________________
।
ભારતીય દરનોમાં મોક્ષવિચાર ४८ ओ यौद्धधर्शन, नगीन 9. us, पृ. १२-११८. ५० सivuR७, १२ ५१ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्य... । योगसूत्र ४.१८ ५२ तदवस्थे चेतसि विषयाभावात् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति ? तदा द्रष्टः
स्वरूपेऽवस्थानम् । योगसूत्र १.३ (भाष्योत्थानिकासहित) ५3 यथा च चिति बुद्धेः प्रतिबिम्बमेवं बुद्धावपि चित्प्रतिबिम्ब स्वीकार्यम् । योगवार्तिक, १.४ ५४-५५ तल्लाभाद् (=विवेकज्ञानलाभाद्) अविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति ।
कुशलाकुशलाश्च कर्माशया: समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । कस्मात् ? यस्माद् विपर्ययो भवस्य कारणम् ? नहि क्षीणविपर्यय:
कश्चित् केनचित् क्वचित् जातो दृश्यत इति । योगभाष्य ४.६० ५१ सांख्यकारिका, ६८ ५७ आद्यस्तु मोक्षो ज्ञानेन... द्वितीयो रागादिक्षयादिति... कर्मक्षयात् तृतीयं व्याख्यातं
मोक्षलक्षणम् । योगवार्तिक, ४.२५-४.३२ ५८ यद्यपि पुरुषश्चिन्मात्रोऽविकारी तथापि बुद्धेर्विषयाकारवृत्तीनां पुरुषे यानि प्रतिबिम्बानि
तान्येव पुरुषस्य वृत्तयः, न च ताभि: अवस्तुभूतामि: परिणामित्वं स्फटिकस्येवातत्त्व
तोऽन्यथाभावात् । योगवार्तिक, १.४ ५८ सांख्यप्रवचनभाष्य १.१ ६० परमाणोरिव वृत्त्यतिरिक्तानां प्रतिबिम्बसमर्पणासामर्थ्यस्य फलबलेन कल्पनात् ।।
योगवार्तिक, १.४ . ११ पुरुषार्थशून्यानां गुणानां प्रतिप्रसव: कैवल्यय, स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ।
योगसूत्र, ४.३४ १२ कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । योगभाष्य १.२४. 53 नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । व्योमवती (चौखम्बा, १९३०), पृ. ६३८ ६४ समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव । कन्दली पृ. ६९२. १५. यदि मुक्तात्मानः पाषाणतुल्यजडास्तर्हि कथं तत्र दुःखनिवृत्तिव्यपदेश: ? FF न हि ‘पाषाणो दुःखानिवृत्तः' इति केनापि प्रेक्षावता व्यपदिश्यते । दुःखसंभव एव हि
दु:खनिवृत्तिर्निर्दिष्टुमर्हति । १७ न, दुःखार्तानां तदभाववेदनमभिसन्धायैव तज्जिहांसादर्शनात्, कथमन्यथा देहमपि जाः। ___आत्मतत्त्वविवेक (चौखम्बा ११४०), पृ. ४३८ १८ न्यायभाष्य १.१.२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org