SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ભારતીય દર્શનોમાં ઈશ્વર २००. एवं गुणाः समानाः स्युर्मुक्तानामीश्वरस्य च । सर्वकर्तृत्वमेवैकं तेभ्यो देवे विशिष्यते ॥ सर्वदर्शनसंग्रह, पृ० ४७ २०१. स्वलीलावशादर्चाविभवव्यूहसूक्ष्मान्तर्यामिभेदेन पञ्चधावतिष्ठते । तत्र अर्चा नाम प्रतिमादयः । रामाद्यवतारो विभवः । व्यूहश्चतुर्विधो वासुदेवसंकर्षणप्रद्युम्नानिरुद्धसंज्ञकः । सूक्ष्मं संपूर्ण षड्गुणं वासुदेवाख्यं परं ब्रह्म । अन्तर्यामी सकलजीवनियामकः । सर्वदर्शनसंग्रह, रामानुजदर्शन, पृ० २२३-२२५ २०२. 'ब्रह्म' शब्देन च स्वभावतो निरस्तनिखिलदोषः अनवधिकातिशयासंख्येयकल्याणगुणगणः पुरुषोत्तम अभिधीयते । सर्वत्र बृहत्वगुणयोगेन हि 'ब्रह्म' शब्दः । बृहत्वं च स्वरूपेण गुणैश्च यत्रानवाधिकातिशयं सोऽस्य मुख्यार्थः । स च सर्वेश्वर एव । अतो 'ब्रह्म'शब्दः तत्रैव मुख्यवृत्तः । श्रीभाष्य १.१.१. २०३. ભારતીય તત્ત્વવિદ્યા, ૧૯૫૮, પૃ૦ ૭૫ २०४. अवतारादयो विष्णोः सर्वे पूर्णाः प्रकीर्तिताः । माध्वबृहद्भाष्य २०५. परमात्मभिन्ना तन्मात्राधीना लक्ष्मी । मध्वसिद्धान्तसार पृ० २६ २ ० १ . ध्यानं च इतरतिरस्कारपूर्वकभगवद्विषयकाखण्डस्मृतिः । ०४८, ० ११७ २०७. मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि । तारतम्येन तिष्ठन्ति गुणैरादनन्दपूर्वकैः ।। गीतामध्वभाष्य २०८. जीवस्य तादृशत्वं च चित्त्वमात्रं न चापरम् । मध्वसिद्धान्तसार, पृ० ३० निरञ्जनः परमं साम्यमुपैति । मुण्डक ३.१.३. भुंडनासा वाऽयने खाना समर्थनमां ઉષ્કૃત કરવામાં આવે છે. २०७. सायुज्यं नाम भगवन्तं प्रविश्य तच्छरीरेण भोगः । मध्वसिद्धान्तसार २१०. भारतीय दर्शन, आ. बलदेव उपाध्याय, पृ० ४०३ - ४०९; तथा मध्वसिद्धान्तसार २११. दशश्लोकी । वेदान्तपारिजातसौरभ । २१२. भारतीय तत्त्वविधा, पृ. ८४. २१३. २१४. अंशो हि शक्तिरूपों ग्राह्यः । कौस्तुभ, २.३.४२ स्वभावतोऽपास्तसमस्तदोषमशेषकल्याणगुणैकराशिम् । दशश्लोकी, ४ २१५. दशश्लोकी, २ २१.५. दशश्लोकी नवम पद्य पर वेदान्तरत्नमञ्जूषा २१.७. भारतीय दर्शन, आ० बलदेव उपाध्याय, पृ० ४०९-४१२ ૨૧૮. એજન, પૃ૦ ૪૧૦ ૨૧૯. ભારતીય તત્ત્વવિદ્યા, પૃ૦ ૬૯, ૮૨ २२०. भारतीय दर्शन, आ० बलदेव उपाध्याय, पृ० ४१४ ૧૩૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy