SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ४९३-९५ णिज्जुत्तिगा० १००-१] सूयगडंगसुतं बिइयमंगं पढमो सुयक्खंघो। इयमंग पढमो सुयक्खंधो। . १ १३ [एक्कारसमं मग्गज्झयणं] -- cocccccoonमग्गो त्ति अज्झयणस्स चत्तारि अणुयोगद्दाराणि । अधियारो मग्गपरूवणाए पसत्थभावमग्गाऽऽयरणयाए य । णामणिप्फण्णे मग्गो। णाम ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु मग्गस्सा णिक्खेवो छविधो होति ॥१॥१०॥ णामं ठवणा दविए० गाहा ॥ १ ॥ १०० ॥ वतिरित्तो दव्वमग्गो अणेगविधो फलग-लतंदोलग-वेत्त-रजु-दवण-बिल-पासमैग्गे य । खीलग-अय-पक्खिपहे छत्त-जला-ऽऽकास दव्वम्मि ॥२॥ १०१॥ फलगलताअंदोलग० गाधा । फलगेहिं जहा दहरसोमाणेहिं, जधा फलगेण गम्मति वियरगाविसु, चिक्खल्ले वा 10 जधा। वेत्तलताहिं गंगमादी संतरति, जधा चारुदत्तो वेत्तवति वेत्तेहिं ओलंबिऊण परकूलवेत्तेहिं आलाविऊण उत्तिष्णो १ लयंदोलण-वित्त खं १ ख २ पु २ वृ०॥ २°मग्गणया खं १॥ ३ वसुदेवहिण्डौ 'उसुवेगा' नाम दृश्यते । अत्र मार्गज्ञानायात्यन्तोपयोगी वसुदेवहिण्डिपाठः फलग० नियुक्तिगाथावृत्तिश्च क्रमश उद्धियेते-“कमेण उत्तिण्णा मो सिंधुसागरसंगम नदि । बच्चामो उत्तरपुवं दिसं भयमाणा । अतिच्छिया हूण-खस-चीणभूमीओ । पत्ता मो वेअड्डपायं संकुपहं । ठिया सत्थिया, कओ पागो, वणफलाणि य भक्खियाणि । भुत्तभोयणेहि य कोट्टियं तुंबरुचुण्णं सत्थिगेहिं । भणिया पुरंगमेण-चुण्णं परिगेण्हह, परिकरेण बंधह चुण्णस्स उच्चोलीओ, भरेह भंडं पोट्टलए, कक्खपएसे बंधहः ततो एतं छिण्णटंकं कडयं विजयाणदिद्दहं अत्यग्यमेगदेसे संकुलयालंबणं संकुपहं कमिस्सामो, जाहे हत्या पसिर्जति वाहे तुंबरुं परामुसिज्जह, ततो फरुसयाए हत्थाणं अवलंबणं होइ, अण्णहा उवलसंकूओ नीसरिय निरालंबणस्स छिण्णदहे पडणमपारे भविज त्ति। ततो तस्स वयणेण तुंबरुचुण्गाइगहणपुव्वं सव्वं कयं । उत्तिण्णा मो सव्वे संकुपहं । पत्ता मो जणवयं । ततो पत्ता मो उसवेसनहिं तत्थ ठिया, पक्काणि वणफलाणि आहारियाणि । ततो पुरंगमेण भणियं-एसा नदी बेयडपब्वयपवहा उसुवेगा अत्थग्या, जो उत्तरेज सो उसवेगगामिणा जलेण हीरिज, न तीरए तिरिच्छं पविसिउंति; एस पुण पहो गम्मइ वेत्तलयागुणेण-जया उत्तरो वाऊ वायइ ततो पव्वयंतरविणिग्गयस्स मास्यस्स एगसमूहयाए महंता गोपुच्छसंठिया सभावओ मिउ-थिरा वेत्ता दाहिणेण णामिति, 'नामेजमाणा उसुवेगनदीए दक्षिणकूलं संपावेति' ति अवलंबिजति, अवलंबिएसु वेलुयफवाउदरा छुन्भंति, ततो जओ दाहिणो वाऊ अणुयत्तो भबइ ततो सो उत्तरं संछुभइ, 'संछुन्भमाणेसु वेलपव्वसरणेसु पुरिसो उत्तरे कूले छुब्भई' त्ति गेण्हह वेलुपव्वे, मारुयं पडिवालेह त्ति । तस्स मएण गहिया वेलुयपव्वाउदरिया, बद्धं भंडं परिकरा य । माश्यं पडिवालेंता जहोपदेसं दक्खिणवाउ विच्छूढवेत्तवंसोवतरणेण ठिया मो उत्तरकूले । वेत्तलयागुविलं च पव्वयकडगं सोहयंता मग्गं अइच्छिया, गया टंकणदेसं । पत्ता मो गिरिनदीतीरं, सीमंतम्मि संठिओ सत्थो । भुत्तभोयणेहिं पुरंगमवयणेण नदीतीरे पिहप्पिदं विरइयाणि भंडाणि, एगो य कट्टरासी पलीविओ, अवता य मो एगंतं । अग्गि सधूमं दट्टणं टंकणा आगया, पडिवण्णं भंडं, तेहिं पिकओ धूमो, ते गया पुरंगमवयणेण णियगट्टाणं । निबद्धा छगला फलाणि य गहियाणि सथिएहिं । तओ पत्थिओ सत्यो सीमानदीतीरेण । पत्ता य मो अयपहं । वीसंता कयाहारा पुरंगमवयणेण अच्छीणि बंधिऊण छगलमारूढा वजकोडीसंठियं पव्वयं उभओपास छिण्णकडयं अइक्वंता। सीयमारुयाहयसरीरा संठिया छगलगा, मुक्काणि अच्छीणि. वीसंता भूमिभाए । कयाहारा य भणिया पुरंगमेण-मारेह छगले, चम्मन्भत्थे सरुहिरे ठवेह, अयमंसं पइत्ता भक्खेह, बद्धकडिच्छुरिया भत्थगेसु पवि. सह, तमोरयणदीवाओ भारुंडा नाम सउणा महासरीरा इहाऽऽगच्छंति चरित्रं, ते इहं वग्ध-ऽच्छभल्लयाणं सत्ताणं मंसाई खायंति,महंत मंसपेसी निलयं नयंति, ते वो सरुहिरभत्थगपविढे 'मंसपेसि' त्ति करिय उक्खिविय णइस्संति रयणहीव, निक्खित्तमेत्तेहि य भत्थया फालेयव्वा छुरियाहि, तओ रयणसंगहो कायव्वो । एस रयणद्दीवगमणस्स उवातो त्ति ।" इति [ पत्र १४८-४९] । अथात्र वृत्तिपाठः-"फलगेत्यादि । फलकैर्मार्ग: फलकमार्गः, यत्र कर्दमादिभयात् फलकैर्गम्यते । लतामार्गस्तु यत्र लतावलम्बन गम्यते। अन्दोलनमार्गोऽपि यत्र अन्दोलनेन दुर्गमतिलच्यते । वेत्रमार्गों यत्र वेत्रलतोपष्टम्मेन जलादौ गम्यत इति, तद्यथा-चारुदत्तो वेत्रलतोपष्टम्मेन वेत्रवती नदीमुत्तीर्य परकूलं गतः । रजमार्गस्तु यत्र रज्वा किश्चिदतिदुर्गमतिलयते । 'दवनं' यानम् , तन्मागों दवनमार्गः। बिलमार्गों यत्र गुहाद्याकारेण बिलेन गम्यते । पाशप्रधानो मार्गः पाशमार्गः, पाश-कूटक-वागुरान्वितो मार्ग इत्यर्थः । कीलकमार्गों यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते । अजमार्गो यत्र अजेन-बस्येन गम्यते, तद्यथा-सुवर्णभूम्यां चारुदत्तो गत इति । पक्षिमार्गों यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते । छत्रमागों यत्र छत्रमन्तरेण गन्तुं न शक्यते । जलमार्गो यत्र नावादिना गम्यते । आकाशमार्गो विद्याधरादीनाम्" इति ॥ सूय०९०२५ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy