________________
३८
णिजुत्ति-चुण्णिसमलंकियं
[१ समयज्झयणे तइयो उहेसओ ५२. संतिमे तयो आदाणा जेहिं कीरइ पावगं ।
अभिकम्माय पेसाय मणसा अणुजाणिया ॥ २६ ॥ ५२. संतिमे तयो आदाणा० सिलोगो। संतीति विद्यन्ते । आदान प्रसूतिराश्रयो वा । यैः क्रियते पापं कर्म, तं च अभिकम्माय पेसाय अभिमुखं क्रम्य अभिक्रम्य स्वयं घातयित्वेत्यर्थः, प्रेष्य नाम अन्यैः कारयित्वा, हतं हन्यमानं वा 5 मनसाऽअनुजानन्ति ॥ २६ ॥
५३. एते तु ततो आदाणा जेहिं कीरइ पावगं ।
एवं भावणसुद्धीए णेवाणमभिगच्छती ॥ २७॥ ५३. एते तु ततो आदाणा० पुव्वद्धं कंठं । एवं भावणसुद्धीए, भावयन्ति तां भाव्यते वाऽनयेति भावना । शुद्धिर्नाम नात्र विचिकित्सामुत्पादयन्ति ॥ २७ ॥ किञ्च-एवं तस्य भावनाशुद्धात्मनः त्रिकोटीशुद्धभोजिनः यद्यपि कश्चित्
५४. पुत्तं "पि ता समारंभ आहारहमसंजते।
भुंजमाणो वि मेधावी कम्मुणा णोवलिप्पते ॥ २८ ॥ ५४. पुत्तं पिता समारंभ० सिलोगो। अपि पदार्थसम्भावने । उक्तं हि"प्राणिनः प्रियतराः पुत्राः" [
तेन पुत्रमपि तावत् समारभ्य, समारम्भो नाम विक्रीय मारयित्वा तन्मांसेन वा द्रव्येण वा, किमंग णरपुत्र शूकर 15 वा छागलं वा आहारार्थ कुर्याद् भक्तं भिक्खूणं ? । अस्संजतो णाम भिक्खूव्यतिरिक्तः, स पुनरुपासकोऽन्यो वा । तं च भिक्षुः त्रिकोटिशुद्धं भुञ्जानोऽपि मेधावी कम्मुणा णोवलिप्पते । तत्रोदाहरणम्
उपासिकाया भिक्षुः पाहुणओ गतो। ताए लावगो मारेऊण ओवक्खडेत्ता तस्स दिण्णो । घरसामिपुच्छा । अहो ! णिघिण त्ति । ताधे तेण भिक्खुणा कृतकशूलं कृतम् । मा कप्पारेण, हस्ताभ्यां गृहीत्वा स्वेदय, माऽङ्गारानिति, त्वमेव दह्यसे नाहम् ; एवं मत्कृते घातक एव बध्यते, नाहम् ॥ २८ ॥ एषामुत्तरम्
५५. मणसा जे पदस्संति चित्तं तेसिंण विज्जती।
_अणवजं अतधं तेसिं ण ते संवुडचारिणो ॥ २९॥ ५५. मणसा जे पदुस्संति सिलोगो । पूर्वं हि सत्त्वेषु निघृणतोत्पद्यते, पश्चादपदिश्यते —यः परः जीववहं करोति न तत्र दोषोऽस्तीति । ते हि पुण्यकामकाः मातुरपि स्तनं छित्त्वा तेभ्यो ददति । अप्रदुष्टा अपि मनसा दुष्टा एव मन्तव्याः
य उद्देशककृतं भुञ्जते । एवं तेषां सङ्घभक्तादिषु मत्स्याद्यशनेषु च मूञ्छितानां प्रामादिव्यापारेषु च नित्याभिनिविष्टानां 25 कुशलचित्तं न विद्यते, अशोभनं चित्तं व्याकुलं वा तदचित्तमेव, यथा अशीलवती । लोकेऽपि दृष्टम्-व्याकुलचित्ता भवति (भणंति)-अविचित्तओ हं । एवं तेषां सावद्ययोगेषु वर्तमानानां अणवजं अतधं तेसिं, न तहं अतह, नास्तीत्यर्थः । का तहि भावना?, न तेषामनवद्ययोगोऽस्ति, नित्यमेव हि ते असंवुडचारिणो बन्धहेतुषु वत्तेन्ते, असंवृतत्वात् , ते हि तत्प्रदोषनिह्नव-मात्सर्यादिष्वाश्रवद्वारेषु यथास्वं वर्तमानास्तदनुरूपमेव च यथापरिणामं कर्म बध्नन्ति । दव्वसंवुडा पावसियाल-चौरादयः, भावसंवुडा साधवः । संवृतचारिणो नाम संवृतः संयमोपक्रमः तच्चरणशीलः संवृतचारी॥ २९ ॥
१ अहिकमाय खं १ पु १॥ २ भावविसोहीए खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ नेव्वाणं अहिगच्छती खं १॥ ४"पिता' जनकः” इत्येकपदत्वेन वृत्ति-दीपिकाकृतां व्याख्या ॥ ५ खं १ खं २ पु१पु २ आदर्शेषु चर्णिप्रतीके च समारंभ इत्येव पाठो वर्त्तते । किञ्च-तृतीयोद्देशकप्रारम्भोत्थानिकायामेतत्पाठोद्धरणे पुनः समारब्भ इति पाठोऽस्ति, दृश्यतां पत्रं ३९ ॥ ६ आहारेज असं खं १ खं २ पु १ पु २॥ ७य खं १ खं २ पु १ पु २॥ ८ “पुत्रं' अपत्यं 'पिता' जनकः 'समारभ्य व्यापाद्य" इति वृत्तिकृतो दीपिकाकृतश्च व्याख्या ॥ ९णिक्षिण चूसप्र० ॥ १० नित्याभिविनष्टानां चूसप्र० ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org