SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सुतंगा० ५२-५९ ] सूयगडंग सुत्तं बिइयमंगं पढमो सुयक्खंधो । ५६. इच्चेताहिं दिट्ठीहिं सातागारवणिस्सिता । 'हियं ति मण्णमाणा तु सेवंती अहियं जणा ॥ ३० ॥ ५६. इच्चेताहिं दिट्ठीहिं० सिलोगो । इति उपप्रदर्शनार्थः । एताहिं ति इहाध्याये या अपदिष्टा नियतिकाद्याः । सातागारको नाम शरीरसुक्खं तत्र निःसृताः (निः श्रिताः ) अज्झोववण्णा इत्यर्थः । हियं ति मण्णमाणा एवमस्माकं हितं भविष्यतीति मूर्खास्तु एतद् अहितमेव सेवन्ते ॥ ३० ॥ अथवा अस्मिन्नर्थेऽयं दृष्टान्तः ५७. जेधा आस्साविणिं णावं जातिअंधो दुरुभिया । इच्छतो पारमागंतुं अंतरा य विसीयति ॥ ३१ ॥ ५७. जधा आस्साविणिं णावं० सिलोगो । आश्रवतीति आश्राविणी अकतकोट्ठा भुण्णकोट्ठा वा । जात्यन्धग्रहणं नासौ नावामुखं पृष्ठं वा जानीते, यो वा अवल्लक- पत्रादेरुपकरणस्य यथोपयोगः । स एवमिच्छन्नपि पारं समुद्रपारं वा अन्तरा विषीदति सप्लव एव ह्रियते निमज्जते वा । सो हि णिछिडुं पि ण सक्केइ वट्टावेतुं, किमंग पुण सयछि ? ।। ३१ ।। 10 एस दिहंतो । उवसंहारो एसो— ५८. एवं तु समणा एगे मिच्छादिट्ठी अणारिया । संसार पारमिच्छता संसारे अणुपरियद्वंति ॥ ३२ ॥ त्ति बेमि ॥ ॥ बितिओ उद्देसओ सम्मत्तो २ ॥ Jain Education International ५८. एवं तु समणा एगे० सिलोगो । एवं अनेन प्रकारेण । तुः विशेषणे । [ एगे ] अस्मान मुक्तत्वा मिच्छादिट्ठी 15 अणारिया णाम चरित्ताणारिया अणारियाणि वा कम्माणि कुव्वंति । ते संसारपारमिच्छंता संसारे चेवऽणुपरियदृंति । अवि णाम सो जातिअंधो देवतापभावेण वा अण्णेण वा के[ण] इ उत्तारिज्जेज्ज, ण या मिच्छादिट्ठी संसारादुत्तरंति ॥ ३२ ॥ ॥ बितिओ उद्देसओ सम्मत्तो १-२ ॥ [ समयज्झयणे तइओ उद्देसओ ] >* ३९ समयाधिकारोऽनुवर्त्तत एव । तत्र प्रथमे द्वितीये च कुदृष्टिदोषा अभिहिताः । तृतीये तेषामेवाऽऽचारदोषा अभि - 20 धीयन्ते । अथ द्वितीयावसाने सूत्रम् - " पुत्तं पि ता समारम्भ आहारट्ठमसंजते" [ सूत्रगा० ५४ ] आचारदोष उक्तः, इहापि स एवाssचारदोषोऽभिधीयते दृष्टिदोषाश्च । तेषामेव तेरासिगवत्तत्वतं च भणिहिति इत्यतोऽपदिश्यते— ५९. जं 'किंचि उ पूतीकडं संड्डी आगंतु ईहियं । सहस्संतरकर्ड भुंजे दुपक्खं चेव सेवति ॥ १ ॥ 5 ५९. जं किंचि उ पूतीकडं० सिलोगो । यदिति अणिद्दिट्ठस्स णिसो । किंचिदिति यदहारिमं उवधिजातं वा 125 पूतिप्रहणादाधाकर्मणि गृहीतं आधाकर्मिकम्, एवं हि पूतिं यदि च तदवयवोऽपि वर्त्तते । कथं तर्हि आधाकर्म तग्रहणाच १ सरणं ति मण्णमाणा सेवंती पावगं जणा खं १ खं २ पु २ जह खं १ ॥ ३ आसाविणि खं २ पु २ । अस्साविणि पु १ ॥ खं १ । इच्छेजा पारमागंतुं पु १२ ॥ ५ च्छद्दिट्ठी खं १ ७ प्रथमस्य द्वितीयः खं २ पु १२ ॥ पु २ वृ० दी० ॥ २ ॥ १० सङ्घीमागंतुमीहियं खं १ खं २ पु १ पु २ ॥ खं २१२ ॥ ९३ यथाऽऽहा चूसप्र० ॥ १ पु २ वृ० दी० । दीपिकायां जणा स्थाने नरा इति पाठो वर्त्तते ॥ ४ इच्छई पारमागंतुं खं २ वृ० दी० । इच्छेज पारमागंतू ख २ पु १ पु २ ॥ ६ पारकंखी ते संसारं खं १ खं २ पु १ ८ उत्तारेज पु० ॥ ९ किंचि विपू° खं १ खं २ पु १ । किंची ११ सहसंतरियं भुंजे खं १ खं २ पु १ पु २ वृ० दी० ॥ १२ दुप्पक्खं For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy