SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ ભારતીય તત્વજ્ઞાન २२१.. शुद्धाद्वैतपदे ज्ञेयः समासः कर्मधारयः । अद्वैतं शुद्धयोः प्राहुः षष्ठीतत्पुरुष बुधः ॥ मायासम्बन्धरहितं शुद्धमित्युच्यते बुधैः । कार्यकारणरूपं हि ब्रह्म न मायिकम् ।। शुद्धाद्वैतमार्तण्ड, २७-२८ २२२. अनुभवविषयत्वयोग्यता आविर्भावः, तदविषयत्वयोग्यता तिरोभावः। विद्वन्मण्डन, पृ०७ २२3. तद् ब्रह्मैव...समवायिकारणम् । कुतः ? समन्वयात् सम्यगनुवृत्तत्वात् । , अस्तिभातिप्रियत्वेन सच्चिदानन्दरूपेणान्वयात् । अणुभाष्य १.१.३ २२४. अणुभाष्य ३.२.५ (पराभिध्यानात्तु). २२५. प्रमेयरत्नार्णव, पृ०७-९ २२१. नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप। भागवत, १०.२९.१४ अतः स्वपरप्रयोजनाभावाद् ___यदिसाधननिरपेक्षांमुक्तिंनप्रयच्छेत्, तदाव्यक्तिःप्रादुर्भावःप्रयोजनरहितैवस्यात्।सुबोधिनी २२७. पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । गीता ८.२२ । तेन ज्ञानमार्गीयाणां न पुरुषोत्तमप्राप्तिरिति सिद्धम् । अणुभाष्य ३.३.३३ २२८. पोषणं तदनुग्रहः । भागवत २.१० २२६. प्रमेयरत्नावर्णव, पृ० १९ । अणुभाष्य, ३.३.२९ तथा ४.४.९. २३०. मुक्तिर्हित्वाऽन्यथाभावं स्वरूपेण व्यवस्थितिः । भागवत ૨૩૧. ભારતીય તત્વવિઘા, પૃ૦ ૮૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy