________________
णिजुत्तिगा० २३-२६]
सूयगडंगसुत्तं बिइयमंग पढमो सुयक्खंधो। णयो ४ । उपक्रम्यते अनेनेत्युपक्रमः, "क्रमु पादविक्षेपे" उप-सामीप्ये, सत्थसामीवीकरणं, सत्थस्स णामदेसमाणयणमिति भणितं होति १ । तथा निक्षिप्यतेऽनेनेति निक्षेपः, "क्षिप प्रेरणे" इति, नियतो निश्चितो क्षेपो निक्षेपः, न्यासः स्थापनेति यावत् २। अनुगम्यतेऽनेनेत्यनुगमः, अणुनो वा सूत्रस्य गमो अनुगमः, अनुरूपार्थगमनं वा अनुगमः, सूत्रानुसरणमित्यर्थः ३ । “णीक प्रापणे" तस्य नय इति भवति, सूत्रप्रापणव्यापारोपायान् नयतीति नयः, नीयते वा अनेनेति नयः, वस्तुनः पर्यायाणां सम्भवतोऽभिगमनमित्यर्थः ।।
एतेसिं च उवकमादिदाराणं एसेव कमो, यतो नानपक्रान्तं असमीपीभतं सद् निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थतोऽनुगम्यते, न च नयमतविकलो अनुगम इति । जतो सत्थं सम्बन्धात्मकेन उपक्रमेण स्थापनासमीपमानीयते, नामादिन्यस्तनिक्षेपमर्थतोऽनुगम्यते नानानयैः, अतोऽयमेवानुयोगद्वारक्रम इति ।
सो उवक्कमो छविधो-णामोवक्कमो ठवणो० दव्व० खेत्त० काल. भावउवक्कमो। छव्विहो वि जधा आवस्सए [आव० चूर्णी भाग १ पत्र ८०] तधा परूवेतव्वो। अधवा उवक्कमो छविधो-आणुपुव्वी १ णामं २ पमाणं ३ वत्तव्वया ४ 10 अत्थाधियारो ५ समोतारो ६ । एते वि जधा अणुयोगद्दारे [सू०७० पत्र ५१-१] तधा भासितव्वा जाव समोतारो सम्मत्तो । एवं समयज्झयणं आणुपुव्वादिएहिं दारेहिं जत्थ जत्थ समोतरति तत्थ तत्थ समोतारेयव्वं ।
आणुपुव्वीए उक्तित्तणाणुपुवीए गणणाणुपुव्वीए य समोतरति।सा तिविहा-पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी। समयज्झयणं पुव्वाणुपुव्वीए पढमं, पच्छाणुपुव्वीए सोलसमं, अणाणुपुव्वीए एताए चेव एगादियाए एगुत्तरिआए सोलसगच्छगताए सेढीए अण्णमण्णब्भासो दुरूवूणो । एत्थ पत्थारविहीकरणं इमं
15 एकाद्या गच्छपर्यन्ताः परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ १॥ गणितेऽन्त्यविभक्ते तु, लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ॥ २॥ १।
णामे छविधणामे समोतरति, तत्थ छव्विधो भावो वणिज्जति, तत्थ वि खयोवसमिए भावे समोतरति, जतो सव्वमेव सुयं खयोवसमिए भावे वट्टति २ ।
20 पमाणं चउन्विधं-दव्वप्पमाणं खेत्तप्पमाणं कालप्पमाणं भावप्पमाणं च । प्रमीयतेऽनेनेति प्रमाणम् । तत्थ समयो भावात्मकत्वाद् भावप्रमाणगोचरम् । तं भावप्पमाणं तिविधं-गुणप्पमाणं णयप्पमाणं संखप्पमाणं । गुणप्पमाणं दुविधं-जीवगुणप्पमाणं अजीवगुणप्पमाणं च । तत्थ जीवाणण्णत्तणओ समयस्स जीवगुणप्पमाणे समोतारो । जीवगुणप्पमाणं तिविधं-णाणगुणप्पमाणं दसणगुणप्पमाणं चरित्तः । तत्र बोधात्मकत्वात् समयस्स गाणगुणप्पमाणे समोतारो। णाणप्पमाणं चतुर्विधम् -पञ्चक्खं अणुमाणं ओवम्म आगमो। तत्थ समयस्स पायं परोवदेसत्तणतो आगमप्पमाणे समोतरति । आगमो दुविधो-लोइओ लोगु-25 त्तरोय, लोगुत्तरिए समोतरति । सो तिविधो-सुत्ते अत्थे तदुभते त्ति, तिसु वि समोतरति । अधवा आगमो तिति अणंतरागमो परंपरागमो य । तत्थ समयस्स अत्थतो तित्थकरस्स अत्तागमो गणधराणं अणंतरागमो गणधरसिस्साणं परंपरागमो, सत्तत्तो गणधराणं अत्तागमो गणहरसीसाणं अणंतरागमो, तेण परं सुत्त-ऽत्था वि णो अत्तागमो णो अणंतरागमो परंपरागमो । गुणप्पमाणं गतं । इदाणिं णयप्पमाणं, तत्थमूढणेयियं सुतं कालियं तु ण णया समोतरंति इधं । आसज तु सोतारं णए णयविसारतो बूया ॥ १॥
[आव०नि० गा० ७६२] ण इदाणिं णयप्पमाणे समोतरति, पुरा पुण जाव चतुण्ह अणुयोगाण अपुहत्तं आसि ताव सुत्ते णया अवतारिजंता, इयाणिं पुहत्ताणुयोगे णावतारिजंति ।
30
१ सुत्तत्थो गण चूसप्र०॥ २°णययं वा० मो० ॥
सूय० सु. ३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org