SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ णिजुत्ति-चुण्णिसमलंकियं [१ समयज्झयणे पढमो उद्देसओ कत्ता णयतोऽभिहितो अथवा णयतो त्ति णीतियो यो । सामाइयहेतुपयोजकारओ सो णयो य इमो॥२॥ आलोयणा इ १ विणये २ खेत्त ३ दिसाभिग्गहे य ४ काले य ५। रिक्ख ६ गुणसंपया वि य ७ अभिवाहारे य अट्ठमये ८॥३॥ [विशेषा० गा० ३३९४-९६] नयतीति नैयायिकः, गमयति एभिः प्रकारैः, एवंगुणसंपण्णाय जो सूत[क]डं देति सो णायकारी णायवादी य भवति । आलोयणा च सुतोवसंपयाय दायव्वा, पडिच्छगेणं सिस्सेणावि जति मूलगुण-उत्तरगुणा वा विराधिता ता विन्तण णिस्सल्लेण होतव्वं १। आलोयणसुद्धस्स वि देज विणीयस्स णाविणीयस्स । णहि दिज्जति आभरणं पलियत्तियकण्ण-हत्थस्स ॥१॥ [विशेषा० गा० ३४०.] सो विणीतो केरिसो, अणुरत्तो भत्तिगतो अमुयी अणुअत्तओ विसेसण्णू । उज्जुत्त अपरितंतो इच्छितमत्थं लभति साधू ॥ १ ॥२ । विणयवतो वि य कयमंगलस्स तयविग्घपारगमणाय । देज सुकतोवयोगो देव्वादिसु सुप्पसत्थेसुं ॥२॥ [विशेषा० गा० ३४०२-३] तत्थ दुव्वे सालि-वीधिय-गोधुम-जवादिधण्णसमीपे, ण तु तिल-चणगादिसमीवे । खेत्तं पसत्थमपसत्थं चउच्छवणे सालिवणे पैउमसरे कुसुमिए व वणसंडे। गंभीर साणुणाए पदाहिणजले जिणघरे वा ॥ १ ॥ दिज ण उ भग्ग-झामित-सुसाण-सुण्णा-ऽमणुण्णगेहेसुं। छारंगार-कयारा- मेज्झादीदव्वदुढेसु ॥ २ ॥ [विशेषा० गा० ३४०४-५] अधवा अत्थि काणीयि खेत्ताणि जेसु सज्झायो चेव ण कीरति, जधा वैदेसे पण्णत्ती सिंधुविसए य ण पढिजति मसाणादिसु वा, एवं जो जहिं ३ । इदाणिं तिणि दिसाओ अभिगिज्झ उद्दिसितव्वं20 पुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छेजा। जाए जिणादयो वा दिसाए जिणचेइआई वा ॥ १॥ ४ । [विशेषा० गा० ३४०६] काले त्ति-इमं अंगं कालेण पढिज्जति राति-दिणाणं पढम-चरिमासु पोरिसीसु । अधवा उदिसंतोचाउद्दसि पण्णरसिं वजेजा अट्ठमी च णवमीं च । छडिं च चत्थिं बारसिं चे दोण्हं पि पक्खाणं ॥१॥५। [विशेषा० गा० ३४०७] 25 पसत्थेसु वट्टति रिक्खेसुमयसिरमदा पुस्सो तिण्णि य पुवाई मूलमस्सेसा । हत्थो चित्ता य तथा दस विद्धिकराई णाणस्स ॥ १ ॥ [गणि० प्र० गा० . । विशेषा० गा० ३४०८ ] जस्स वा जं अणुकूलं । अधवासंझागयं रविगतं विड्डेरं सगहं विलंबिं च । राहुहतं गहभिण्णं च वज्जए सत्त णक्खत्ते ॥ १॥ [विशेषा. गा० ३४०९ । गणि० प्र० गा० १५] संझागतम्मि कलहो होति कुभत्तं विलंबिणक्खत्ते । विड्डेरे परविजयो आइञ्चगते अणिवाणी ॥ १॥ जं सग्गहम्मि कीरइ णक्खत्ते तत्थ वुग्गहो होइ । राहुहयम्मि य मरणं गहभिण्णे लोहिओगालो ॥२॥ [गणि० प्र० गा० १८-१९] १ सूतदंडं वा० मो०॥ २ खेत्तादिसु विशेषा० ॥ ३ पयुमसरे वा० मो० ॥ ४°सरे पुप्फफलितवणसंडे । गंभीर साणुणादे पदाहिणावत्तउदगादी॥ आव० चूर्णी भाग १ पत्र ६०३ ॥ ५च सेसासु देजाहि विशेषावश्यके ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy