SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ભારતીય દર્શનોમાં ઈશ્વર . ११८ २८. क्लेशमूलः कर्माशयः... । योगसूत्र २.१२ २८. सति मूले तद्विपाकः... । योगसूत्र २.१३ ३०. तदा सर्वावरणमलापेतस्य ज्ञानस्य आनन्त्यात् ज्ञेयमल्पम् । योगसूत्र ४.३१ ३१.७५२- ४ सूत्र मो. ३२. तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । योगसूत्र ३.५४ 33. क्षणतत्क्रमयोः संयमात् विवेकजं ज्ञानम् । योगसूत्र ३.५२ ३४. ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् । योगसूत्र ४.३२ 34. कुशलस्य (=धर्ममेघसमाधिसम्पन्नस्य विवेकिनः) संसारचक्रसमाप्तिः, नेतरस्येति ।। योगभाष्य ४.३३ । 35. 'गुणानां परिणामक्रमसमाप्तिः' से 'गुणानां प्रतिप्रसवः' थी. मिनछे. अगोनो प्रतिप्रसव તો જ્યારે વિવેકીનો દેહ પડે છે ત્યારે થાય છે. ३७. जीवन्मुक्तस्यैव उपदेष्टत्वसम्भवात् । सां. प्र. भा. ३.७९ ३८. ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति । यो हि अनेन भोगेनापरामृष्टः स पुरुषविशेषः ईश्वरः । योगभाष्य १.२४ : 3८. कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यं प्राप्ताः। ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी । योगभाष्य १.२४ ४०. स तु सदैव मुक्तः सदैवेश्वरः । योगभाष्य १.२४ ४१. योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विनिनिमित्त इति ? तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किंनिमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् । एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिसम्बन्धः । योगभाष्य १.२४ ४२. तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम् । न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशायि स्यात् तदेव तत् स्यात् । तस्मात् यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः । न, च तत्समानमैश्वर्यमस्ति। योगभाष्य १.२४ ४३. कस्मात् ? द्वयोस्तुल्ययोरेकस्मिन् युगपत् कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य कामितार्थप्राप्तिर्नास्त्यर्थस्य विरुद्धत्वात् । योगभाष्य १.२४ ४४. योगभाष्य १.२५ ४५. तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् । योगभाष्य १.२५ ४६. योगभाष्य १.२६ ४७. न चेश्वरस्य चित्तसत्त्वं महाप्रलयेऽपि प्रकृतिसाम्यं नोपैतीति वाच्यम् । तत्त्ववै. १.२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy