________________
सुत्सगा० ३५४-६०]
सूयगडंगसुत्तं विइयमंगं पढमो सुयक्खंधो । कषायः, निरुत्साहवत् , इह कश्चित् सत्यपि बले निरुद्यमत्वादुपचारेण निरुत्साहो भवति, अन्यस्तु क्षीणविक्रमत्वान्निरुत्साहः, एवमसौ क्षीणकषायत्वान्निरुत्साहः । सत्यप्यसौ क्षीणान्तरायिकत्वे सर्वलोकपूज्यत्वे च भिक्षामात्रोपजीवित्वाद् भिक्षुरेव, नाक्षीणमहानसिकादिसर्वलब्धिसम्पन्नोऽपि स्यात् तामुपजीवतीत्यतो भिक्षुः। सक्के व देवाधिपती जुतीमं ति द्युतिमानित्यर्थः, स हि तुल्यस्थित्याऽपि सामानिक-त्रायस्त्रिंशकेभ्यः इन्द्रनाम-गोत्रस्य कर्मण उदयात् स्थानविशेषाच्चाधिकं दृश्यते ॥८॥
३५७. से वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसव्वसेठे।
सुरालऐ वा वि मुदाकरे से, विरायए णेगगुणोववेत् ॥९॥ ३५७. से वीरिएणं पडिपुण्णवीरिए० वृत्तम् । वीर्य औरस्यं धृतिः ज्ञानवीयं च सर्वैरपि प्रतिपूर्णवीर्यः, क्षायोपशमिकानि हि वीर्याणि अप्रतिपूर्णानि, क्षायिकत्वादनन्तत्वाञ्च प्रतिपूर्णम् । सुदंसणे वा णगसव्वसेटे, शोभनमस्य दर्शनमिति सुदर्शनः, मेरुः सुदर्शन इत्यपदिश्यते, यथा असौ सुदर्शनः सर्वपर्वतेभ्यो विशिष्यते तथा भगवानपि वीर्येण सर्ववीर्येभ्यो विशिष्यते । इदानीं सर्व एव सुदर्शनो वर्ण्यते-सुरालए वा वि मुदाकरे से, सुराणां आलयः, “मुद हर्षे" सुरालयः स्वर्गः, 10 स यथा शब्दादिविषयसुखः एवमसावपि स्वर्गतुल्यः शब्दादिभिर्विषयैरुपेतः, देवा अपि हि देवलोकं मुक्त्वा तत्र क्रीडास्थानेषु क्रीडन्ते, न हि तत्र किञ्चिच्छब्दादिविषयजातं यदिन्द्रियवतां न मुदं कुर्यादिति । विविधं राजति अनेकैः वर्ण-गन्ध-रसस्पर्श-प्रभाव-कान्ति-द्युति-प्रमाणादिभिर्गुणैरुपपेतः सर्वरत्नाकरः। तस्य हि प्रभावे गाधा भवतिसुंदरजणसंसग्गी सीलदरिदं पि कुणइ सीलड्ढे । जह मेरुगिरिविछूढं तणं पि कणयत्तणमुवेति ॥ १॥
[ओपनि गा० ७८४ पत्र २२४-२]॥९॥ 15 . तस्य तु प्रमाणम्
३५८. सतं सहस्साण तु जोअणाणं, 'तिकंडि से पंडगवेजयंते ।
से जोअणे णवर्णउतिं सहस्से, उड्डेस्सिते हे सहस्समेगं ॥ १०॥ ३५८. सतं सहस्साण तु जोअणाणं० वृत्तम् । त्रीणि कण्डान्यस्य सन्तीति त्रिकण्डी । तं जधा-भोम्मे वज्जे कंडे १ जंबूणते कंडे २ वेरुलिए कंडे ३ । पंडगवेजयंते, पंडगवणेण चान्यपर्वतान् वनानि च विजयत इति पण्डगवेजयन्तः । 20 से जोअणे णवणउतिं सहस्से ऊर्ध्वं उसृत उड्ढुस्सिते । पठ्यते च–“उटुं थिरे" तिष्ठतीति स्थिरः, शाश्वतत्वं गृह्यते निश्चलत्वं च । अधे सहस्सावगाढो ॥ १० ॥
३५९. पुढे णभे चिट्ठति भूमिए ट्ठिए, जं सूरिया अणुपरिययंति।
से हेमवण्णे बहुणंदणे य, जंसी रतिं वेदयंती महिंदा ॥११॥ . ___३५९. पुढे णमे चिट्ठति० वृत्तम् । भूमिए हिए उड्डलोगं च फुसति अहलोगं च, एवं तिणि वि लोगे फुसति । 25 जं सूरिया अणुपरियट्टयंति । से हेमवण्णे, हेममिति जं प्रधानं सुवर्णम् , निष्टप्तजम्बूनदरुचि इत्युक्तं भवति । बहुनन्दन इति बहन्यत्राभिनन्दजनकानि शब्दादिविषयजातानि बहूनां वा सत्त्वानां नन्दिजनकः । महान्तो इन्द्रा महेन्द्राः शक्रेशानाद्याः. ते हि स्वविमानानि मुक्त्वा तत्र रमन्ते ॥ ११ ॥ ___३६०. से पव्वते सहमहप्पगासे, विरायते कंचणमट्ठवण्णे ।
अणुत्तरे गिरिसु य पव्वदुग्गे, गिरीवरे से जलिते व भोम्मे ॥ १२॥ 30 १ सान् (? सन्) सं० वा. मो० । स्यात् कदाचिदर्थेऽव्ययम् ॥ २°ए वासिमुदा वृ० दी० ॥ ३°यते खं १ खं २ पु १॥ ४°वेते खं १ खं २ पु १॥ ५ मेरुगिरीजायं तणं ओघनिर्युक्तौ पाठः ॥ ६ तिगंड से पं खं १ पु २ वृ० दी०॥ ७ जोयणाणं णव खं १ पु २॥ ८°णवते स° खं २ पु १ । णउते स खं १ पु २॥ ९ उडे थिरे चूपा० । उहृस्सिओ पु २ । उहुं सितो खं १॥ १० भूमिऽचट्रिए वृ० दी.॥ ११ या खं १॥ १२ तिण्णऽवि पु० सं०॥ १३ से ख १ खं २ पु १ पु २ वृ० दी० ॥ १४ यती खं १ खं २ पु१॥ १५ भोमे खं १ ख २ पु१पु२॥
सूय० सु०१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org