________________
३४
णिजुत्ति-चुण्णिसमलंकिय [१ समयज्झयणे बिइओ उद्देसओ वटुंति, कुपासंडिणो तमेव आरंभ बहुमण्णंति । अवियत्ता णाम अव्यक्ताः, णाऽऽरंभादिसु दोसेसु विसेसितबुद्धयः । अकोविता अविपश्चित इत्यर्थः । मिच्छत्तकडदोसेण सब्भूतं णिग्गंथं पवयणं संकंति ण बुझंति ॥ ११ ॥ स्याद् बुद्धिः-यथा मृगाः पाशबद्धाः प्रचुरतृणोदकाद् वनवाससुखात् च्यवन्ते एवं मिथ्यादृष्टयः कुतश्च्यवन्ते ? उच्यते
___३८. सव्वप्पगं विउक्कासं सव्वं णूमं विधुणिया।
___ अप्पत्तियं अकम्मंसे एतमटुं मिए चुते ॥ १२ ॥ __३८. सव्वप्पगं विउक्कासं० सिलोगो । सर्वत्राऽऽत्मा यस्य स भवति सर्वात्मकः, अथवा जे भावकसायदोसा ते वि सव्वे लोभे संभवंतीति सव्वप्पगं । उक्तं च-"लोभो सव्वविणासओ" [ दशवै० म० ८ गा० ३७ ] । विविधं जात्यादिभिर्मदस्थानैरात्मानं उक्कस्सति विउक्कस्सति । नूमं गहनमित्यर्थः । दव्वण्णूमं दुग्गं अप्पागासं वा, भावण्णूमं माया । एते तिण्णि वि कसाया विविधैः प्रकारैः धुणिय विधुणिय, किंचि अप्पत्तियं णाम रूसियव्वं, तदपि अप्पत्तियं अकम्मंसे साधौ, 10 अकम्मंसे एभिः सर्वैर्विधूणितैः अकम्मंसो भवति, न चाऽस्य बालबुद्धिः (द्धेः) अप्पत्तियं अकर्मत्वं भवति, सिद्धत्वमित्यर्थः । अधवा अप्पत्तियं कोधो, तेण जइया अकम्मसे भवति, अंसगणं तिण्णि तिणि कसायंसे से (सेसे) काऊण खवेति, एवं सेसाणऽवि कम्माणि खवेत्ता जीवो अकम्मंसो भवति । तं पुण सम्मइंसण-चरित्त-तवो-विणएहिं खवेति, ण मिच्छादसणअण्णाण-अविरतीहिं । एतमद्रं मिए चुते त्ति जो मियदिटुंतो भणितो [ सूत्रगा० ३२] । यथा मृगः पाशं प्रति अभिसर्पन् प्रचुरतृणोदकगोचरात् स्वैरप्रचाराद् वनसुखाद् भ्रष्टः मृत्युमुखमेति एवं ते वि णियतिवादिणो ॥ १२ ॥
३९. जे तेतं णाभिजाणंति मिच्छादिट्ठी अणारिया।
मिगा वा पासबद्धा ते घायमेसंतऽणंतसो ॥ १३ ॥ ___३९. जे तेतं णाभिजाणंति सिलोगो कठो ॥ १३ ॥ णियतिवादो गतो । इदाणिं अण्णाणियवादिदरिसणंअण्णाणेण वा कतो कम्मोवचयो " भवति तत्प्रतिषेधार्थमपदिश्यते
४०. माहणा समणा ऐंगे सव्वे गाणं सयं वदे।
सव्वलोगंसि जे पाणा ण ते जाणति किंचणं ॥ १४ ॥ ४०, माहणा समणा एगे० सिलोगो। माहणा णाम धीयारा। समणा समणा एव । एगे णाम ण सव्वे, जो अण्णाणियवादी; अहवा अम्हंतणए मोत्तण ते सव्वे वि अप्पणो सपक्खं पसंसंता भण्णंति । सव्वलोगंसि जे पाणा ण ते जाणंति किंचणं, अस्मान मुक्त्वा सर्वलोकेऽपि वादिनः सर्वप्राणभृतो वा येऽस्मदर्शनव्यतिरिक्ता ण ते जाणंति संसारं मोक्खं वा॥१४॥
ते हि मिच्छादिविणो सद्भावबुधाऽपि यथा स्वान् स्वान् कुसमयान् प्ररूपयन्तः न तत्र सद्भावं विन्दन्ति । दृष्टान्तः25
४१. मिलक्खू अमिलक्खुस्स जहा वुत्ताणुभासती।
__ण हेतुं से वियाणेति भासियं तऽणुभासती ॥१५॥ .. ४१. मिलक्खू अमिलक्खुस्स० सिलोगो । यथा कश्चिद् म्छेच्छयुवा केनचिद् वृद्धेणाऽऽचार्येण पथि गृहे वाऽपदिष्टः-पुत्र ! कुत आगम्यते ? । ण हेतुं से वियाणेति त्ति यदर्थं तद् वचोऽभिहितम् , दृष्टि-मुखप्रसादादिभिराकारैः परि
शुद्धाकारं ज्ञात्वा किन्तु तमेव भाषितं प्रत्यनुभाषते । अथवा पृष्टः किञ्चित् तत्त्वं पृच्छतः सोऽपि तथैवाऽऽह । आर्यकुमारको 30 वा पित्राऽपदिष्टः-भण पुत्र ! सिद्धम् । एष दृष्टान्तः ॥ १५ ॥
20
विउक्कस्सं खं १ खं २ पु १ पु २॥ २ विधूणिया खं १ खं २ पु १ पु २ वृ० दी० ॥ ३जे पतं खं १ खं २ पु १ पु २ वृ० दी.॥ ४मिच्छद्दिही खं २ पु १ पु २॥ ५ वेगे खं १॥ ६ सव्वलोगे वि जे खं २ पु १ पु २ वृ०॥ ७जह खं १ ख २॥ ८°भासए खं २ पु १ पु२॥ ९विजाणाति खं १ खं २ पु १ पु२॥ १० भासए खं २ पु १ पु२॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org