SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ૧૨૦ ભારતીય તત્વજ્ઞાન ४८. सर्गारन्तरसमुत्पन्नसंजिहीर्षावधिसमये पूर्णे मया सत्त्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवान् जगत् संजहार । तदा चेश्वरचित्तसत्त्वं प्रणिधानवासितं प्रधानसाम्यमुपगतमपि परिपूर्णे महाप्रलयावधौ प्रणिधानवासनावशात् तथैवेश्वरचित्तं सत्त्वभावेन परिणमते । तत्त्ववै. १.२४ ४८. यस्य हि न कदाचिदपि प्रधानसाम्यं न तत् प्राधानिकम्, नापि चितिशक्तिरज्ञत्वा दित्यर्थान्तरमप्रामाणिकमापद्येत । तत्त्ववै. १.२४ ५०. तच्चायुक्तम् । तस्य हेतुरविद्या' इत्यागामिसूत्रेणाविद्याया बुद्धिपुरुषसंयोगहेतुत्ववचनेनेश्वर स्याप्यविद्वत्त्वापत्तेः...ईश्वरोपाधौ संस्कारस्य प्रतिषिद्धत्वात् तदभ्युपगमोऽपि तेषामपसिद्धान्त एव । योगवार्तिक १.२४ ५१. ईश्वरस्यापि धर्माधिष्ठानार्थं प्रतिबन्धापनये एव व्यापारो वेदितव्यः । तत्त्ववै. ४.३ ५२. ईश्वरस्य तु परदुःखप्रहाणेच्छा विद्यमानाऽपि भक्तवशतया कुण्ठिता स्वकार्याय विलम्बत इति सर्वं समञ्जसम्, यच्च सर्वेश्वरस्य कर्मसापेक्षतया वैषम्यं नैपुंण्यं च ब्रह्ममीमांसा सूत्रेणापाकृतं तत्राप्ययमेवाशयः । योगवार्तिक १.२५ ५३. भगवान् जगत् संजहार । तत्त्ववै. १.२४ ५४. प्रकृतेर्वैषम्यहेतुः क्षोभोऽपीश्वरेच्छात एव । योगवार्तिक १.२४ ५५. ननु प्रकृतिश्चेत् स्वतन्त्रा केन प्रकारेण तर्हि धर्मेश्वरयोगिसङ्कल्पादीनां प्रकृतिपरिणामहेतुत्वमिति पृच्छति-कथं तीति । सूत्रार्धेनोत्तरमाह - वरणभेदस्तु ततः क्षेत्रिकवदिति ।...तथैव प्रकृतिरेव जगत्कारणं कालकर्मेश्वरादयस्तु प्रकृतेः कार्यजननशक्त्युबोधकाः, ईश्वरस्तु साम्यपरिणामादिरूपाखिलावरणभङ्गेनोद्बोधकः... । योगवार्तिक ४.३ । AF.अत्रोच्यते-जीवेश्वरयोरंशाशिनोस्तावत्...न्यायानुग्रहेण बलवद्भिरग्निस्फुलिङ्गादिभिः सांशदृष्टान्तैः... । योगवार्तिक १.२४ ५७. साहित्यं सहकारित्वादेतयोः कल्पिते च यत् । तत्स्यादतिशयाधानादेकार्थक्रिययापि वा ॥१५॥ ५८. न युक्ता कल्पनाऽऽद्यस्य निर्विकारतया तयोः। । न द्वितीयस्य कार्याणां यौगपद्यप्रसङ्गतः ॥९६।। ५८, अथोच्यते प्रधानस्य त्रिरूपत्वं व्यवस्थितम् । तत्रायं रजसा युक्तः सर्गहेतुर्महेश्वरः ।।९७।। उद्भूतवृत्तिसत्त्वं तु यदा संश्रयते पुनः । तदा सर्वस्य लोकस्य स्थितेर्याति निमित्तताम् ॥९८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy