SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ : २२४ : निवा: - अभिधानचिन्तामणि, अमरकाष, धनञ्जयनाममाला, वगेरे, આવા કેષમાં એક શબ્દના અર્થમાં વપરાતા જેટલા શબ્દો હોય તેનો સંગ્રહ સુન્દર રીતે કરવામાં આવ્યો હોય છે. જેમકેअहंजिनः पारगतस्त्रिकालवित, क्षीणाष्टकर्मा परमेष्ट्यधीश्वरः । शम्भुः स्वयंभूर्भगवान् जगत्प्रभुस्तीर्थङ्करस्तीर्थकरो जिनेश्वरः।। स्याद्वाद्यभयदसाः , सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधद-पुरुषोत्तमवीतरागाप्ताः ॥ १ अर्हन् (त् ) १४ जिनेश्वरः २ जिनः । १५ स्याद्वादी( इन्) ३ पारगतः १६ अभयदः ४ त्रिकालवित् १७ सावा, ५ क्षीणाष्टकर्मा ( मन्) १८ सर्वशः ६ परमेष्ठी(इन्) १९ सर्वदर्शी( इन् ) ७ अधीश्वरः २० केवली( इन् ) ८ शम्भुः २१ देवाधिदेवः ९ स्वयम्भूः २२ बोधदः १० भगवान् ( वत्) २३ पुरुषोत्तमः ११ जगत्प्रभुः २४ वीतरागः १२ तीर्थङ्करः २५ आप्तः १३ तीर्थकरः આ ૨૫ શબ્દનો અર્થ જિનેશ્વર ભગવાન એવો થાય છે. અહિ સર્વ શબ્દો પર્યાયવાચક છે. કેટલાએક કોષે અનેકાર્થક હોય છે. તેમાં એક શબદના જેટલા અર્થો થતા હોય તે સર્વ અર્થો આપ્યા હોય છે. જેવાકેअनेकार्थसङ्ग्रहः, मेदिनी, विश्व वगेरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001215
Book TitleNihnavavada
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri
PublisherSankheshwar Parshwanath Jain Derasarni Pedhi Mumbai
Publication Year
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy