SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० णिजुत्तिगा० ३२-३८] सूयगडंगसुत्तं बिइयमंग पढमो सुयक्खंधो। ५१ विदालणानि, विशेषो वा वक्तव्यः, उच्यते यो विशेषः–वेतालियं इहं वित्तमत्थि तेणेव य णिबद्धं, वैतालियनामवृत्तजातितया वा बद्धत्वाद् वैतालियं ॥ ५ ॥ ३६ ॥ अस्योपोद्धातः * कामं तु सासतमिणं कधितं अट्ठावयम्मि उसभेण । अट्ठाणउतिसुताणं सोऊण य ते वि पव्वइता ॥ ६॥ ३७॥ भरधेण भरधवासं णिजिऊण अट्ठाणउती वि भातरो भणिता-ममं ओलम्गध, रज्जाणि वा मुयध त्ति । अद्रावते 5 भगवन् उसमसामी पुच्छितो-एवं भरधो भणति, किमेत्थ अम्हेहिं करणीयं ? ति । ततो भगवता तेसिं अंगारदाहगदिटुंतं भणिऊण इदमध्ययनं कथितम् । यद्यपि चेदमध्ययनं शाश्वतं तथापि तेन भगवता पुत्राः सम्बोधिता इति कृत्वा स एव विशेषस्तीर्थकरैरप्यस्योपोद्धातेऽनुवय॑ते स्म इति । एवं उवघातणिज्जत्तीए "उद्देसे निइसे य णिग्गमे०" [आव०नि० गा० १४०-४१] त्ति अक्खाणगं समोतारेतव्वं ।। ६ ॥ ३७ ॥ स भगवान् तान् तत्संसारविमुमुक्षुराह ८८. भो! संबुज्झह किण्णु बुज्झहा ? संबोधी बलु पेच्च दुल्लभा। __णो ह्रवणमंति रोतिओ णो सुलभं पुणरावि जीवियं ॥१॥ ८८. भो! संबुज्झह किण्णु बुज्झहा. वृत्तम् । सम्यक् सङ्गतं समस्तं वा बुध्यते संबुज्झध । स्यात् कुत्र बुध्यते ?, धर्मे । किमिति परिप्रश्ने । स्यात् किं कारणं बुध्यते ? उच्यते, संबोधी खलु पेच्च दल्लभा, सम्बोधिस्त्रिविधा–णाण-दंसणचरित्ताणि । खलु विशेषणे । चारित्रसम्बोधिरधिक्रियते मनुष्यत्वे, न शेषगतिष्विति । अधवा बुज्झध "किं रज्जेहिं विसएहिं कलनेहिं वा करेस्सध ?' [ ]। प्रसुप्तस्य सम्बोधिर्भवतीत्यतः सुप्ता एव वक्तव्याः । एत्थ णिज्जुत्तिगाधा-15 * दव्वं णिहावेतो दैरिसण-णाण-तव-संजमो भावो। अधिकारो पुण भणितो णाणे तह दंसण चरित्ते ॥७॥ ३८॥ ॥ इति प्रथमः ॥ सुत्तो दुविधो-दव्वसुत्तो भावसुत्तो य । तत्थ दुव्वसुत्तो दुविहो-उपचारसुत्तो णिहासुत्तो य । उपचारसुप्तः पतित ओदनः । निद्रासुप्तो नाम निद्रावेदोदयाविष्टः स्वपिति, पश्चानामपि विषयाणां तत्कालमावन्नो । भावसुप्तस्तु ज्ञानादि-20 विरहितः अज्ञानी मिथ्यादृष्टिरचारित्री च । जो दव्यसुत्तो सो भावतो विभइतो । एवं जागरिओ वि । द्रव्यजागरता भावसुप्तेन चाधिकारः॥ ७ ॥ ३८ ॥ __ स्यात् कथं सम्बोधिदुर्लभा ?, उच्यते, "माणुस्स-देस-कुल-काल.” गाधा। [ मरणसमाधिप्रकीर्णके गा० ६३३ ] इतश्च सम्बोद्धव्यं धर्मे यस्मात्–णो हूवणमंति रातिओ णो सुलभं पुणरावि जीवियं, न ह्यतिक्रान्तरात्रयः पुनरुपनमन्ते । कथम् ? न हि बालरात्रयो यौवनरात्रयो वाऽतिक्रम्य पुनरुपनमन्ते। का तर्हि भावना ?-न वृद्धो भूत्वा पुनरुत्तानशायी 25 क्षीराहारो बालको भवति, न वा शिल्पक-कलाग्रहणसमर्थः कुमारको रक्तगण्ड-मंसू भवति, न वाऽभिनवश्मश्रुभूषिताधरोष्ठकपोल: कामभोगोल्बणमना युवा भवति । अत्रोदाहरणं लौकिकम् नन्दः किल मृत्युदूतैराकृष्ट आह-कोटीमहं दद्यां यद्येकाहं जीवेत् , तथापि न लब्धवानिति । अतः णो सुलभ पुणरावि जीवितं, जहण्णेण अंतोमुहुत्ताऊहि उक्कोसेणं पुव्वकोडीआयुगेहि अधियाऊहि ॥ १ ॥ एत्यंतरे कस्सइदुपक्कमो होज, तं पुण छिण्णं ण सक्कति पुणो वड्ढावेतुं, सदोपक्रमो अनियतो, तद्यथा- 30 १ सोऊणं ते खं २ । सोऊण वि ते खं १ पु २॥ २ भो! इति पदं खं १ खं २ पु १ पु २ बृ० दी. नास्ति । ३ किन्न बु' लं १ ख २ पु १ पु २ वृ० दी० ॥ ४ पुण दी० ॥ ५ राइओ खं १ पु २॥ ६णिद्दावेदो खं १॥ ७दसण खं १ खं २ पु २ ॥ ८°संजमा खं २ पु २॥ ९भावे खं १ खं २ पु २ वृ०॥ १० "माणुस्स-देस-कुल-काल-जाइ-इंदिय-बलोवयाण च । विण्णाणं सद्धा दसणं च दुलह सुसाहूर्ण ॥ ६३३॥" पूर्णा गाथा ॥ ११ कस्यचिदुपक्रमः ॥ Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy