SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ णिजुत्ति-चुण्णिसमलंकिय [१ समयज्झयणे पढमो उद्देसओ 10 ससमय-परसमयपरूवणा य० गाधा । पढमज्झयणे ससमय-परसमयपरूवणाए अधियारो १ । बितियज्झयणाधियारो पुण ते ससमयगुणे परसमयदोसे य णाऊणं ससमए संबुझितव्वं २ । ततियज्झयणाधिगारो संबुद्धो संतो जधा उवसग्गेहिं ण चालिज्जइ ३ । चउत्थज्झयणाओ इत्थिदोसविवजणा, ते वि अणुलोमउवसग्गा चेव ४ ॥ २२ ॥ उवसग्गभीरुणो थीवसस्स गैरएसु होज उववाओ ५। एव महप्पा वीरो जयमाह तहा जएज्जाह ६॥ २३ ॥ उवसग्गभीरुणो थीवसस्स० गाधा । पंचमअज्झयणाधियारो जो उवसग्गभीरू इत्थीवसमोगओ य पावं अजिऊण णरएसु उववज्जति ५। छट्ठस्स एवं जाणिऊणं महप्पा महावीरो उवसग्गाणि जिणित्तु इत्थीपसंगदोसा य दोसे जाणित्तु इत्थिगाओ वजेत्ता व्वाणं गतो भगवान् जतो अतो आयरिओ वि एवं चेव सीसस्स उवदिसन्तो वक्खाति-जधा ससमए जतिअव्वं उवसग्गा य णिजिणितव्या इत्थिगाओ वजेतव्वाओ, एवं सीलवं बंभवं च भवति ६ ॥ २३ ॥ णिस्सील-कुसीलजढो सुसीलसेवी य सीलवं चेव । णाऊण वीरियदुगं पंडितविरिए पैयतितव्वं ८ ॥ २४ ॥ णिस्सीलकुसील० गाधा । सत्तमए णिस्सीला गिहत्था, दुस्सीला अण्णउत्थिया, ससमए वि पासत्थादयो कुसीला वजेतव्या, सयं च शीलवता भवितव्यं ७ । अट्ठमस्स सयं सीलवता णाऊण वीरियदुगं पंडितवीरिए पयतितव्वं ८॥२४॥ सेसाणं पुण इमो अहियारो धम्मो ९ समाहि १० मग्गो ११ समोसढा चउसु १२ सव्ववादीसु १३ । सीसगुण-दोसकहणा गंथम्मि सदा गुरुनिवासो १४ ॥२५॥ ऑयाणिय संकलिया आयाणिजम्मि आयतचरित्तं १५ । अप्पग्गंथे पिंडकवयणे गाधाए अहिगारो १६॥ २६ ॥ धम्मो समाधि मग्गो. गाधा । बितिया वि आयाणिय संकलिया० गाधा । एवं पंडितवीरियअभिगमणटताए धम्मो कहिजइ, पंडियवीरियहितो वा धम्म कति ९ दसमस्स समाधिवासो उवदिस्सति, समाधी वा से उवदिस्सति १०णाणादिसंजुत्तो वा से मग्गो उवदिस्सइ, सो वा परेसिं उवदिसति एकारसमस्स ११ । बारसमस्स एवं मग्गप डिवण्णो गामातगं वा उवस्सए वा भिक्खायरियगयं वा दूइज्जमाणं वा परउत्थिगा परउत्थिगभाविता वि गिही चोदे.तोसिं पडिसे. धणटा समोसरणज्झयणे तिण्ह वि तिसट्ठाणं पासंडियसताणं असब्भावकुदिट्ठीओ पडिसेधिजति १२ । तेरसमस्स जधा पडिसेचेन्ता अधवा मग्गो परिकधिजति सव्वे वि ते धम्म समाधिमग्गं वा ण याणंति १३ । चोहसमस्स समाधिमग्गट्ठितस्स वि 28 सीसगुण-दोसा परिकधिजंति, सीसगुणसंपण्णेण य गुरुकुलवासो वसितव्वो १४ ॥ २५ ॥ पण्णरसमस आयाणिजे आत्मार्थिकेन आयतचरित्तेणं भवितव्वं, सुत्तत्थो य पायेण संकलियाणिबद्धो १५ । एतेसिं पण्णरसह वि अज्झयणाणं गाधाए पिंडकवयणेणं अत्थोऽभिव्वज्जति, दरिसिज्जति विभाष्यत इत्यर्थः १६ ॥ २६ ॥ गाधासोलसगाणं पिंडत्थो वण्णितो समासेणं । एत्तो एक्ककं पुण अज्झयणं कित्तयिस्सामि ॥ १॥ तत्थ पढमज्झयणं समयो त्ति । तस्स इमे अणुयोगदारा भवंति । तं जधा-उवक्कमो १ णिक्खेवो २ अणुगमो ३ 15 १नरगेसु खं १॥ २ जाहि खं २॥ ३ परिचत्तनिसील-कुसील सुसील संविग्ग सीलवं चेव ७ सा. वृ० । परिचत्तनिसील-कुसील सुसीलसेवी य सीलवं होइ ७ खं २ पु २ । णिस्सील-कुसीलजढो इत्यादिकथूर्णिकृत्सम्मतः पाठः खं १ प्रतौ . वर्तते ॥ ४ पयइयचं खं २ पु २ । य जइयव्वं खं १ । पयट्टेइ सा०॥ ५आदाणिय संकलिया आदाणिज्जम्मि खं २ पु २॥ ६पिडियवयणेणं होइ अहि सा०॥ ७चोदेजेतेसिं वा. मो०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy