SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 5 ૪ णिज्जुत्ति - चुण्णि समलंकियं [ २ वेयालियज्झयणे तइओ उद्देसओ सव्वत्थ समतां भावयति । तदनु चाकृतसामायिकः शोभनत्रतः सुव्रतः देवाणं गच्छे सलोगतं समानलोगतं सलोगतं, विविक्कतव-बंभचेर-देवाणं सलोगतं, किं पुण जो महव्वताइं फासेति ? ॥ १३ ॥ यतश्चैवं श्रावका अपि देवलोकं गच्छन्ति जिनेन्द्रवचनानुशास्ताः तेण - 15 १५५. सोच्चा भगवाणुसासणं० वृत्तम् । अनुशास्यते येन तदनुशासनम्, श्रुतज्ञानमित्यर्थः । अथवा अनुशासनस्य श्रावकधर्मस्य फले सच्चे तत्थ करेहुवकमं, सत्ये अवितथे, सद्भ्यो वा हितं सत्यं सत्यवचनं नानृतं संयमो वा, तत्र कुर्यादुपक्रमम् । उपक्रमो नाम यथोपदेशः । अथवा - " सत्यमिति सत्यम् तत्थ करेज उवकमं" ति न वितथं । सव्वत्थ विणीत मच्छरे, सर्वत्रेति सर्वार्थेषु येन विनीतो मत्सरः स भवति विनीतमत्सरः । मत्सरो नाम अभिमानपुरस्सरो रोषः । 10 स चतुर्द्धा भवति, तं जधा - खेत्तं पडुच्च १ वत्युं पडुच्च २ उवधिं पडुच्च ३ सरीरं पडुच्च ४ । एतेसु सव्वेसु उप्पत्तिकारणे विनीतमत्सरेण भवितव्वं । तथा जाति-लाभ तपो - विज्ञानादिसम्पन्ने च परे न मत्सरः कार्यः - यथाऽयमेभिर्गुणैर्युक्तोऽहं नेति, तद्गुणसमाणे वा । दव्वुंछं उक्खलि-खलगादि, भावुछं अज्ञातचर्या । विसुद्धं नाम उग्गममादीहि अकल्पतश्च । आहरे आदद्यात् ॥ १४ ॥ एवम्― १५५. सोचा भगवाणुसासणं, सचे तत्थ कैरेहुवकमं । 30 सव्वत्थ विणीत मच्छरे, उंछं भिक्खु विसुद्धमाहरे ॥ १४ ॥ गुत्ते जुत्ते सदा जते, आत-परे परमायतट्ठिते ॥ १५ ॥ १५६. सव्वं गच्चा अधिट्ठए० वृत्तम् । सर्वं ज्ञेयं यावत् शक्तिर्विद्यते तावदुध्येयम्, ज्ञात्वा च अकृत्यं न कर्त्तव्यम्, कृत्यमाचर्त्तव्यमिति । उक्तं हि – "ज्ञातागमस्य हि फलं ० " [ ] | अधि धम्मं णाणादीणि वा | धम्मेण जस्स अत्थो स भवति धम्मट्ठी तथोपधानवीर्यवान् । गुत्ते जुत्ते सदा जते, [गुत्ते ] त्रिगुप्तः, जुत्तो णाम णाणादीहिं तव-संजमेसु वा, सदा नित्यकालं यतेत यत्नवान् स्यात् । कुत्र यतेत ? तदिदं आत्म-परे आत्मनि परे च आत20 परे, णो अत्ताणं अतिवातेज्ज णो परं अतिवातेज्जित्ति । आत्मनः परं आत्मसु वा परम् किं तं ?, आयतार्थिकत्वम्, अत्थो णाम णाणादि, आयतो णाम दृढप्राहः, आयतविहारकमित्यर्थः ॥ १५ ॥ १५६. सव्वं णच्चा अधिट्ठए, धम्मट्ठी उवधाणवीरिए । १५७. वित्तं पसवो य णीतयो, बालजणो सरणं ति मण्णती । ते मम तेसु वी अहं, णो ताणं सरणं च विज्जती ॥ १६ ॥ १५७. वित्तं पसवो य णातयो० वृत्तम् । वित्तं हिरण्णादि । पसवो 25 पिति-संबंधिणो । बालजणो सरणं ति मण्णती, एतान् बालजनः शरणं मन्यते तं च न भवति । कथम् ?, इह तावत् — च, Jain Education International सयणस्स वि मज्झगतो रोगाभिहओ किलिस्सए एगो । सयणो वि य से रोगं ण विरिंचति णेव णासेति ॥ १ ॥ [ मरण० प्र० गा० ५८३ ] गो-महिसा ऽजा ऽविगादि । णातयो माताएते हि मां दुःखात् परित्रास्यन्ति इह परत्र [ ] सव्वणय-हेतुमुद्धं अप्पाणं जाण णिच्छएणेक्कं । यथा ते मम न त्राणाय तथाऽहमपि न तेषां त्राणं शरणं चेति, इतश्च न भवति शरणम् ॥ १६ ॥ यतः - १ वाण अणु° २ ॥ २ सच्चं चूपा० ॥ ३ करेजव वृ० दी० चूपा० ॥ ४ त्थ अवणीत पु २ वृ० दी० ॥ ५ उक्खल्लख मो० वा० ॥ ६ ततोपधा वा० मो० ॥ ७ आयकवि चूसप्र० ॥ ८ णायतो खं १ पु २ । नातिओ पु १ ॥ ९ तं बाले सरणं खं १ खं २ पु १ पु २ वृ० दी० ॥ १० ति खं १ ख २ पु १२ ॥ १९ हेतुसिद्धं पु० विना ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy