SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ GO सुत्तगा० १६२-६३ णिजुत्तिगा०४१-४४] सूयगडंगसुत्तं विइयमंगं पढमो सुयक्खंधो। [ तइयं उवसग्गपरिणज्झयणं ] [पढमो उद्देसओ] इदाणिं उवसग्गपरिण त्ति अज्झयणं । तस्स वि चत्तारि अणुयोगदारा परूवेतव्वा । अत्याधियारो दुविधो-अज्झयणत्याधियारो उद्देसत्याधियारो य । अज्झयणस्थाधियारो-सव्वे उवसग्गा जाणित्ता सम्म अधियासेतव्वा । उद्देसत्थाधियारो-5 पढमम्मि य पडिलोमा १ मायादि अणुलोमगा य वितियम्मि २। ततिए अज्झत्थुवदंसणा य परवादिवयणं च ३॥१॥४१॥ पढमम्मि य पडिलोमा० गाथा । पढमे उद्देसए पडिलोमा, जधा "पुढे [य] दंस-मसएहिं तणफासमचाइता" [सूत्रगा० १७५], आय-पर-तदुभयसमुत्था उवसग्गा भणंति १ । बितिए तु मायादिअणुलोमा उवसग्गा, अण्णे य रायमादी पाएण अणुलोमे उवसग्गे उप्पायति २ । ततिए उद्देसए अज्झत्थविसेसोवदंसणं भण्णिहिति, “के जाणंति विओवातं इत्थीओ10 उदयातो वा ? ।" [ सूत्रगा० २०६] परवादिवयणं,-"संबद्धसमकप्पा हु अण्णमण्णेहि मुच्छिता।" [सूत्रगा० २११ ], परसमयिका परति त्थियभाविता य उवसग्गा उप्पाएन्ति ३ ॥ १॥४१॥ हेउसरिसेहिं अहेउऐहिं ससमयपडितेहिं णिउणेहिं । सीलखलितपण्णवणा कया चउत्थम्मि उद्देसे ४ ॥२॥४२॥ हेउसरिसेहिं० गाथा । चउत्थुद्देसए हेतुसरिसा अहेतू भण्णिहिन्ति, "जधा मंधातई णाम" [सूत्रगा० २३४ ], 15 सीलक्खलिता कुतित्थिया एवं पण्णविंति एवं परूविंति हेत्वाभासादि । अहेतवो भूत्वा हेतुमिवाऽऽत्मानमाभासयन्ति हेत्वाभासाः। ससमयपडितेहिं ससमयजोग्गेहिं, जो (जा) तेसिं समया जुज्जमाणया णिउणा भणिता । अथ आयरिओ ससमयपडितेहिं णिउणेहिं दिटुंतेहिं तेसिं सीलखलिताणं अण्णउत्थियाणं पण्णवणं करेति चउत्थे ४ ॥ २ ॥ ४२ ॥ एवं दुविधो वि अत्याधियारो भणितो । इदाणिं णामणिप्फण्णो णिक्खेवो । तत्थ गाधा उवसग्गम्मि य छक्कं दव्वे चेयणमचेयणं दुविहं। __ आगंतुगो य पीलाकरो य जो सो उवस्सग्गो ॥३॥४३॥ उवसग्गम्मि य छकं० गाधा । णाम-ठवणाओ तधेव । वइरित्तो दव्योवसग्गो दुविधो-चेतनव्वोबसग्गो य अचेतनदव्वोक्सग्गो य । चेतनदव्विगं जं तिरिक्ख-मणुआ णियगसरीरावयवेण आहणंति । अचेतनदव्विगं तं चेव लउडादीहिं । अधवा अभिघातो तडिमादि उवरिं पडति । अथवा उवसग्गो दुविधो-आगंतुगो पीलाकरो य । आगंतुगो चतुप्पदलउडादीहि । पीलाकरो वातिय-पेत्तियादि ॥ ३ ॥ ४३ ॥ खेत्तोवसम्गो जं खेत्तं बहुओघभयं कालो एगंतदूसमादीओ। भावे कम्मस्सुदओ सो दुविहो ओघुवक्कमिओ ॥४॥४४॥ खेत्तं बहुओघभयं० गाधा । ओघो बहुगं उप्पण्णं बहूपसग्गो, जधा बहूपसग्गो लाढाविसयो जहिं भट्टारगो पविट्ठो 25 १'मा नाइकयणुलोमगा य बीयम्मि खं १ ३० । °मा हुँती अणुलोमगा य बितियम्मि खं २ पु २॥ २ अज्झत्थविसीदणा य ख १ ख २ पु २ वृ० चूपा० । तृतीयाध्ययनतृतीयोद्देशकसत्कचूर्णिप्रारम्भोपक्रमणिकायामयमेव पाठो निर्दिष्टोऽस्ति ॥ ३°पहिं समयपतिएहिं ख १ ख २ । “खसमयप्रतीतैः निपुणभणितैर्हेतुभिः” इति वृत्तिकृतः ॥ ४ सो उ उवसग्गो खं २ पु २ ॥ ५°ओघपयं खं १ ख २ पु २ वृ० । ओघभयं वृपा०॥ ६ दुस्समाईओ ख १॥ त्यप्रतीतेः निपुणभ्ययनतृतीयोदेशकासहती अणुलोमगा य Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy