________________
५८
णिजुत्ति-चुण्णिसमलंकियं [२ वेयालियज्झयणे बिहभो उद्देसओ पापं हिंसादि । अन्यथा पाठस्तु-"तम्हा दविइक्ख पंडिते" तस्मादेवं ज्ञात्वा विरताणं अविरताणं च गुण-दोसे । पावातो विरतो अट्ठारसट्ठाणातो सयणातो वा विरतो भवाहि, अभिणिव्वुडो असंजमउण्हातो सीतीभूतो । पणता वीरा महाविधि, भृशं नताः प्रणताः, प्रणेतार इत्यर्थः, कतरं ?, जो हेट्ठा संबोहणमग्गो भणितो, वीराः उक्ताः, वीही नाम मार्गः
चक्रवीथिवत्, महती वीही महावीही, अधवा [भाववीही एव महावीधी । तत्र द्रव्यवीधी नगर-ग्रामादिपथाः, भाववीधी तु 5 'सिद्धिपन्थाः णेआउअं सिवं । पाठविशेषस्तु--"पणता वीधेतऽणुत्तरं" एतदिति भाववीधी जं भणिहामि, अणुत्तरं असरिसं अणुत्तरं वा ठाणादि । सेहनं सिद्धिः, पद्यत इति पन्थाः । नयतीति नैयायिकः । शिवं नीरोगम् । “धुवं" वा, धुवो सासतो॥ २१ ॥ स एवं प्रणतः
१०९. वेतालियमग्गमागतो, मण वयसा काएण संवुडे ।
चेचा वित्तं च णातयो, आरंभं च सुसंवुडे चैरे ॥ २२ ॥ त्ति बेमि ॥
॥ वेतालियस्स पढमो उद्देसओ समत्तो २-१॥ १०९. वेतालियमग्गमागतो० वुत्तं । वैतालिकं उक्तम् । अथवा विदालयतीति वैदालिकः भगवानेव । वैतालिकस्य मार्गः वैतालिकमार्गः तं आगतः प्राप्त इत्यर्थः । मण वयसा कारण संवुडे त्ति तिगुत्तो । चेचा वित्तं च णातयो, चेचा णाम त्यक्त्वा । वित्तं बाह्यमभ्यन्तरं च, बाह्य गो-महिष्यादि, अभितरं हिरण्ण-सुवण्णादि, अथवा आभ्यन्तरं विद्या-बुद्धिकौशल्यादि, शेषं बाह्यम् । णातयो त्ति पुव्वा-ऽवरसंस्तुताः । आरम्भस्तु पचन-च्छेदनादि प्राणातिपातो वा, चशब्दात् शेषा15 श्रवा अपि, चेचा अपि वर्त्तते । संवुडे इंदिएहिं । चरेदिति अनुमतार्थे । अथवा-"परिचएजासि त्ति बेमि" ॥ २२ ॥
॥ वेतालिए पढमो उद्देसओ सम्मत्तो ॥२-१॥
10
[वेयालीयज्झयणे बिइओ उद्देसओ]
उद्देसत्थाधिगारो-माणो वज्जेतव्यो । तत्थ गाधा
* तव-संजमणाणेसु वि जति माणो वजितो महेसीहिं ।
अत्तसमुक्कसणटुं किं पुण हीला नु अण्णेसिं ? ॥८॥ ३९॥ महातवस्सिणा संजमे अतीव अप्पमत्तेणं अतीव च बहुस्सुतेण जइ ताव माणो वज्जितो, तेन तपस्वित्वे अप्रमत्तत्वे बहुश्रुतत्वे वा गव्यं न याति, किमंग पुण नातिकृत्स्नतपोयुक्तेन प्रमादवता अल्पश्रुतेन वा गव्वो कायव्वो ? परो वा हीलेतब्बो ? ॥ ८ ॥ ३९ ॥ किश्चान्यत्
* जइ ताव णिजरमतो पडिसिद्धो अट्ठमाणमहणेहिं । अवसेस मयट्ठाणा परिहरितव्या पयत्तेण ॥९॥४०॥
॥ वेयालियेस्स णिजुत्ती सम्मत्ता २॥ ॥९॥ ४० ॥ भणियो उद्देसत्याधियारो । सुत्ताभिसंबंधो पुण-उक्तं प्रथमस्यान्ते "चेचा वित्तं च णातयो" [सूत्रगा० १०९] स एव वित्तं स्वजनारम्भं विहाय तपसि स्थितत्वात् -
१ मुक्तिपन्थाः पु०॥ २°मातओ, मण पु ॥ ३ नायओ खं १ ख २॥ ४ च परिचएज्जासि ॥ त्ति चूपा०॥५चरेजसि खं १ । चरेजासि खं २ पु १ पु २॥ ६ वेतालीयस्य प्रथमोद्देशकः खं २॥ ७ करिसत्थं ख १ खं २ पु २॥ ८ उ खं १ खं २ पु २॥ ९°लीयस्स पु २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org