SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ ७. संभोगविभुताहेतुर्यथेष्टं भोगदर्शने ॥ महायानसूत्रालङ्कार ९।६२ ८. लोकातीतामचिन्त्यां सुकृतशतफलात्मनो यो विभूतिं पर्षन्मध्ये विचित्रां प्रथयती महतीं धीमती प्रीतिहेतोः । बुद्धानां सर्वलोकप्रसृतमविरतोदारसद्धर्मघोषं वन्दे संभोगकायं तमहमिह महाधर्मराज्यप्रतिष्ठम् | त्रिकायस्त्व ७. तेन खलु पुनः समयेन ये ते तथागता अर्हन्तः सम्यक् संबुद्धाः अन्येभ्यो लोकधातुकोटीनयुतशतसहस्रेभ्योऽभ्यागता भगवतः शाक्यमुनेस्तथागतस्य निर्मिता येऽन्येषु लोकधातुषु सत्त्वानां धर्मं देशयन्ति स्म । सद्धर्मपुण्डरीक, पृ. ३०७, बौद्धधर्मदर्शन ( आचार्य नरेन्द्रदेव), पृ. ११८ १०. विज्ञप्तिमात्रतासिद्धि, (Poussin, Paris, 1928-29), पृ. ७०५ . पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् । सां. का. ३१ ११. १२. सां. का. ५६ १४. युक्तिदीपिका (कलकत्ता, १९३८), पृ. ८५-८८ १५. ईश्वरासिद्धेः । सां. सू. १.९२ १३. सां. त. कौ. ५७ ભારતીય તત્ત્વજ્ઞાન १५. .सां. का. ४ १७. मुक्तबद्धयोरन्यतराभावान्न तत्सिद्धिः । उभयथाऽप्यसत्करत्वम् । सां. सू. १.९३-९४ १८. स हि सर्ववित् सर्वकर्ता । ईदृशेश्वरसिद्धिः सिद्धा । सां. सू. ३.५६-५७ प्रकृतिलीनस्य जन्येश्वरस्य सिद्धिर्यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः (मुण्डक १.१.९) इत्यादि श्रुतिभ्यः सर्वसम्मतैव, नित्येश्वरस्यैव विवादास्पदत्वादित्यर्थः । सां. प्र. भा. Jain Education International १८. अचेतनत्वेऽपि क्षीरवत् चेष्टितं प्रधानस्य । कर्मवत् दृष्टेर्वा कालादेः । सां. सू. ३. ५९-६० २०. नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । स्वोपकारात् अधिष्ठानं लोकवत् । सां सू. ५.२-३ २१. स. प्र. भा. भूमिका २२. सां. प्र. भा. मंगलाचरण श्लो. ३-४; सां. प्र. भा. ३.५७ २३. अत्र शास्त्रे कारणब्रह्म तु पुरुषसामान्यं निर्गुणमेवेष्यते, ईश्वरानभ्युपगमात् । च कारणशब्दः स्वशक्तिप्रकृत्युपाधिको वा निमित्तकारणतापरो वा पुरुषार्थस्य प्रकृतिप्रवर्तकत्वादिति मन्तव्यम् । सां. प्र. भा. २४. सांख्यसार २.५ २५. प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघसमाधिः । योगसूत्र ४. २९ २ ५ . ततः क्लेशकर्मनिवृत्तिः । योगसूत्र ४. ३० २७. क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । योगभाष्य ४.३० For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy