SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९४ णिजुत्ति-चुण्णिसमलंकिय [११ मग्गज्झयणं [ वसु० प्र० खं० लं० ३ पत्र १४८ ]। अंदोलएण अंदोलारूढो एति य, जं वा रुक्खसालं अंदोलिएऊणं अप्पाणं परतो वञ्चति । जधा लता तथा वेत्ते वि । अधवा लत त्ति आकंपिऊणं अण्णाए लताए लग्गति । रज्जुहि गंगं उत्तरति । [ दवणं ] दगणदीजाणं (? जाणं ) । बिलं दीवगेहिं पविसंति । रज्जुं वा कडिए बंधिऊण पच्छा रज्जुं अणुसरंति कचिद् रसकूपिका दौ महत्यन्धकारे, पुणो णिग्गच्छति गच्छति सो चेव पासमग्गो । खीलगेहिं रुमाविसए वालुगाभूमीए चकमंति, क्वचिद् 6 वेणु (? रेणु) प्रचुरे देशे कीलंकानुसारेण गम्यते, अन्यथा पथभ्रंशः । अयपधो लोहबद्धः सुवण्णभूमीए पच्छा ( ? बच्छा वा) । पक्खीणं ति जधा चारुदत्तो णातो [ वसु० प्र० खं० लं० ३ पत्र १४९ ] | छत्तगमग्गो छत्तगेणं धरिज्जमाणेणं गच्छति उपद्रवभयात्, जधा गणिगो पवातो । जलमग्गो णावाहिं । आगासमग्गो चारण-विज्जाहराणं ॥ २ ॥ १०१ ॥ खेत्तम्मि जम्मि खेत्ते काले कालो जेहिं वहति मग्गो । भावम्मि होति दुविधो पसत्थ तह अप्पसत्थो य ॥ ३ ॥ १०२ ॥ 10 खेत्तम्मि जम्मि खेत्ते० गाधा । जम्मि खेत्ते मग्गो - भूमिगोअराणं भूमीए मग्गो, देवाणं आगासे, खेचर-विज्जाहराणं उभये । अधवा खेत्तस्स मग्गो, जधा सा [ लि] खेत्तमग्गो एवमादि; श्राममार्गो नगरमार्ग इत्यादि, यथा - एष पन्था विदर्भायाः, अयं गच्छति हस्तिनागपुरम् । कालमार्गे जो जम्मि काले मग्गो वहति, यथा- वर्षारात्रे उद्गपूर्णानि सरांसि परिरयेण गम्यन्ते, व्याशुष्ककर्दमानि शिशिरे ग्रीष्मे वा उज्जुमग्गेण । यस्मिन् वा काले गम्यते, यथा- ग्रीष्मे रात्रौ सुखं गम्यते, हेमन्तेऽहनि । चिरेण वा गम्मति, यथा योजनिकी सन्ध्या । भावमग्गो दुविधो पसत्थो अप्पसत्थो य ॥ ३ ॥ १०२ ॥ दुहिम वितिगभेदो णेओ तस्स वि विणिच्छओ दुविहो । सुगतिफल दुग्गतिफलो पगतं सुगतीफलेणेत्थं ॥ ४ ॥ १०३ ॥ 15 दुविहम्म वितिगभेदो० गाधा । अप्पसत्थभावमग्गो तिविधो, तं जधा - मिच्छत्तं १ अविरती २ अण्णाणं ३ | पसत्थभावमग्गो तिविहो, तं जधा - [ सम्मण्णाणं ] सम्महंसणं सम्मचारितं । तस्स पुण दुविहस्सावि मग्गस्स दुविहो विणिच्छयो, विनिश्चयः फलं कार्यं निष्ठेत्यनर्थान्तरम् । पसत्थो सुगतिफलो, अप्पसत्थो दुग्गतिफलो । सुगतिफलेना20 धिकारः ॥ ४ ॥ १०३ ॥ अप्पसत्थमग्गट्ठिताणं पुण दुग्गतिगामुगाणं दुग्गतिफलवातीणं । तिणि तिसट्ठा पावादियसता । दव्वमग्गो पुण चतुव्विधो- खेमे णामेगे क्खेमरूवे, खेमे णामेगे अक्खेमरूवे ० द्वै । खेमे य खेमरूवे त्ति अदुग्गं णिच्चोरं च, एवं चतुसु वि भंगेसु योजयितव्यम् । भावमग्गे एवमेव 25 चतुभंगो—पढमभंगे भाव - दव्वलिंगजुत्तो साधू १ खेमे अक्खेमरूवे कारणिओ दव्वलिंगरहितो साधू २ अक्खेमा खेमरूविगा णिण्हगा ३ अण्णउत्थियगिहत्था चरिमभंगे ४ ॥ ५ ॥ १०४ ॥ दुग्गतिफलवातीणं तिण्णि तिसट्टा सता पवादीणं । खेमे य खेमरुवे चउक्कगं मग्गमादीसु ॥ ५ ॥ १०४ ॥ सम्प्पणीत मग्गो णाणं तध दंसणं चरितं च । चरग-परिव्वायादीचिण्णो मिच्छत्तमग्गो त्ति ॥ ६ ॥ १०५ ॥ सम्मप्पणीत मग्गो० गाधा । जो सो पसत्थभावमग्गो सो तिविधो-गाणं तध दंसणं चरितं च, तित्थगर - गणधरे हिं 30 थेरेहिं साधूहि य अणुचिण्णो । तव्विवरीओ पुण मिच्छत्तमग्गो, सो चरग-परिव्वायगादीहिं आचिण्णो मिच्छत्तमग्गो || ६ | १०५ ॥ येऽपि सच्छासनप्रतिपन्नाः— ७उखं १ ॥ क्षेत्रे" इति वृत्तौ ॥ पु २ ॥ १ कीलिका वा० मो० ॥ २ जहिं भवे मग्गो खं १ । जहिं हवइ जो उ खं २५२ ॥ ३ रेवत' पु० । “शालिक्षेत्रादिके वा ४ दोग्गति खं २ पु २ ॥ ५ इति चतुःसङ्ख्याद्योतकोऽक्षराङ्कः ॥ ६ णाणे तह दंसणे चरित्ते य खं १ खं २ ८गरुया खं १ खं २ पु २ ॥ ९ संति मग्गं कुमग्गमग्गस्सिता ते उ खं १ खं २ पु २ वृ० ॥ Jain Education International इड्डि-रस-सातगुरुगा छज्जीवणिकायघातणरता य । जे उवदि संति धम्मं कुमग्गमण्णस्सिता जाण ॥ ७ ॥ १०६ ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy