SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ असिआउसायनमः श्री शंखेश्वराधिष्ठिताय परमपुरुषाय पार्श्वनाथाय नमः श्री वादिदेवसूरीश्वरविरचितप्रमाणनयतत्त्वालोकाभिधानमहान्यायशास्त्रस्योपरि तार्किकशिरोमणिश्रीरत्नप्रभाचार्यरचितायां शब्दालङ्कारालङ्कृतायां रत्नाकरावतारिकायां अधीतव्याकरणकाव्यकोशेतरदर्शनन्यायशास्त्राणामनधीतजैनदर्शनन्यायपरिभाषाणां बालानामनायासेनैव प्रवेशार्थं मृदुगुर्जरभाषालङ्कृते गुर्जरविवेचने आद्यपरिच्छेदद्वयात्मकप्रथमभागे निर्विघ्नपरिसमाप्त्यर्थं अस्यामेवावसर्पिण्यां जातानां महापरमोपकारकारिणां ऋषभदेवाद्यमहावीरस्वाम्यवसानानां चतुर्विंशतिजिनानां गुणानुवादात्मकमिदं "चतुर्विंशतिस्तवनं" प्रतिजिनेश्वरपरमात्मानं श्लोकद्वयेन भक्तिभावपूर्णहृदयेन बालवदभिधीयते धैर्यचित्तेन मया ॥ न चतुर्विंशतिस्तवनम् । युगलधर्मविच्छेत्ताऽगण्यगुणगणान्वितः । यस्तृतीयारके जातो मराल इव मानसे ॥१॥ तं हि नमामि नाभेयं, प्रथमश्रुतदर्शकम् । जन्मान्तरप्रपाथेयं, भवनाटकनाशकम् ॥२॥ યુગલિક ધર્મનું નિવારણ કરનાર, અપરિમિત ગુણોના સમુહથી યુક્ત, સૌથી પ્રથમ ઋતધર્મની દેશના કરનારા, જન્માન્તરના પરમ ભાતા સ્વરૂપ, સંસારના નાટકનો અંત કરનારા એવા શ્રી ઋષભદેવપ્રભુ, કે જે માનસરોવરમાં હંસની જેમ ત્રીજા આરામાં જન્મેલા છે. તે શ્રી ઋષભદેવપ્રભુને હું નમસ્કાર કરું છું. I/૧-રા अपरिमितपर्यायं, केवलालोकलोकितम् । जीवाजीवजगद् दृष्ट्वा, ऽजितनाथेन तारिका ॥३॥ शुद्धप्ररुपणा येन, कृता भव्योपकारिणी । कृपां करोतु मोक्षार्थं, मयि संसारसागरात् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001266
Book TitleRatnakaravatarika Part 1
Original Sutra AuthorVadidevsuri
AuthorKalyanbodhivijay
PublisherJina Dharm Prakashan Trust Surat
Publication Year2008
Total Pages506
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy