SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० १३८-४३] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। १४१. एवं माता महंतरं, धम्ममिमं सहिता बहू जणा। गुरुणो 'छंदाणुवत्तगा, विरता तिण्ण मैधोघमाहितं ॥ ३२ ॥ ति बेमि ॥ ॥[वेतालियस्स] बितिओ उद्देसओ सम्मत्तो २-२॥ १४१. एवं माता महंतरं० वृत्तम् । एवं अवधारणे । महदन्तरं मत्वा ज्ञात्वा । तत् कस्य कयोः केषां वा?, उच्यते, सुत्तस्स य असुत्तस्स य, विरतीए अविरतीए, मोक्खसुहस्स संसारसुहस्स य, सच्छासनस्य मिथ्यादर्शनानां च । । अथवा-"इमं धम्मं महत्तरं मत्वा" कुप्रवचनेभ्यः । सहिता नाम ज्ञानादिभिः बहवो जना इति अणंतातीतकाले सिद्धाः संपदं च । गुरुणो छंदाणुवत्तगा, गुरवः तीर्थकरादयः, छन्दः अभिप्रायः । विरता भूत्वा विषय-कषायेभ्यः तीर्णा मधोघं तरन्ति च । द्रव्यौधः समुद्रः, भावौघस्तु संसारः । आहितं आख्यातं कथितमित्येकोऽर्थः ॥ ३२ ॥ ॥ इति [वैतालीये ] द्वितीयोदेशकः समाप्तः २-२॥ [वेयालियज्झयणे तइओ उद्देसओ] ___10 सूयणाधिकारे प्रस्तुते विदारणाधिकारोऽनुवर्तते । उक्तं हि-"उद्देसगम्मि ततिए अण्णाणचियस्स अवचयो होहि ।" [नि० गा० ३३] स च सुहसातस्स ण भवति, परीषहसहिष्णोर्भवति । स कथम् ?, उच्यते १४२. संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढं अबोधिए। तं संजमतो विचिजती, मरणं हेच वयंति पंडिता ॥१॥ १४२. संवुडकम्मस्स भिक्खुणो० वृत्तम् । संवृतानि यस्य प्राणवधादीनि कर्माणि स भवति संवुडकम्मा । इन्द्रि-15 याणि वा यस्य संवृतानि स भवति संवृतः, निरुद्धानीत्यर्थः । यस्य वा यत्नवतः चंकमणादीणि कम्माणि संवृतानि, अथवा मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-योगा यस्य संवृता भवन्ति स संवृतकर्मा । भिक्खणसीलो भिक्खु । जमिति अणिहिट्टणिदेसो । दुक्खमिति कम्मं । पुढें णाम बद्ध-पुट्ठ-णिवत्त-णिकाइतं । अबोधिए णाम अण्णाणेण धम्मं अ ताव सुबध्यते स्म । तं संजमतो विचिज्जती, तं पंचणालिविहाडिततडागदृष्टान्तेन निरुद्धेसु च नालिकामुखेषु वाता-ऽऽतपेनापि शुष्यते, ओसिच्चमाणं च सिग्घतरं सुक्खति, एवं संयमेन निरुद्धाश्रवस्य पूर्वोपचितं कर्म क्षीयते । आह-तपः कर्मक्षयाय ?, 20 उच्यते, संयमोऽपि तपोऽभ्यन्तर एव उक्तः, देशप्रकारा इन्द्रियादिसलीनता उक्ता-इंद्रियपडिसंलीणता ५ जोगपडिसंलीणता ६ कसायपडिसलीणता १० । संवृतात्मनस्तु अनशनी-ऽवमौदर्यादितपोयुक्तस्य उत्सिच्यमानमिवोदकं क्षिप्रं कर्मापचीयते, सेलेसिं पडिवण्णो उक्कोसो संवुडो । मणुस्ससंतियं मरणं हेच्च वयंति पंडिता 'मोक्षम् , अथवा म्रियते येन तद् मरणम् , तच्च कर्म संसारो वा, तं हित्वा व्रजन्ति मोक्षं पण्डिताः ॥ १॥ येऽपि नाम न मोक्षं तेनैव भवग्रहणेन व्रजन्ति तान् प्रतीत्यापदिश्यते १४३. जे विण्णवणाहिऽसिता, संतिण्णेहि समं वियाहिता। तम्हा उडे ति पासधा, अदक्खू कामाणि रोगवं ॥२॥ 25 १एवं मंता महत्तरं धम्ममिणं संखं २ वृ० दी। एवं मत्ता महंतरं धम्ममिणं स खं १ पु १ पु २। एवं माता महत्तरं धम्ममिमं स चूपा०॥ २ छंदोऽणुयत्तगा खं १ पु२॥ ३ महोघ खं १ खं २ पु १ पु २॥ ४ बहुवचना चूसप्र० ॥ ५भाषौघं चूसप्र०॥ ६ मओऽवचिज्जई खं १ खं २ पु १ पु २ वृ० दी० ॥ ७ भगवत्यां श० २५ उ० ७ सू०८०२ पत्र ९२१ तथा औपपातिकोपाङ्गे सू० १९ पत्र ४० मध्ये संलीनता सप्रभेदा व्यावर्णिता वर्तते ॥ ८°नाव्यामादितपो चूसप्र०॥ ९ मोक्खं, वा. मो०॥ १० ऽझोसिया खं १ खं २ पु २ । अजोसिता पु १ ॥ ११ उडे तिरियं अधे तिधा चूपा० बृपा० । तिधा स्थाने वृपा० तहा वर्तते ॥ बहुवचना चूसप्र०॥ श० २५ उ० ७ ते ॥ ८ नाव्या Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy