________________
सुत्तगा० ११-१४]
सूयगडंगसुतं बिइयमंगं पढमो सुयक्खंधो ।
२७
करणत्वात्, इह यत् करणं तद् विद्यमानाधिष्ठातृकं दृष्टम्, यथा दण्डादयः कुलालाधिष्ठिताः; यच्चाविद्यमानाधिष्ठातृकं न तत् करणम्, यथाऽऽकाशम्, यश्चैषामधिष्ठाता स जीवस्तेभ्योऽर्थान्तरमिति । विद्यमानादातुकमिदं इन्द्रियविषयकदम्बकम् आदाना -ऽऽदेयभावात्, इह यत्राऽऽदाना-ऽऽदेयभावस्तत्र विद्यमानादातृकत्वं दृष्टम्, यथा संदंशा - ऽयः पिण्डयोरयस्कारादातृकता; यच्चाविद्यमानादातृकं न तत्राऽऽदाना-ऽऽदेयभाव:, यथाऽऽकाशे, यश्च विषयाणामिन्द्रियैरादाता स तेभ्योऽर्थान्तरमात्मेति । विद्यमानस्वामिकमिदं ( विद्यमानभोक्तृकमिदं ) शरीरम्, इन्द्रियादिभोग्यत्वात् इह यद् भोग्यं तद् विद्यमान - 5 भोक्तृकं दृष्टम्, यथाऽऽहार-वस्त्रादि; यच्चाविद्यमानभोक्तृकं न तद् भोग्यम्, यथा खरविषाणम्, यश्चैषां शरीरादीनां भोक्ता स तेभ्योऽर्थान्तरमात्मेति । विद्यमानस्वामिकमिदं शरीरम् इन्द्रियादिसङ्घातत्वात् यत् सङ्घातात्मकं तद् विद्यमानस्वामिकं दृष्टम्, यथा गृहम् ; यचाविद्यमानस्वामिकं तदसङ्घातात्मकम्, यथा खरविषाणम्, यश्चैषां शरीरादीनां स्वामी स तेभ्योऽर्थान्तरमात्मेति । येश्वायं कर्त्ता अधिष्ठाताऽऽदाता भोक्ता अर्थी चोक्तः स शरीरादन्यो जीवः, तथा चैवोदाहृतम् । स्यात् — कुलालादीनां मूर्त्तिमत्त्व -सङ्घाता ऽनित्यत्वादिदर्शनादात्मनोऽपि तद्धर्मता, सा तैर्विरुद्धा प्रायः तच्च न, संसारिणः खल्वदोषात्, 10 संसार्यवस्थायामेवायं साध्यते, न मुक्तावस्थायाम् । अयं चानादिकर्मसन्तानोपनिबन्धनत्वाद् द्रव्य-पर्यायार्थिकनयाभिप्रायाच्च तद्धर्माऽपीत्यदोषः । किञ्च – योऽयं जातिस्मरः स अविनष्ट हायातः, तदनुभूतानुस्मरणात्, योऽन्यदेश-कालानुभूतमर्थमनुस्मरति सोऽविनष्टो दृष्टः, यथा बाल्यकालानुभूतानां यज्ञदत्तः । अथ मन्यसे —— जन्मान्तरविनष्टोऽप्यनुस्मरति, विज्ञानसन्तानावस्थानात्, उच्यते, एवमपि भवान्तरसद्भावः सर्वशरीरेभ्यश्च विज्ञानसन्तानार्थान्तरता सिद्धा, अविच्छिन्नविज्ञानसन्तानात्मकचेत्यात्मेति शरीरादर्थान्तरमेव सिद्धः । ॥ [विशेषा० गा० १५६७ तः ७० तथा १६६७ तः ७२ पर्यन्तगाथानां स्वोपज्ञटीका ] । तथा च - 15 विष्णाणंतरपुव्वं बालण्णाणमिह णाणभावातो । जध बालणाणपुत्र्वं जुवणाणं तं च देहहियं ॥ १ ॥ पढमो थणाभिसी अन्नाहारा भिलासपुव्वोऽयं । जध संपदाभिलासोऽणुभूतितो सो य देहहितो ॥ २ ॥ [ विशेषा० गा० १६६१-६२ ] ।। १२ ।। उक्तस्तजीवतच्छरीरवादी । । इदाणिं अकारकवादिणो भण्णंति । तेषामयं पक्षः -
१३. कुव्वं च कौरवं चैव सव्वं कुव्वं ण विज्जति ।
एवं अकारओ अप्पा एवमेगे पगब्भिया ॥ १३ ॥
१३. कुव्वं च कारवं चैव० सिलोगो । करोतीति कर्त्ता, सः "स्वतन्त्रः कर्त्ता” [ पाणि० सू० १-४-५४ ] इति कृत्वा न विद्यते । कारवं चैवति न चैनमन्यः कारयति विष्णुरीश्वरो वा । सव्वं कुव्वं ण विजति त्ति, सर्व सर्वथा सर्वत्र सर्वकालं चेति, अथवा यदपि च किञ्चित् करोति तथापि सर्वकर्त्ता न भवतीति कृत्वा अकर्त्ता एव भवति । एवं अकारओ अप्पा, एवं अनेन प्रकारेण योऽयमुक्तः । एगे णाम साङ्खयादयः ॥ १३ ॥
Jain Education International
१४. जे ते तु वादिणो एवं लोए तेसिं कुँओ सिया । तमातो ते तमं जंति मंदा आरंभणिस्सिता ॥ १४ ॥
१ कुलालाधिष्ठितारः, यच्चा चूसप्र० ॥ २ यथाऽयं चूसप्र० ॥ ३ अर्थाचोक्तः शरी° चूसप्र० ॥ विरुद्धाभिप्रायः विखो० ॥ ५ दोषाः विखो० ॥ ६ सन्तानोपिनिब चूसप्र० ॥ ७ इहार्थतः, तद् बा[ल्यका]लानुभूतानामन्यदेशानुभूतानां वाऽर्थानामनुस्मर्त्ता देवदत्तः । यश्च विनष्टो नासावनुस्मरति यथा जन्मान्तरोपरतः मर्थानामन्यस्याकृतसङ्केतस्यानुस्मरणमस्ति, यथा देवदत्तानुभूतानां यज्ञदत्तस्य । अथ मन्यसे" इति
४ तद्धर्मतासतेविखो० ॥ ८ " यथा न चान्यानुभूतानाविखो० पाठः ॥ ९ भावान्त चूसप्र० ॥
१० शरीरिभ्य° चूसप्र० ॥ ११ 'लासो पुव्वो अन्नाहाराभिलासस्स । जध चूसप्र० । लासो पुव्वं आहारऽभिलसमाणस्स । जध मु० ॥ १२ कारयं चैव खं २ पु १२ ॥ १३ विज्जती खं १ पु १ ॥ १४ एवं ते उ पग खं १ वृ० दी० । ते उ एवं परा' खं २ पु १ पु२ ॥ १५ अनेनैव प्रका पु० ॥ १६ कओ खं २ ॥ १७ मंदा मोहेण पाडता चूपा० ॥ १८ एतद्द्वाथानन्तरं २ पु १ पु २ प्रतिषु अकिरियवादी गया इति वर्त्तते ॥
For Private
Personal Use Only
20
25
www.jainelibrary.org