राप्रतिहतशक्तिकं बीजमङ्कुरानवलोकनात् ॥३-९८॥ कारणानुपलब्धिर्यथा - न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धानाभावात् ॥३-९९॥ पूर्वचरानुपलब्धिर्यथा - नोद्गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रं चित्रोदयादर्शनात् ॥३ - १००॥ उत्तरचरानुपलब्धिर्यथा - नोदगमत् पूर्व भद्रपदा मुहूर्तात्पूर्वमुत्तरभद्रपदोद्गमानबगमात् - ॥३-१०१॥ सहचरानुपलब्धिर्यथा - नास्त्यस्य सम्यग्ज्ञानं, सम्यग्दर्शनानुपलब्धेः ॥ ३ -१०२॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥३ - १०३ ॥ १०५॥ स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचराणामनुपलब्धिः ॥३-९५ ॥ विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् ॥३- १०४॥ विरुद्धकार्यानुपलब्धिर्यथा - अत्र शरीरिणि रोगातिशय: समस्ति, नीरोगव्यापारानुपलब्धेः ॥ ३ ॥३-१०७॥ विरुद्धकारणानुपलब्धिर्यथा - विद्यतेऽत्र प्राणिनी कष्टम् इष्टसंयोगाभावत् ॥३-१०६॥ विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकम्, एकान्तस्वभावानुपलम्भात् Jain Education International विरुद्धव्यापकानुपलब्धिर्यथा - अस्त्यत्र छाया, औष्ण्यानुपलब्धेः ॥३- १०८॥ विरुद्धसहचरानुपलब्धिर्यथा · - अस्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनानुपलब्धेः ॥ ३ -१०९॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001267
Book TitleRatnakaravatarika Part 2
Original Sutra AuthorVadidevsuri
AuthorKalyanbodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1999
Total Pages418
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy