________________
२८
णिजुत्ति-चुण्णिसमलंकियं
[१ समयज्झयणे पढमो उद्देसओ
१४. जे ते तु वादिणो एवं० सिलोगो । जे ते ति णिहेसे। तु विसेसणे । अकर्तृवादिनो लोकत्वात् सम्यक्त्वलोको ज्ञान० संयमलोको वा, अथवा योऽभिप्रेतो लोकः परोऽन्यो वा स तेषां नास्ति । तेन पुनरनभिप्रेतलोकमेव तमातो ते तमं जति, तम इति मिथ्यादर्शनं अज्ञानं वा, तस्मात् तमसः तम एव यान्ति । तमो हि द्वेधा-द्रव्ये भावे च । द्रव्ये नरकः तमस्कायः कृष्णराजयश्च, भावे मिथ्यादर्शनं एकेन्द्रिया वा । मंदा उक्ताः [सूत्रगा० १०]। आरम्भ द्रव्ये भावे च । द्रव्ये षट्कायवधः, भावे हिंसादिपरिणता असुभसंकप्पा । अथवा-"मोहेण पाउता" मोहः अज्ञानं तेन प्रावृताः समाच्छन्नाः ॥ १४ ॥' उक्ताः अकारकवादिनः । इदाणिं आयच्छट्ठा-ऽफलवादि त्ति
१५. संति पंच महन्भूता इधमेगेसि आहिता।
आतच्छट्ठा पुणेगाऽऽहु आया लोगे य सासते ॥१५॥ १५. संति पंच महब्भूता० सिलोगो । संति विद्यन्ते। पंच इति तन्मात्रग्रहणम् । महब्भूता इति पृथिव्यादयः । इध 10त्ति इह कुपाषण्डिलोके । एगेसि ति ण सव्वेसिं । आहिता व्याख्याताः । ते तु आतच्छट्ठा पुण एगे आहु-पंचमहब्भूतियं सरीरं, सरीरी छट्ठो, स च आत्मा लोकश्च शाश्वतः । लोको नाम प्रधानः सम्यक्त्वं चेति ॥ १५ ॥
१६. दुहतो ते ण विणस्संति णो य उप्पज्जए असं ।
सव्वे वि सव्वधा भावा णियतीभावमागता ॥ १६॥ १६. दुहतो ते ण विणस्संति. सिलोगो । दुहतो णाम उभयतो, आत्मा प्रधानं चाक्षुषमचाक्षुषं वा ऐहिका-ऽऽमुष्मिको 15 वा लोकः दुहतो ण विणस्संति त्ति । स एवं आत्मा
न जायते न म्रियते कदाचित् , नायं भूत्वा भविता न भूयः । अब्भो (अजो?) नित्यः शाश्वतोऽयं पुराणो, न हन्यते हन्यमाने शरीरे ॥१॥
[भगवद्गीता अ० २ श्लो० २०] नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ १ ॥ अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ २ ॥
[भगवद्गीता अ० २ श्लो० २३-२४] न चोत्पद्यते असदिति असत्कार्यपरिग्रहः, मृत्पिण्डे हि विद्यते घटः । सव्वे वि सव्वधा भावा, सव्वे महतादयो विकाराः । नियतिर्नाम प्रधानम् तामागताः । सा कथं फलवती भवति ? इति, यत् करोति न तस्य लभते फलं आत्मा, न फलति प्रकृतिः, न फलवतीत्यर्थः ॥ १६ ॥
१ चतुर्दशसूत्रगाथाव्याख्यानानन्तरं वृत्तिकृता श्रीशीलाकेनाकारकवादिमतनिरासार्थक नियुक्तिगाथायुगलं व्याख्यातमस्ति । तच्चेदमूको वेएई अकयं ? कयणासो पंचहा गई णत्थि । देव-मणुस्सगया-ऽऽगइ-जाईसरणाइयाणं च ॥१॥ ण हु अफल-थोव-ऽणिच्छित-ऽकालफलत्तणमिहं अदुमहेऊ । णादुद्ध-थोषदुद्धत्तणे णगावित्तणे हेऊ ॥२॥
समओ समत्तो॥ अत्र णगावित्तणे इति स्थाने खं १ प्रतौ णमाइत्तणे इति तथा खं २ प्रतौ णमायत्तणे इति च पाठभेदौ वर्तेते, पु २ प्रतौ पुनः णगावित्तणे इत्येव पाठो वर्त्तते । एतद् गाथायुगलं नियुक्त्यादर्शेषु वरीवृत्यत एव, किञ्च चूर्णिकृता नास्त्यादृतं व्याख्यातं वा ॥
२पुणेगाऽऽहू ख १ । पुणो आहु खं २ पु १ पु २ । पुणेवाऽऽहु वृ० दी० ॥ ३ प्रधानसम्य चूसप्र० ॥ ४ ते विण पु १ पु २॥ ५सव्वया खं २॥ ६ एतद्गाथानन्तरम् खं २ पु २ आत्मस्वच्छ (षष्ठ) वादी गया इति वर्तते । पु १ प्रतौ पुनः आत्मछटवादी गया इति वर्तते ॥ ७ अभिब्भो (अभिजो) वा० मो० ॥ ८ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥ इति पाठभेदो गीतायाम् ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org