________________
३३
___15
सुत्तगा० ३०-३७]
सूयगडंगसुत्तं विइयमंग पढमो सुयक्खंधो। एकतः पाशहस्ता व्याधाः, एगतो वागुरा, तन्मध्ये संप्रलीयन्तो भ्रमन्त इत्यर्थः, यावद् बद्धा मारिता वा स तेषामज्ञानदोषः ॥ ७ ॥ ते पुण
३४. अध तं पवेज वज्झं अहे वज्झस्स वा वए ।
वेधेज पदपासातो तं च मंदे ण पेहती॥८॥ ३४. अध तं पवेज वझं० [सिलोगो] । वधेज पदपासातो, पदं पासयतीति पदपाशः कूडः उपको वा । । पठ्यते च-"मुच्चेज पदपासादी" आदिग्रहणादू बन्ध-घात-मारणानि । तं च मंदे ण पेहती, स भावमन्दः न प्रेक्षति तम् ॥ ८ ॥ स एवं वराकः
३५. अहिते हितपण्णाणा विसमं तेणुवागते ।
से बद्धे पयपासेहिं तत्थं घंतं नियच्छति ॥९॥ ३५. अहिते हितपण्णाणा० सिलोगो । विसमं णाम कूट-पाशोपगैः आकीर्णं तद् वागुराद्वारं तं विसमं समं च तेण 10 गतः उपागतः । से बद्धे पयपासेहिं, से त्ति स मृगः बध्यते स्म बध्यः, पदं पाशयतीति पदपाशः, स च कूटः उपगो वा। तत्थेति तेहिं पासादिएहि बद्धे । घन्तः घातकः, घातक एवान्तः घन्तः, घातेन वाऽन्तं करोतीति घन्तः। नियतमधिकं वा धन्तं गच्छति नियच्छति ॥ ९॥
३६. एवं तु समणा एगे मिच्छादिट्ठी अणारिया।
असंकिताई "संकिंती संकिताइं असंकिणो ॥ १०॥ ३६. एवं तु समणा एगे० सिलोगो। एवं अवधारणे । तुः विशेषणे । निर्ग्रन्थैर्व्यतिरिक्ता एके न सर्वे । के च ते ?, नियतिवादिनः, जे य अण्णे णाणाविधदिद्विणो । मिच्छादिदि त्ति विपरीतग्राहिणः । अणारिय त्ति णाण-दंसण-चरित्तअणारिया । ते असंकिताई संकिंती, णाण-दसण-चरित्ताई [ असंकणिज्जाइं] ताई तपोभीरुत्वाद् अन्यैश्च जीवबहुत्वादिभिः पदैर्नात्र शक्यते अहिंसा निष्पादयितुमिति संकति ण सद्दहति; संकिताई कुदंसणाई ताई असंकिणो सदहति पत्तियंति ॥१०॥ स्यात्-किं शङ्कनीयम् ? किं न? इति उच्यते३७. धम्मपण्णवणा जा तु तीसे संकंति मूढगा।
औरंभाय ण संकंति अवियत्ता अकोविता ॥ ११॥ ३७. धम्मपण्णवणा जा तु० सिलोगो । यावान् कश्चिद् ज्ञेयधर्मः समयेन प्रज्ञाप्यते सा धर्मप्रज्ञापना । अधवा दुविधो धम्मो सुतधम्मो चारित्तो य धम्मो य । दसविधो य समणधम्मो अगारमणगारिओ धम्मो ॥१॥
1 25 स जेण पण्णविजइ सा धम्मपण्णवणा । तीसे संकंति बेभेन्ति दुक्खं कजति अधवा ण सद्दहति । अधवा किमेवं ण व त्ति वा संकंति, पृथिव्यादिजीवत्वं शंकितं । मूढा अज्ञानेन दर्शनमोहेन आरंभाय ण संकंति दव्वारंभे भावारंभे य
१ वझं अहे वज्झस्स इति बंधं अहे बंधस्स इति पाठयुगलं वृत्तिकृता दीपिकाकृता च व्याख्यातमस्ति । तथाहि-"अथ' अनन्तरमसौ मृगस्तद् ‘वज्झ' ति वधं यदि वा बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वाद् बन्धमुच्यते।" इति । बझं अहे बज्झस्स पु॥ २ मुच्चेज पदपासाओ खं १ ख २ वृ० दी । मुंचेज पयपासाओ पु १ पु २ । मुच्चेज पदपासादी चूपा. वृपा० ॥ ३तं तु मंदे ण देहते खं २ पु २ । तं तु मंदे ण देहती खं १ पु १ वृ० दी० ॥ ४ अहियप्पाऽहियपण्णाणे खं १ ख २ पु १ पु २ वृ० दी० ॥ ५विसमतेणुवागते खं १ पु १ वृ० दी० । विसमतेऽणुवायए खं २ पु २ वृपा० दीपा० ॥ ६ पासादी तत्थ खं १ वृ० दी। पासाई तत्थ खं २ । पासायं तत्थ पु २ । पासाओ तत्थ पु १। पासेणं तत्थ सा० ॥ ७ तत्थ घायं नियच्छति खं २ पु २ वृ. । तत्थ घायं निगच्छति खं १ पु १ दी० चूर्णौ च ॥ ८°णा वेगे पु १॥ ९च्छदिट्टी खं २ पु २॥ १०संकंति खं १ खं २ पु १ पु २ । संकिंता वृ० दी० ॥ ११ जा सा तं तु संकति खं १ खं २ पु१पु२ वृ० दी० ॥ १२ आरंभाईण खं १ खं २ पु१पु २ वृ० दी.॥
स्य० सु०५
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org