________________
सुत्तगा० १०९-१३ णिज्जुत्तिगा० ३९-४०] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो।
११०. तय सं व जहाइ से रयं, इति संखाय मुणी ण मजए।
___ गोयण्णयरेण जे विदू, अहऽसेयकरी अण्णेसि इंखिणी ॥१॥ ११०. तय सं व जहाइ से रयं० वृत्तम् । तया णाम कंचुओ, स्वामित्यात्मीयाम् , उपमाने व त्ति उरगवत् , से इति स पूर्वविवक्षितः साधुः, रज्यत इति रजः । तत् केन जहाति ? अकषायत्वेनेति वाक्यशेषः, अकषायस्य हि सर्पत्वगिवावहीयते रजः । इति संखाय मुणी ण मजए, इति उपप्रदर्शने, एवं संखाए त्ति एवं परिगणेत्ता, एवं ज्ञात्वेत्यर्थः, ण मञ्जए । त्ति न मदं कुर्यात् । तत् केन मजते ? गोयण्णयरेण जे विदू, गोत्रं नाम जातिः कुलं च गृह्यते, अन्यतरग्रहणात् क्षत्रियः ब्राह्मण इत्यादि, अथवा अन्यतरग्रहणात् शेषाण्यपि मदस्थानानि गृहीतानि भवन्ति । इंखिणी णाम खिंसणा जिंदणा हीलणा, अन्ये ब्रुवते रिक्तता । अधवा-"गोतण्णतरेण माहणे" माहणो साधू, अहिंसगो सुन्दरो, अण्णे असोभणा ॥ १॥ स्यात्-य एषां मदानां एकेनानेकैर्वा मदस्थानैर्मत्तः परं परिभवति तस्य को दोषः ?, उच्यते१११. जो परिभवती परं जणं, संसारे परियेत्तती चिरं।।
10 अद इंखिणिया तु पाविया, इति संखाए मुणी ण मज्जए॥२॥ १११. जो परिभवती परं जणं० वृत्तम् । परो नाम आत्मव्यतिरिक्तः सपक्षः परपक्षो वा, अथवा परः अस्वजनः। परिभवो नाम अहं जात्यादिश्रेष्ठः त्वं हीनजातिरिति, एवं कुलादिषु, नान्यत्रापि । सो अणादीए अपजते अणवदग्गे संसारे परियत्तती चिरं. सर्वतो वर्तते परिवर्त्तते, चिरमिति अणंतं कालं, विसेसेण सुकुच्छितासु जातीसु एगेंदिय-बेइंदियादिसु । यतश्चैवं तेन अदु इंखिणिया तु पाविया, अदु इति यदुक्तकारणाद् इंखिणिका प्रागुक्ता पातयति नीचगोत्रादिषु संसारे व त्ति 15 पाविया । अथवा इह परत्र च भयेषु पातयतीति "पातिका" वानरपिटिका, इह सुघरादृष्टान्तः [कल्पभाष्ये गा० ३२५२१. परलोके कोकिलकश्च परिभट्ठओ ससुणओ जाओ।
]। इति उपप्रदर्शनार्थम् , एवं संखाए एवं परिगण्य मुणी ण मजए मदं न कुर्यात् ।। २ ।।
११२. जे यावि अणातए सिया, जे वि य पेसगपेसगे सिया।
ईद मोणपदं उवहिते, णो लज्जे समतं सदा चरे ॥३॥ ११२. जे यावि अणातए सिया० वृत्तम् । जे त्ति अणिहिटणिद्देसे । नान्यो नायकोऽस्यास्तीति अनायकः चक्रवर्ती । बलदेवो वासुदेवो महामंडलिओ वा । वासुदेवो ण पव्वयति, निदानकृतत्वात् , तेन नाधिकारः। पेस्सगपेसगो णाम तेसिं चेव चकिमादीणं "जो पिढिगावाहगो प्रव्रजितः स्यात् , असावपि चक्रवर्तिप्रव्रजितः तं पूर्वदासदासं बारसावत्तेण वंदणेण वंदति । वंदमाणोऽपि वा इदं मोणपदमुवद्विते त्ति, इदमिति आरुहतं मुनेः पदं मौनपदम, पद्यतेऽनेनेति पदम, मोक्षं गम्यत इत्यर्थः, उपेत्य स्थितः उवाद्वितो। न तेन पूर्वस्वामिना लज्जा कर्त्तव्या-जहाऽहं पुवदासदासं बंदाविज्जामि । इतरेणापि 25 न गर्वः-अहं सामिगसामिणा पूइज्जामि । समतं ति अराग-द्वेषवानित्यर्थः, सदा सर्वकालं चरेदित्यनुमतार्थः ॥ ३ ॥ स्यात्-कथं ताभ्यां लज्जा-मदौ न कर्त्तव्याविति ?, उच्यते११३. समयण्णयरम्म संजमे, संसुद्धे समणे परिव्वए।
जी आवकधा समाहिते, दविए कालमकासि पंडिते ॥४॥
१चयाइ खं २॥ २ण माहणे अह खं १ खं २ पु १ पु २ वृ० दी० चूपा० ।°ण जे विदू अह वृपा० ॥ ३ अहऽसेउ अण्णेसि खं १॥४रीयत चूसप्र० ॥ ५ यत्तती महं खं १ पु१ पु २ वृ० दी । 'यत्तती चिरं खं २ वृपा० दीपा० ॥६पातिका चूपा०॥ ७जे आवि अणायगे सिया खं १ खं २ पु २ । जे णाय अणाय पासिया पु १ । जे यावि भवे अणायगे चूपा. ११३ सूत्रगाथाचूर्णौ ॥ ८पेसगपेसपेसिया ख १॥ ९जे मोण° खं १ खं २ पु १ पु २ वृ० दी.॥ १० सता चरे पु १। तदा चरे खं १॥ ११ जो पढिगावा० मो० ॥ १२ मारुहतं चूसप्र०॥ १३ सम अण्णयरम्मि संजमे खं १ पु २ वृ० दी । समे अण्णयरम्मि संजमे खं २ पु १ । समयण्णतरम्मि वा सुते चूपा० । समे+अण्णयरम्मि-समयण्णयरम्मि इति अत्र सूत्रे सन्धिविवेकः ॥ १४ जे आव खं १ ख २ पु १ पु२॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org