SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ णिजुत्ति - चुण्णिसमलंकियं [३ उवसग्गपरिण्णज्झयणे पढमो उद्देसओ १६१. अभविंसु पुरा पि भिक्खवो० वृत्तम् । अभविष्यन् अतिक्रान्ताः, भिक्षवः ! इति आमन्त्रणम् । आएसा वि भविसु सुव्वता, आदेसा इति आगमेस्सा । एताइं गुणाईं आह ते, एते ये उक्ता इहाध्ययने अप्रमादादिगुणाः सिद्धिगमणसफला । काश्यपः उसभस्वामी वद्धमाणस्वामी वा । अनुगतो वा अनुकूलो वा अनुलोमो वा अनुरूपो वा धर्मः अनुधर्मः, काश्यपस्यानुचरणधर्मशीलाः । द्विधा समासः क्रियते - कासवो जं अणुधम्मं चरति जो वा कासवरस अणुधम्मं चरति 5 ॥ २० ॥ ते च गुणा उक्ताः । पुनरपि चोच्यन्ते— १६२. तिविधेण विपाण मा हणे० वृत्तम् । त्रिविधेन योगत्रय - करणत्रयेण प्राणाः आयुः - बलेन्द्रियाः प्राणाः ते माह । आत्मनो हितं आत्महितं । अणिदाणो ण दिव्व माणुस्सएसु कामभोगेषु आसंसापयोगं करेति । इंदिय-गोइंदिएसु 10 संवुडो | एवं सिद्धा अणंतगा, एवं मग्गं अणुपालेत्ता अतीतकाले अणंता सिद्धा, संपतं संखेज्जा सिज्यंति, अणागते अणता सिज्झिस्संति । अवरे नाम ये वर्त्तमाना आगमिष्याश्चेति ॥ २१॥ 15 20 ७६ 25 १६२. तिविधेण विपाण मा हणे, आयहिए अणियाण संबुडे । एवं सिद्धा अनंतंगा, संपत जे य अणागताऽवरे ॥ २१ ॥ १६३. एवं से उआहु अणुत्तरणाणी अणुत्तरदंसी० । एवं अवधारणे । से इति सो उसभसामी अट्ठाव प अट्ठाणउती सुताणं आह कथितवान् अणुत्तरणाणी अणुत्तरदंसी अणुत्तरणाण- दंसणधरो, एतेण एकत्वं णाण- दंसणाणं ख्यापितं भवति । अरहा णायपुत्ते पूजादीनर्हतीति अर्हा, नास्य रहस्यं ति विद्यते वा अरहा । ज्ञातस्य पुत्रः ज्ञातपुत्रः, णातकुलपसूते सिद्धत्थखत्तियसुते । भगवान् ऐश्वर्यादियुक्तः । वेसालीए ति गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं (विशालशासने ) वा इक्ष्वाकुवंशे भवो वैशालीयः । "विशाला जननी यस्य, विशालं कुलमेव वा । विशालं प्रवचनं चास्य, तेन वैशालिको जिनः ॥ १॥ १६३. एवं से उआहु अणुत्तरणाणी, अणुत्तरदंसी अणुत्तरणाण- दंसणधरे । अरहा णायपुत्ते भगवं, वेसालीए वियाहिते ॥ २२ ॥ त्ति बेमि ॥ ॥ ततिओ उद्देसओ । बितियं वेतालीयं सम्मत्तं ॥ २ ॥ [ ] वियाहितो व्याख्यातः ॥ २२ ॥ इति एवं जम्बूस्वामिन: वृद्धभगवान् आर्यसुधर्मा कथयति - " एवं से उदाहु जाव वियाहितो" । इतिः परिसमाप्तौ अथवा एवमर्थः, एवं इति बेमि, सुधम्मसामिस्स वयणमिदं - भगवता सर्वविदा उवदिट्ठ अहमवि बेमि ।। नयाः पूर्ववत् ॥ ॥ [ इति वैतालीयाख्यं ] द्वितीयाध्ययनं समाप्तम् ॥ Jain Education International १ पाणि खं १२ ॥ २° तसो सं खं १ पु १ पु २ दी० ॥ ३° पति जे खं २ पु १ पु २ वृ० दी० ॥ ४ एतद्द्वाथानन्तरं खं १ १२ आदर्शषु चूर्णि वृत्ति-दीपिकाकृद्भिरनङ्गीकृता एका गाथाऽधिका दृश्यते । सा चेयम् इति कम्मवियालमुत्तमं, जिणवीरेण सुदेसियं सया । जे आचरंति आहियं खवितरया, वह हिंति ते सिवं गतिं ॥ ति बेसि । पु १ प्रतौ गतिं इति नास्ति ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy