________________
७२
- णिजुत्ति-चुण्णिसमलंकियं [२ वेयालियज्झयणे तइओ उद्देसओ अलद्धे असंते पत्थेति, उव जिणित्ता भुंजीहामि । कण्हुइ ति क्वचिद् प्रामे वा पुरे वा ॥ ६ ॥ अथवा हीनोत्तम-मध्यमे उपदेशः क्रियते तेसु तेसु पमत्तस्स
१४८. मा पच्छ असाधुता तवे, अचेही अणुसासे अप्पगं ।
अधियं च असाधु सोयती, से थणती परितप्पती बहुं ॥७॥ 5 १४८. मा पच्छ असाधुता तवे० वृत्तम् । मा पच्छेति इयं असाधुता तप्स्यते । असाधुता नाम हिंसादिकर्मप्रवृत्तिः मरणकाले तप्स्यते परत्र वा । उक्तं हिजधा सागडिओ जाणं समं हेच्चा महापहं। विसमं मग्गमोतिण्णे अक्खे भग्गम्मि सोयते ॥ १ ॥
[उत्त० अ० ५ गा० १४] वञ्च बहुं-"अपच्छं आम्वकं भोच्चा, राया रजं तु हारए।" [उत्त० अ० ७ गा० ११] एवं ज्ञात्वा अच्चेही अणुसासे 10 अप्पगं, अतीव अतीहि अत्यन्तं क्रम इत्यर्थः, कुतः ? प्रमादात्, आत्मानमेवाऽऽत्मना अनुशास्ति । किंच-अधियं च असाध सोयती, जधा जधा असाधुता तधा तधाऽधिगं सोयति, इहापि ताव चोराती असाधूणि कम्माणि कातुं गहिता सोयंति, किमु परत्र ?। स्तनति च शरीरादिभिर्दुःखैर्वाध्यमानाः। शोचनं मानसस्तापः, निस्तननं तु वाचिकं किश्चित् कायिकं च । सर्वतस्तप्यते परितप्यते बहिरन्तश्च काय-वाङ्-मनोभिर्वा । बहुं ति अपरिमाणं, पंकोसण्णनागवत् [उत्त० अ० १३ गा०३०] ॥७॥ किञ्च
१४९. इह जीवितमेव पैस्सधा, तरुणगो वाससयस्स तिउद्दति । 15
इत्तरवासं व बुज्झधा, गिद्ध नरा कामेसु चिप्पिता ॥ ८॥ १४९. इह जीवितमेव पस्सधा० वृत्तम् । इहेति इह मानुष्ये । जीवति येन तद् जीवितम् । एव अवधारणे । तरुणगो णाम असम्पूर्णवया अन्यो वा कश्चित् । पठ्यते च-"दुर्बलं वाससयं परमायुः" ततो तिउद्दति छिद्यते प्रत्यपायबहुलात् । वक्ष्यति हि-गब्भाय(यि) मिजंति बुया-ऽबुयाणा० [सूत्रगा० ३८७]। इत्तरवासं व बुज्झधा, इत्तरमिति
अल्पकालमित्यर्थः, तं बुध्यत अवगच्छत, एवमल्पेऽप्यायुषि बह्वपाये वा । तथापि नाम गृद्धा नरा कामेसु चिप्पिता 20 आक्रान्ताः, न पुनरुत्तिष्ठन्ति तदुल्लङ्घनाय ॥ ८ ॥ किश्च
१५०. जे इध आरंभणिस्सिता, आतदंड एगंतलूसगा।
गंता ते पावलोगगं, चिरकालं आसूरियं दिसं ॥९॥ १५०. जे इध आरंभणिस्सिता० वृत्तम् । जे इति अणिहिट्ठणिदेसो । इहेति इह मनुष्यलोके पाषण्डिनोऽपि भूत्वा शाक्यादयः । आरंभो हिंसादि तण्णिस्सिता, परदण्डप्रवृत्ता आत्मानमपि दण्डयन्ति, अथवा ण तेसिं इमो लोगो न परलोगो 25 तेनाऽऽत्मानं दण्डयन्ति । एगंतलूसगा एगंतहिंसगा इत्यर्थः, येऽपि न स्वयं घातयन्ति तेऽपि उद्दिश्यकृतभोजित्वाद् वधनमनुमन्यन्ते । एवंविधाः गंता ते पावलोगगं, गंतारो नाम गमिष्यन्ति, पापानि पापो वा लोकः नरकः । चिरकालं ति बहूणि पलितोवम-सागरोवमाणि । आसूरिका दव्वे भावे य । आसूरियाणि न तत्थ सूरो विद्यते, अधवा एगिदियाणं सूरो णत्थि
इना..
१भवे खं १ ख २ पु १ पु २ वृ० दी० ॥ २ °सास खं १ खं २ पु १ पु २॥ ३ सोतती खं १ पु १॥ ४ परिदेवती खं १ ख २ पु १ पु २ वृ. दी० ॥ ५मा तेति चूसप्र०॥ ६ वर्चोंबहुरित्यर्थः ॥ ७ पासहा खं १ ख २ पु १ पु २॥ ८ तरुणए वाससयस्स तुट्टति खं २ । तरुणए (तरुणे पु २) वाससयाउ तुट्टति खं १ पु २ वृपा० । तरुणे वाससयस्स तुट्टति वृ० दी। दृब्बल वाससयाउतिउति चूपा० ॥ ९ वासे य बुखं २ पु १। वासे व बु° खं १ पु२॥ १०कामेसु मुच्छिया खं २ वृ० दी। कामेहि मुच्छिया खं १ पु १ पु२॥ ११°य मिजिति त्ति गब्भाया। इत्तर पु० सं० । °य मितिजिति त्ति गम्भाया। इत्तर वा० मो० ॥ १२ लोगतं खं १ पु १। लोगयं खं २ पु २॥ १३ चिररायं आसुरियं खं १ खं २ पु १ पु २० दी.॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org