SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति - चुण्णिसमलंकियं [ ११ मग्गज्झयणं ४९३. मुलं ण बूया मुणि अत्तकामी, णिव्वाणमेवं कसिणं समाधिं । सण कुजाण ये कारवेजा, करंतमण्णं पि य णाणुजाणे ॥ २२ ॥ _४९३. मु ण बूया० वृत्तम् । आत्मनिः श्रेयसकामी । एवं निर्वाणं समाधिर्भवति कसिण इति सम्पूर्णः, संसारया कानिचित् स्नान-पानादीनि निर्वाणानि तान्यसम्पूर्णत्वाद् नैकान्तिकानि नात्यन्तिकानि च । वक्तारोऽपि च B भवन्ति - "व्वाणिहि लद्धा ०" [ ] एवमन्येषामपि व्रतानामतीचारं सयं ण कुआ ण य कारवेज, करंतमण्णं पि य णाणुजाणे एवं योगत्रिककरण त्रिकेण ॥ २२ ॥ इदानीं उत्तरगुणसमाधी - १९२ ४९४. सुद्धेसिया जायण तूसएञ्जा ० वृत्तम् । सुद्धेसिया जाइओलद्धं एसणिज्जं च, अधवा सुद्धं अलेवकडं, एस10 णिअं अहासोहीए हु तूसएञ्जा । अमुच्छितो अणज्झोववण्णो गवेषण- गहण घासेसणासु विइंगाल- वीतधूमं । घितिमं विप्पमुके संयमे धृतिमान् अगारबंधणविप्पमुक्के, ण पूआ-सकारट्ठी । सिलोगो त्ति जसो, णाण-तवमादीहि सिलोगो ण काजा ॥ २३ ॥ 15 ४९४. मुद्धेसिया जायण तूसएजा, अमुच्छितो अणज्झोवषण्णो । धितिमं विषमुक्के ण पूयणट्ठी, ण सिलोर्यकामी य परिव्वज्जा ॥ २३ ॥ ॥ समाही सम्मत्ता ॥ १० ॥ ४९५. निक्खम्म० वृत्तम् । णिक्खम्म गेहातो णिरावकंखी, अप्पं वा बहुं वा उपधिं विहाय निष्क्रान्तः, मिच्छत्तदोसादीहिं गृह- कलत्र - कामभोगेसु णिरावकंखो । दव्वतो भावतो य कार्य विसेसेण उत्सृज्य विओसज्ज । दव्वणिदाणं सयण-धणादि, भावणिदाणं कम्मं । जो जीवितं णो मरणाभिकंखी । वलयं वक्रमित्यर्थः, द्रव्यवलयं शङ्खकः, भाववलयं अष्टप्रकारं कर्म्म येन पुनः पुनर्वलति संसारे । वलयशब्दो हि वक्रतायां भवति गतौ च । वक्रतायां यथा - वलितस्तन्तुः, 20 बलिता रज्जुरित्यादि । गतौ च - वलति वार्त्ता, वलति सार्थ इत्यादि । वलयविमुक्त इति कर्मबन्धनविमुक्तः । अथषा वलय इति माया तया च मुक्तः । एवं क्रोधादिमाणविमुक्त इति ॥ २४ ॥ ॥ दशममध्ययनं समाप्तम् ॥ १० ॥ ४९५. निक्खम्म गेहातो णिरावकखी, कार्यं विओसज्ज णिदाणछिष्णे । णो जीवितं णो मरणाभिकखी, चरेज्ज भिक्खू वलया विमुक्के ॥ २४ ॥ त्ति बेमि ॥ Jain Education International १ अत्तगामी खं २ पु १ ४ करेंत खं १ खं २ पु१ ॥ पु१ पु २ दी० । अणज्झो वृ० ॥ ९ विओसेज खं १ खं २ पु१पु२॥ पु २ वृ० दी० । यत्तगामी खं १ ॥ २ मेयं खं १ खं २ पु १ पु २ वृ० दी० ॥ ३षि सं १ ॥ ५ सुद्धे लिया जाए ण दूसपज्जा खं १ खं २ पु १ पु २ वृ० दी० ॥ ६ ण य अज्झों खं १ नं २ ७ विमुक्के ण य पूखं १ खं २ पु १ पु २ ० दी० ॥ ८ °यगामी खं २ पु १ पु २ वृ० बी० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy