SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 15 णिज्जुत्ति-चुण्णिसमलंकियं [२ वेयालियज्झयणे पढमो उद्देसओ ८९.'डहरा वुड्डा य पासधा गब्भत्था ये चयंति माणवा। सेणे जह वयं हरे एवं आउखयम्मि तुद्दई ॥२॥ ८९. डहरा वुड्डा य पासधा गब्भत्था य चयति माणवा । मनोरपत्यानि मानवाः, मानवग्रहणेन मनुष्याणां कथ्यते, अथवा सर्व एव मानवा अपदिश्यन्ते । सेणे जह वयं हरे, यथेति येन प्रकारेण, वडगा नाम तित्तिरजातिरेव ईषदधिकप्रमाणा उक्ता वार्तकाः । एवं अवधारणायाम् । आयुषः क्षयः आयुःक्षयः, स उपक्रमादन्यथा वा तुइ त्ति विद्यते (त्रुट्यति) जीवः [ शरीरात् ] शरीरं वा जीवात् , अथ मनुष्यजीवितात् त्रुट्यति स्वजनादिभिर्वा ॥२॥ योऽपि नाम कश्चित् स्वजनात् प्रमत्तो न बुध्यते-यथा माता-पितरौ मे वृद्धौ, ताभ्यां मृताभ्यां धर्म करिष्यामीति, एतदप्यकारणम् । कथं तर्हि ? उच्यते ९०. माताहि पिताहि लुप्पते णो सुलभा सुगती ये पेचओ। 10 - एताणि भयाणि देहिया आरंभा विरमेज सुव्वते ॥३॥ पिताहि लुप्प० वृत्तम् । मातृभ्य इति सर्वमातृग्रामो गृह्यते । पितृभ्य इति पितृग्रामः । लुप्पत इति छिद्यते, तेषु जीवत्स्वेव कदाचित पूर्वतरं म्रियते, न च सैव माताऽन्यत्रापि भवति पिता वा, अथैकेन्द्रि माताऽन्यत्रापि भवति पिता वा, अथैकेन्द्रियादिषु प्रक्षिप्तः नैव माता-पितृसम्बन्धं लभते । न वा सुगतिः प्रेत्य सुलभा भवति, सुगतिर्नाम [सु]कुलम् , प्रेत्ययोनिरेव । नागार्जुनीयास्तु पठन्ति माता पितरो य भातरो विलभेजसु केण पेच्चए ? । नारक-देवैकेन्द्रिया- संज्ञिषु च । यतश्चैवं तेण एताणि भयाणि देहिया, एतानि यान्युक्तानि “णो हूवणमंति राइओ" [सू० गा० ८८ ] पेक्खिया देहिया पस्सिया । आरम्भो नाम असंयमः, अनुक्तमपि ज्ञायते परिग्रहाच्च । कथम् ? आरम्भपूर्वको परिग्रहः, स च निरारम्भस्य न भवतीत्यत आरम्भग्रहणम् ॥३॥ स्यादारम्भादनिवृत्तस्य को दोषः ?, उच्यते ९१. जमिण जगती पुढो जगा कम्मेहिं लुप्पंति पाणिणो। सयमेव केडेऽभिगाहए णो तेणं मुच्चे अपुट्ठवं ॥४॥ ९१. जमिणं जगती पुढो जगा. वृत्तम् । यदिति यस्मात् कारणात् तस्मिन् जगति पुढो नाम पृथक् कम्मेहिं ति यथाकर्मभिः लुप्पंति त्ति नरकादिषु विविधैर्दुःखैलृप्यन्ते सर्वसुखस्थानेभ्यश्च च्यवन्ते । किञ्च-सयमेव कडेऽभिगाहए, ण इस्सरादीकतपच्चयेन, यथा कर्म कृतमसम्बोधिदोषाद् अष्टप्रकारं आत्मनि अवगाहति, आत्मा कर्मसु वा, अकारलोपं कृत्वा 25 तमेव अवगाहति । णो तेणं मुच्चे अपुढवं नासौ तेन कर्मणा मुच्यतेऽस्पृष्टमस्यास्तीति । आह हि-"पावाणं च भो ! कडाणं कम्माणं"। [ दशवै० चूलिका १] ॥४॥ किश्च-न केवलमिहानित्यभावना भवति, अन्यत्राप्येषणा भवत्येव । तथा ९२. देवा गंधव्व-रक्खसा असुरा भूमिगता सिरीसिवा। राया-गैर-सेहि-मौहणा ठाणा ते वि चयंति दुक्खिया ॥५॥ १दहरा खं १॥ २ वि खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ आतुखयम्मि खं २ । आउखयं ति पु १॥ ४ माता ति पिता ति लुप्पति खं १। माया इ पिया इ लुप्पई पु २ । माता पितरो य भातरो विलभेजसु केण पेच्चए इति नागार्जुनीयः पाठभेदः चौँ ॥ ५ वि खं १ वृ०॥ ६ एयाति भयातिं पेहिया खं २ । एयाइं भयाइं पेहिया पु १ पु २ । एयाइं भयाइं देहिया खं १॥ ७सद्विते वृपा० दीपा०॥ ८प्रेतयोस्त्विनिरेव पु० विना ॥ ९कडेहिं गाहतीणो तस्सा मुच्चे खं १ खं २ पु १ पु २ वृ० दी। कडेहिं स्थाने खं १ कडेभि इति पाठो वर्त्तते ॥ १० भूमिचरा खं १ खं २ पु १ पु २ वृ० दी० ॥ ११ णर-अधिप-माहणा चूपा० (१)॥ १२°माहणा ते वि चयंति ठाणाई दुक्खिया खं २ पु १॥ १३ दुक्किया खं १॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy