SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० १०२-२०८] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। १०५. जइ णं कामेहि लाविया, जंह आणेज ण बंधिता घरं ।। तं जीवित णावकंखिणं, णो लब्भंति ण संण्णवित्तए ॥ १८॥ १०५. जइ ण कामेहि लाविया० वृत्तम् । यदीति अभ्युपगमे । कामा सद्दाति धणाति वा । लाविय त्ति णिमंतणा । जइ कामेहिं धणेण वा बहुप्पगारं उवणिमंतेज बंधित्ता वा घरं आणेज । तं जीवित णावकंखिणं. तमिति तं साधुं जीवितं असंजमजीवितं नावकाङ्क्षति नावकातिणम् । णो लब्भंति ण सण्णवित्तए, नोकारः प्रतिषेधे, लब्भिति त्ति ण ते 5 लभंते सण्णवेत्तए ॥ १८ ॥ किञ्च १०६. सेहिंति अ णं ममायिणो, माति पिति थि पती य भायरो। पासाहि ण पासओ तुमं, परलोगं पि जहाहि उत्तमं ॥१९॥ १०६. सेहिंति अणं ममायिणो० वृत्तम् । असंजमं ममायंति त्ति ममायिनः, ते माति-पिति-स्त्रि-पति-भायरो सेहंते त्ति सेहवेन्ति । कथं सेहवेंति ? पासाहि ण पासओ तुमतुम अतीव पासओ जं अतीव पस्ससि लोगनिरिखितो 10 भवान्, जतो एक एवात्यपायभीरू पासए त्ति प्रवचनवयणेणं, कहं अम्हेहिं दुक्खिताणि ण पासति ? त्ति । यदि त्वं एवं दीर्घदर्शी तो परलोग पि जहाहि उत्तम ति, इमो ताव त्वया लोगो जढो, अम्हेहि य तुज्झ णिमित्तेण अद्धितीए किलस्समाणेहिं अम्ह य वुड्डत्तणे सुस्सूसाए अकीरमाणीए पुत्त-दारे य अभरिजमाणे य परलोगो वि ते ण भविस्सति । उक्तं चया गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम् । पुत्र-दारं भरन्तानां तां गतिं व्रज पुत्रक ! ॥ १॥ ] 15 उत्तमो नाम स तव एवं माता-पितृसुश्रूषया उत्तमो लोको भविष्यति, अन्यथा त्वधमः ॥ १९ ॥ एवं तैरुपसर्गः क्रियमाणैः किञ्चिदेवं धर्मकातरः १०७. अण्णे अण्णेहिं मुच्छिता, मोहं जंति जरा असंवुडा।। विसमं विसमेहि गाहिया, ते पावेहि पुणो पगम्भिता ॥ २० ॥ १०७. अण्णे अण्णेहिं मुच्छिता० वृत्तम् । अन्योन्येषु मूछिताः । तद्यथा-कश्चिद् भार्यायाम् , कश्चित् पुत्रे, 20 कश्चिन्मातरि पितरि च । मोहं जंति णरा असंवुडा, मुह्यते येन स मोहः कर्म अज्ञानं वा, तत्कृतो वा नानायोनिगहनः । स्वजनस्नेहमोहिताः कृत्या-ऽकृत्ये न जानन्ति । न संवृताः असंवृताः इन्द्रिय-नोइन्द्रियतः संवररहिताः। विसमं विसमेहि गाहिया, विसमो णाम असंजमो, तं असंजमं असंयतैरेव ग्राहिताः। ते पावेहि पुणो पगम्भिता, पापानि छेदन-भेदन-विशसन-मारणादीनि प्राणवधादीनि वा, तेषु पापेषु वर्तमानाः पुणरवि गब्भीभूया उन्मार्गमाचरन्तो न लज्जन्ते, पुराणश्मशानचितकमांसखादकपिशाचहस्तावसारणम् ॥२०॥ अहं संसारस्स ण बीभेमि कुतस्तर्हि तव?, यतश्चैवम्-25 १०८. दैविएव समिक्ख पंडिते, पावातो विरतोऽभिणिव्वुडो। पणता वीरा महाविधि, सिद्धिपधं णेआउअं सिवं" ॥ २१ ॥ १०८. दविएव समिक्ख पंडिते. वृत्तम् । दविकः उक्तः, एवं अनेन प्रकारेण योऽयमुक्तः, सम्यग् ईक्ष्य समीक्ष्य, १जइ तं का खं १ पु १ पु २।जह वि य का खं २ वृ० दी० ॥२ जइणेजाहि ण बंधिउं घरं खं १ ख २ पु १ पु २॥ ३ जह जीवित णावखए खं १ खं २ । जइ जीवित णावकंखती पु १ पु २ । जइ जीवित णाभिकंखए वृ० दी०॥४संथवित्तए खं १ खं २ वृदी। संठवित्तए पु १ पु २॥ ५माय पिया य सुया य भारिया खं १ ख २। माय पिया य सुण्हा य भारिया पु १ पु २॥ ६णे खं २ पु १॥ ७ लोग परं पि जहाहि पोसणे खं १ पु २ । लोग परं पि जहासि पोसणे पु १ वृ० दी । लोग परं पिचयाहि पोसणे खं २ ॥ ८ एवाऽऽत्मापाय मु०॥ ९ असंवुडा नरा खं २ पु १ पु २॥ १० तम्हा दविइक्ख पंडिते खं १ ख २ पु १ पु २ वृत दी० चूपा० ॥ ११ पणए वीरे महावीहिं खं १ पु १ पु २ । पणता वीधेतऽणुत्तरं सिद्धि चूपा। पणता वीरा महावीही इति आचा० श्रु० १ अ० १ उ० ३ सू० २॥ १२ धुवं खं २ पु १ पु २ वृ० दी० चूपा० । धुयं खं १॥ सूय० सु०८ जइ जीवित । माय पिया पोसणे पुल विक्ख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy