________________
सुत्तगा० ४०८ णिज्जुत्तिगा० ८८ - ९१] सूयगडंगसुतं बिइयमंगं पढमो सुयक्खंधो।
१६५
योगवीरियं चतुव्विधं येन स्वे स्वे विषये उपयुक्तः यो यमर्थ जानीते द्रष्टव्यं च पश्यति । एक्केक्रस मत्युपयोगादेः चतुर्विधो भेदो दव्वादि । एवं उवयोगवीरिए जाणति । जोगवीरियं तिविधं - मणज्झपवीरियं अकुशलमणणिरोधो वा कुशलमणउदीरणं वा मणस्स वा एगत्तीभावकरणं, मणवीरिएण य नियंठसंयता वडूमाण अवट्ठितपरिणामगा य भवंति १ । वइवीरिए भासमाणो अपुणरुत्तं निरवशब्दं च भाषते वागध्यात्मोपयुक्तः २ । काये वीर्यं सुसमाहित- पसन्नवं- सुसाहरितपादः कूर्मवदवतिष्ठते 'कथं निश्वलोsहं स्याम् ?' इत्यध्यवसितः । उक्तं हि - "काए वि हु अज्झप्पं ते० ३ [ आव नि० गा० १४७० पत्र ७७३ ] । तपोवीर्य 5 द्वादशप्रकारं तपस्तदध्यवसितः करोति । एवं सप्तदशविधे संयमेऽपि एकत्वाध्यवसितस्य संयमवीर्यं भवति - कथमहमतिचारं न प्रायामिति । एवमादि अध्यात्मवीर्यम् । एवमादि भाववीर्य वीरियपुव्वे वणिज्जति विकल्पशः । उक्तं च—
सव्वणदीणं जा होज्ज वालुगा गणणमागता संती । तत्तो बहुत्तराओ अत्थो एक्स्स पुव्वस्स ॥ १ ॥ सव्वसमुद्दाण जलं जति पत्थमितं हवेज्ज संकलणं । तत्तो बहुगतराओ अत्थो एगस्स पुव्वस्स ॥ २ ॥ ] ।। ६ ।। ८९ ।।
[
सव्वं पि' तयं तिविधं बालं तथा पंडितं च मिसितं च । अधवा वि होति दुविधं अगार -अणगारियं चेव ॥ ७ ॥ ९० ॥
सव्वं पितयं तिविधं बालं तथा पंडितं च मिसितं च० [ गाधा ] । अधवा दुविधं तं ० - अगारवीरियं अणगारवीरियं च । तत्थ पंडितवीरियं अणगाराणं । अगाराणं तु दुविधं बालं च बालपंडितं चेति । तत्थ पंडितवीरियं पि सादीयं सपज्जवसितं च । बालवीरियं जधा असंजतस्स तिविधोविट्ठणा, तंजधा - अणादीयं अपज्जवसितं १ अणाईयं सपज्जवसियं २ 15 सादीयं सपज्जवसियं ३, णो चेव णं सादीयं अपज्जवसितं । अधवा सव्वं तु वीरियं तिविधं - खइयं १ उवसमियं २ खायोसमियं ३ ति । खइयं खीणकसायाणं १ उवसमियं उवसंतकसायाणं २ सेसाणं तु खयोवसमियं ३ ।। ७ ।। ९० ।। जस्थ सुत्तं "सत्थमेगे सुसिक्खंति” [ सूत्रगा० ४११] तत्थ णिज्जुत्तिगाधों
सत्थं तु असियगादी विज्जा मंते य देवकम्मकतं ।
पत्थिव वारुणं अग्गेय वीउ तह मीसगं चेव ॥ ८ ॥ ९१ ॥ ॥ वीरियं सम्मत्तं ॥ ८ ॥
सत्यं तु असियगादि० गाधा । सत्यं विद्याकृतं मन्त्रकृतं च । तत्थ विज्जा इत्थी, मंतो पुरिसो । अधवा विज्जा ससाधणा, मंतो असाधणो । एक्केकं पंचविधं - पार्थिवं वारुणं आग्नेयं वायव्यं मिश्रमिति । तत्थ मिस्सं जं दिह तिन्ह वा देवताणं, अधवा विज्जाए मंतेण य, एताणि अधिदेव गाणि ॥ ८ ॥ ९१ ॥
गतो णामणिफण्णो । सुत्ताणुगमे सुत्तमुञ्चारेतव्वं । तं चिमं सुत्तं -
४०८. दुहा वेतं संमक्स्वातं वीरियं ति पवुचति ।
Jain Education International
किणु वीरस्सं वरितं ? केणें वीरो त्ति वुच्चति ? ॥ १ ॥
10
For Private Personal Use Only
20
४०८, दुहा वेतं समक्खातं ० सिलोगो । दुधा वि एतं द्विप्रकारं द्विभेदं बालं पंडितं च । चः पूरणे । एतदिति यदभिप्रेतम्, यद्वा इहाध्याये अधिकृतं वक्ष्यमाणम्, जं वा णिक्खेवणिज्जत्तीवृत्तं । सम्यग् आख्यातं समाख्यातं तित्थगरेहिं गणधरैहिं च । विराजते येन तं वीरियं, विकमो वा वीरियं । पकरिसेण बुच्चइ पवुच्चर, भृशं साध्वादितो वाच 130 १ पि एतं ति खं १ वृ० । पि य तं ति खं २ पु२ ॥ २ पंडिय बालविरियं च मीसं च खं १ ख २ पु २ वृ० ॥ ३ 'रमण' खं १ ॥ ४ सत्थं असिमादीयं विजा खं २ पु २ । सत्थं असियाईयं विज्जा खं १ ॥ ५ णमग्गे खं १ ॥ ६ वायु खं १ पु २ ॥ ७ द्वयोः तिसृणां वा ॥ ८ सुक्खायं खं १ खं २ पु १ पु २ वृ० दी० ॥ ९ स वीरतं खं १ खं २ वृ० दी० ॥ १० कहं चेयं पचति ? खं २ पु १ पु २ । कहं चेव पमुच्चई ? खं १ ॥
25
www.jainelibrary.org