________________
सुत्तगा०१४८-५४] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो।
७३ जाव तेइंदिया असूरा वा भवंति । दिसं ति दिश्यत इति दिगू। दिग्ग्रहणादष्टादशप्रकारा भावदिक [आचा० नि० गा० ४० तः ६२ ] । एवं गिहिणो वि जे इधं आरंभणिस्सिता आतदंडा एगंतलूसगा ते नरकं यान्ति ॥ ९ ।।
१५१. ण ये संखयमाहु जीवितं, तह वि य बालजणो पगब्भती।
पचुप्पण्णेण कारितं, के दटुं परलोगमागते ? ॥१०॥ १५१. ण य संखयमाहु जीवितं० वृत्तम् । असंस्करणीयं असंस्कृतं । उक्तं हि
दंडकलितं करेन्ता वच्चंति हु इणो य दिवसा य । आयुं संवेल्लेन्ता गता य ण पुणो णियत्तिन्ति ॥ १॥
तह वि य णाम बालजणो हिंसादिषु पापकर्मसु प्रवर्त्तमानः प्रगल्भीभवति धृष्टीभवतीत्यर्थः । यदापि च पापकर्माण्याचरन् परेणोच्यते-'किं परलोगस्स ण बीभेसि ?' ततो भणति-पचुप्पण्णेण कारितं के दर्दु परलोगमागते ?, प्रत्युत्पन्नेनैव सौख्यन कार्यम् , को हि दृष्ट्रा स्वर्ग मोक्षं वा तत्सुखं वा परलोकादायातः ? ॥१०॥ कथं वा साक्षाददृश्यमानः परलोकोऽस्तीत्यध्यवसेयः ? उच्यते१५२. अदक्खुव दक्खुवाहितं, सद्दहसू अदक्खुदंसणा!।
हंदि! ह सुनिरुद्धदंसणे, मोहणिएण कडेण कम्मुणा ॥११॥ १५२. अदक्खुव दक्खुवाहितं० वृत्तम् । न पश्यतीति अदक्खुं, अदक्खुणा तुल्यं अदक्खुवत् । दक्खू णाम द्रष्टा । दक्खुणा व्याहृतं दक्खुवाहितं श्रद्दधस्व हे अदक्खुदंसणा! । कधं अदक्खुदसणो ? योऽपि कार्या-ऽकार्यानभिज्ञो सोऽपि 15 अन्ध एव, न दक्खुदर्शनी । हंदि ! हु सुनिरुद्धदंसणे, हन्दीति सम्प्रेषणे, हि पादपूरणे, दृश्यते येन तद्दर्शनम् , निरुद्धं दर्शनं यस्य स भवति निरुद्धदर्शनः, तत् केन ?, मोहनीयेन कर्मणा निरुद्धं, मिच्छादिट्ठी । एवं चारित्रनिरोधेन चरित्ते अचरित्ते वा भावना । निरुद्धं तव ज्ञानं सन्निकृष्टम् , केन ज्ञास्यसि परलोकम् ?, अथवा निरुद्धमिति नानन्तम् , न चक्षुर्दर्शनम् , तत् कथं परलोकं द्रक्ष्यसि ? इति । आत्मादीनि चाचाक्षुषाणि द्रव्याणि ॥११॥
१५३. दुक्खी मोहे पुणो पुणो, "निविदेज सिलोग-पूयणं ।
एवं सहितेऽधिपासिया, आयतुले पाणेहि भवेजसि ॥१२॥ १५३. दुक्खी मोहे पुणो पुणो० वृत्तम् । दुःखमस्यास्तीति दुःखी, तैस्तैर्दुःखैः पीड्यमानः पुनः [ पुनः ] मोहमुपार्जयति । मुज्झति जेण मोहिज्जति वा स मोहः, कर्मेत्यर्थः, तेन संसारमनुपरीति । यतश्चैवं ततो निविदेज सिलोग-पूयणं, सिलोगो नाम श्लाघा यशःकामता, पूजा आहारादिभिः, दोणि वि णिव्विदेज गरहेज, सत्कार-पुरस्कारौ न प्रार्थयेदयमर्थः । एवं सहितेऽधिपासिया, एवं अनेन प्रकारेण सहितो णाम ज्ञानादिभिः, अधियं पस्सिया अधिपस्सिया । आयतुले 25 पाणेहि भवेजसि त्ति, यदात्मनो नेच्छसि तत् परेषामिति ॥ १२ ॥ योऽपि तावत्
१५४. गारं पि य आवसे णरे, अणुपुव्वं पाणेहि संजते।
समया सवत्थ सुव्वते, देवाणं गच्छे सलोगतं ॥१३॥ १५४. गारं पि य आवसे गरे० वृत्तम् । अगारत्वम् , अपिशब्दार्थः सम्भावने, किमुतानगारत्वम् ?, आवसतीति आवसे । अनुपूर्व नाम पूर्वं श्रवणम् , ततो ज्ञान-विज्ञाने संयमासंयमश्च, इह तु संयमासंयमो अधिकृतः, दुवालसविधं 30 सावगधम्मं फासितो । समया सव्वत्थ सुव्वते, समभावः समता तां समताम् , सव्वत्थ भावसमता, कडसामाइओ हि
१"असंखयं जीविय मा पमायए०" उत्त० अ० ४ गा० १॥२ त खं १ पु१॥३रायणो वा० । राइओ वृ०॥ ४ अक्खु व! वृ० दी.॥ ५ णिजेण खं २ पु १॥ ६मोहं खं २॥ ७निच्छिदिज खं २॥ ८°ऽहिपासते, आयतुलं पाणेहि संजते खं १ खं २ पु १ पु २ वृ० दी। तुलं स्थाने तुले खं २ । पाणेहि स्थाने पालेहिं पु १॥ ९ अणुपुब्बि खं २ पु २॥
सूय. सु. १०
Jain Education Intemational
Jain Education Intermational
For Private & Personal Use Only
www.jainelibrary.org