________________
ભારતીય તત્ત્વજ્ઞાન १८ न्यायसार पृ. ५.९४-१८ (पशन शप्रतिष्ठान, वाराणसी, १.८१८). ७० किं पुनस्तन्मिथ्याज्ञानम् । अनात्मन्यात्मग्रहः । न्यायभाष्य ४.२.१ . ७१ तत्त्वज्ञानं खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम् । न्यायभाष्य १.१.२ ७२ यदा तु तत्त्वज्ञानाद् मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषा अपयान्ति । न्यायभाष्य
७3 न प्रवृत्ति: प्रतिसन्धानाय हीनक्लेशस्य । न्यायसूत्र ४.१.६४ ७४ सोऽयमध्यात्मं बहिश्च विविक्तचित्तो विहरन्मुक्त इत्युच्यते । न्यायभाष्य ४.१.६४ ७५. ...सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्त इति । न्यायभाष्य ४.१.६४ . ७१ ... अनन्तानां कथमेकस्मिन् जन्मनि परिक्षय इति चेत् । कन्दली, पृ. ६८७ ७७ न. कालानियमात् । कन्दली, पृ. ६८७ ७८ यथैव तावत् प्रतिजन्म कर्माणि चीयन्ते, तथैव भोगात् क्षीयन्ते च । कन्दली, पृ. ६८७ ७८ योगी ही योगर्द्धिसिद्धया... निर्माय तदुपभोगयोग्यानि... तानि तानि सेन्द्रियाणि
शरीराणि, अन्त:करणानि च मुक्तात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति
प्राप्तैश्चर्य इतीत्थमुपभोगेन कर्मणां क्षय: । न्यायमञ्जरी, भा. २. पृ. ८८ ८० प्रवृत्त्यपाये जन्मापैति । न्यायभाष्य १.१.२ ८१. समाधिविशेषाभ्यासात् । न्यायसूत्र ४.२.३८
तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः । न्यायसूत्र, ४.२.४६ । ८२ ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः । न्यायसूत्र ४.२.४७ . ८3 न्यायभाष्य ४.२.३ ८४ शास्त्रदीपिका पृ. १२५-३० . ८५. यदस्य स्वं नैजं रूपं ज्ञानशक्तिसत्ताद्रव्यत्वादि तस्मिन्नवतिष्ठते । शास्त्रदीपिका, पृ. १३० ८६ बुद्धिभेदादिति । बुद्धिरन्त:करणम् । आद्ये पक्षे बुद्धिभेदात् तत्संस्कारभेदः । तद्भेदाच्च
तदवच्छिन्नाज्ञानभेदः । तद्भेदाच्च तत्प्रतिबिम्बितचैतन्यभेद इति जीवनानात्वम् । अन्त्ये तु बुद्धिभेदात् तत्प्रतिबिम्बितचैतन्यभेद इति जीवनानात्वम् । पारमार्थिकत्वादिति । प्रतिबिम्बं च न बिम्बादन्यत् किञ्चिदित्यनुपदमेवोक्तमिति बिम्बरूपेण पारमार्थिकमेव तत् ।
सिद्धान्तबिन्दुटीका (अभ्यंकरकृता) पृ. ४७, B.O.R.I. Poona, 1928 ८७ तदेवं वेदान्तवाक्यजन्याखण्डाकारवृत्त्या अविद्यानिवृत्तौ तत्कल्पितसकलानर्थनिवृत्तौ
परमानन्दरूपः सन् कृतकृत्यो भवति ।' सिद्धान्तबिन्दुटीका (शंकरकृता) पृ. १५३, B.O.R.I, Poona, 1928.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org