________________
15
.
सुत्तगा० ८-१० णिज्जुत्तिगा० ३१] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो।
२५ विज्ञाता, [ तदुपरमेऽपि ] तदुपलब्धार्थानुस्मरणात् , यो हि [ यदुपरमेऽपि ] यदुपलब्धानामर्थानामनुस्मर्ता स तेभ्योऽन्यो दृष्टः, यथा गवाक्षोपलब्धानामर्थानां गवाक्षोपरमेऽपि देवदत्तः, अनुस्मरति चायमात्मा अन्ध-बधिरादिकाले पञ्चेन्द्रियोपलब्धानर्थान् , अतः स तेभ्योऽर्थान्तरमिति । व्यतिरेकः पूर्ववत् । इतश्चेन्द्रियातिरिक्तो विज्ञाता, तब्यापारेऽप्यनुपलम्भतः, यो हि यद्व्यापारेऽपि यदुपलभ्यानर्थान् नोपलभते स तेभ्योऽन्यो दृष्टः, यथा विवृतगवाक्षोऽपि तदर्शनानुपयुक्तस्तेभ्यो देवदत्तः छ [विशेषा० १६५५ तः ५८ गाथानां स्त्रोपज्ञटीका] ॥८॥ इमं पुण णिज्जुत्तीए उत्तरं भण्णति
* पंचण्हं संयोगे अण्णगुणाणं चै चेयणादिगुणो। पंचेंदियठाणाणं ण अण्णमुणितं मुणति अण्णो ॥ ३१॥
॥ समओ समत्तो १॥ सङ्ख्या ईश्वरकारणिका वैदिका वैशेषिका अनभिगृहीतमिथ्यादृष्टयश्च गृहस्थाः सर्वेऽपि भौतिकं शरीरं वर्णयन्ति, 10 तेषां पुनर्भूतव्यतिरिक्तआत्माऽस्तिता ॥ ३१ ॥ वुत्ता पंचमहब्भूतिया । अयमन्यो मिथ्यादर्शनविकल्पः-तत्र केचिद् एकात्मकं जगदिच्छन्ति, तत्र केषाश्चिद् विष्णुः कर्ता, केषाश्चिद् महेश्वरः, स हि कृत्वा जगत् पुनः सङ्क्षिपति । ते पुनर्यदा परैश्चोद्यन्ते 'कथमेकात्मकं विलक्षणं च जगदिति ?' इति चोदिता ब्रुवते
९. जथा य पुढवीथूभे एगे नाणा हि दीसह।
एवं भो! कसिणे लोएं विण्णू नाणा हि दीसए ॥९॥ ९. जथा य पुढवीथूमे० सिलोगो । यथेति येन प्रकारेण पृथिव्येव स्तूपः पृथिवीस्तूपः, तत्पुरुषसमासः, स एक एव स्तूपो नानात्वेन दृश्यते । तद्यथा-निनोन्नत-सरित्-समुद्रोपल-शर्करा-सिता-गुहा-दरिप्रभृतिभिर्विशेषैर्विशिष्टोऽपि पृथिवीत्वेन [न] व्यतिरिक्तो दृश्यते, अथवा य एको मृत्पिण्डश्चक्रारोपितः शिबक-स्तूप-च्छन्न-मूल-घटादिभिर्विशेषैरुत्पद्यते ।
तथा चोक्तम्एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १॥
20
. [ब्रह्मबिन्दूपनिषत् श्लोक १२] एवं भो! कसिणे लोए, कसिणग्गहणं न शनीश्वरात्मकं किञ्चिदस्ति । विष्णरिति विद्वान् विष्णुर्वा । नाना अर्थान्तरत्वे देव-मनुष्या-ऽजा-ऽवि-कृमि-पिपीलिका-वृक्ष-गुल्म-लता-वितान-वीरुधादिभिर्विशेषैदृश्यते परिणतः॥ ९॥
१०. एवमेगो त्ति जंपंति मंदा आरंभणिस्सिया।
ऐगो किच्चा सयं पावं तेणं तिव्वं णियच्छति ॥ १० ॥ १०.एवमेगोत्ति जपति सिलोगो।एवं अनेन प्रकारेण योऽयमुक्तः एगोत्ति “एक एव पुरुषः” एवं प्रभाषन्ते मंदा नाम मन्दबुद्धयः, आरम्भे नियतं आश्रिता आरम्भनिश्रिताः। तेषामुत्तरम्-यदि विष्णुमयं सर्वं तेन एगो किच्चा सयं पावं, यदीश्वरः कर्ता तेन यदेकस्य सुखं दुःखं वा तत् सर्वेषामस्तु, एकात्मकत्वे हि सति एकः कृत्वा स्वयं पापं कथमस्यै नु वेदको वेदयते ? नान्ये वेदयन्ते ? इति, यस्माच्च य एव पापं करोति स एव वेदयति, नान्यः, तेन एकात्मकत्वं न भवति । तेण तिव्वं णियच्छतित्ति य एव कर्त्ता स एव त्रिप्रकारं कायिकादि कर्म णियच्छति, वेदयतीत्यर्थः । अथवा त्रिभिस्तापयतीति त्रिप्रम. 30,
१°कालेऽपीन्द्रियो विखो० ॥ २°पलब्धानर्था चूसप्र० ॥ ३च चेइणाइगुणे पु २॥ ४ मास्तिना ॥ ३१॥ पु० । 'त्मा नास्ति ॥ ३१ ॥ सं० वा. मो० ॥ ५ जहा य पुढवीवूहे एगे णाणिहि दीसंती खं १॥ ६ लोए एगे विजाऽणुवत्तए खं १७० दी। लोए विष्णू नाणा हि दीसए खं २ । लोए विष्णू नाणा हि वट्टई पु १ पु २॥ ७°च्छन्नअस्तल° मु.॥ ८ एवमेगे त्ति खं १ खं २ वृ० दी । एवमेगे ति पु १ पु २॥ ९एगे कि खं १ खं २ पु १ पु २ वृ० दी० ॥ १०पावं तिव्वं दुक्खं निख १ ख २ वृ० दी। पावं तेणं तिव्वं निपु १ पु २॥ ११ निगच्छति दी. ॥ १२ एतद्द्वाथानन्तरं खं २ पु १ पु २ प्रतिषु सर्षगतवादी गतः इति वर्तते ॥ १३ स्य न वेदको चूसप्र० ॥
सूय सु०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org