SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ दो सौ अठारह ४७. परिणिव्वुतो णाम रागद्दोसविमुक्के । सूक्ति त्रिवेणी ४८. यस्तु आत्मनः परेषां च शान्तये, तद् भावतीर्थं भवति । - उत्त० चू० १० - उत्त० चू० १२ ४९. शरीरलेश्यासु हि अशुद्धास्वपि आत्मलेश्याः शुद्धा भवन्ति । Jain Education International - For Private & Personal Use Only ५०. द्रव्यब्रह्म अज्ञानिनां वस्तिनिग्रहः, मोक्षाधिकारशून्यत्वात् । -- उत्त० चू० १६ - उत्त० चू० १२ ५१. देशकालानुरूपं धर्मं कथयन्ति तीर्थंकराः । -- उत्त० चू० २३ ५२. परमार्थतस्तु ज्ञानदर्शनचारित्राणि मोक्षकारणं, न लिंगादीनि । -- उत्त० चू० २३ ५३. स्थिरीकरणात् स्थविरः । ५४. अमुक्तस्य च निर्वृतिर्नास्ति । उत्त० चू० २८ ५५. जो अप्पणो परस्स वा आवत्तीए वि न परिच्चयति, सो बंधू -- नंदी सूत्र, चूर्णि १ ५६. सव्वसत्ताण अहिंसादिलक्खणो धम्मो पिता, रक्खणत्तातो । ५७. चिंतिज्जइ जेण तं चित्तं । ५८. विसुद्धभावत्तणतो य सुगंधं । ५९. विविहकुलुप्पण्णा साहवो कप्परुक्खा | -- उत्त० ० २७ - नंदी० ० चू० १ -- मंदी० चू० २।१३ - नंदी० १० चू० २।१३ - नंदी० चू० २।१६ www.jainelibrary.org
SR No.001258
Book TitleSukti Triveni
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1988
Total Pages265
LanguageHindi
ClassificationBook_Devnagari, Literature, Canon, & Agam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy