SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 15 सुत्तगा० ३२५-३१] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। ३२७. बाहू पकत्तंति य मूलतो से० वृत्तम् । बाधयति तेनेति बाहू । मूलतो नाम उद्गमादारभ्य उवकच्छगमूलतो प्रारभ्य । लोहकीलएणं चतुरंगुलप्रमाणाधिकेणं थूलं मुहं विगसावेतूणं । थूलमिति महत् , मा संवुडेहिंति वा रडिहिंति व त्ति, आरसतोऽपि न तस्य परित्राणमस्ति, तथाप्यातुरत्वादारसंति । आडहंति त्ति वु(?ड)झंति । किंच-रहंसि जुत्तं सरयंति ति ति गच्छंति वाडेतीत्यर्थः. पापकर्माणि च स्मारयन्ति । त एव च बालास्तत्र युक्ता ये चैनां वाहयन्ति त्रिविधकरणेनापि तेयस्सरूविणो रघे सगडे वा, गुरुगं विउव्वितं रधं अवधंता य तत्तारैरिव आरुब्भ विधति आरुह्य विधति।। तुदन्तीति तुदा तुत्रकाः, गलिबलीवर्दवत् पृष्ठे ॥ ३ ॥ सा च भूमी ३२८. अयं व तत्तं जलितं संजोति, तदोवमं भूमिमणोकमंता। ते डज्झमाणा कलुणं थैणंति, उसुचोदिता तत्तजुगेसु जुत्ता ॥४॥ ३२८. अयं व तत्तं० वृत्तम् । तप्तं हि किश्चिदयः कृष्णमेव भवति, सा तु भूमी ज्वलितलोहभूता सज्योतिषा सज्योतिः, ज्वलितेन ज्योतिषा तप्ता, न तु केवलमेषोष्णा । ज्वलितज्योतिषाऽपि अणंतगुणं हि उष्णा सा, तदस्या औपम्यं 10 तदोपमा । अणोक्कमंता णाम गच्छंता । ते डज्झमाणा कलुणं [थणं]ति, ते तं इंगालतुलं भूमिं पुणो पुणो ख़ुदाविजंति, आगत-गताणि कारविजंता य अतिभारोकंता डज्झमाणा कलुणाणि रसंति । इषुभिः तुत्रकैश्च प्रदीप्तमुखैश्चोदिताः तप्तेषु युगेषु युक्ताः, तप्तानि वा युगानि येषां रथानां त इमे तप्तयुगाः, अतस्तेषु तप्तयुगेषु युक्ताः ॥ ४ ॥ त एवम् ३२९. बाला बला भूमि अणोकमंता, विपन्जलं लोहपहं व तत्तं । जंसीऽभिदुग्गे बहुकूरकम्मा, पेसे व दंडेहिं पुराकरेंति ॥५॥ ३२९. बाला [बला] भूमि अणोकमंता० वृत्तम् । बाला मन्दा बालादिति । बलादणुक्कमंता बलात्कारेण, अथवा बला घोरबला इत्यर्थः । विविधेण प्रज्वलं नाम पिच्छलेण पूय-सोणिएण अणुलित्ततला । विगतं ज्वलं विज्जलं जलेज, विजलाविष्टतेन जलेण वसाय पूय-सोणितेणं । लोहमयः पथः लोहपथः, यथा लोहमयः पथः तप्तः तथा सोऽपि । जंसीऽभिदुग्गे बहुकूरकम्मा, अभिदुग्गं भृशं दुर्ग वा, दंड-लउडमादीहिं हत्वा हत्वा । पुनः पुनः प्रेष्यन्त इति प्रेस्याः दासा भृत्या वा, पुरतः कुर्वन्तीति अग्रतः कृत्वा वाह्यन्ते गोणा इव, अणिच्छंता पिट्टिजति तुद्यन्ते च ॥ ५ ॥ किञ्च- 20 ३३०. ते संपगाढेम्मि पवजमाणा, सिलाहिं हम्मंतिर्भिपातिमाहिं । संतावणी णाम चिरद्वितीया, संतप्पते जत्थ असाधुकम्मी॥६॥ ३३०. ते संपगाढम्मि पवजमाणा० वृत्तम् । नानाविधाभिर्वेदनाभिर्भृशं गाढं सम्प्रगाढं निरन्तरवेदनमिति वा । अधवा सम्बाधः पथः सम्प्रगाढः, ते अतिभारभराक्रान्ताः शर्करा-पाषाणपथं प्रपद्यमानाः सिलाहिं हम्मंतिऽभिपातिमाहिं तीर्णाभिक्रियादिभिरभिमुखं पतन्तीभिः, अभिपात्यमाना नान्यत्र पतन्तीत्यर्थः। किञ्च संतावणी नाम चिरद्वितीया, 25 सर्व एव नरकाः सन्तापयन्ति, विशेषेण तु वैक्रियाग्निसन्ता[पिता]। चिरं तिष्ठन्ति ते हि चिरद्वितीया, जधण्णेण दस वाससहस्साई उक्कोसेणं तेत्तीससागरोवमाणि संतप्पंते शरीरेण मणसा च । असाधूणि कर्माणि येषां ते इमे असाधुकर्मी, तम्हि चेव संतावणीसंज्ञके नरके ॥ ६ ॥ ३३१. कंडूसु पक्खिप्प पयंति बालं, ततो विडा {ण उप्फिडंति । ते उडकाएहिं विलुप्पमाणा, अवरेहिं खजति सणप्फतेहिं ॥७॥ १सजोयं पु १॥ २ तत्तोवमं भूमिमणोकमेत्ता पु १ । तत्तोवमं भूमि अणोकमेत्ता खं १॥ ३ कणंति पु १॥ ४०मिमणुक्क खं २ पु १ पु २॥ ५पविजलं खं १ खं २ पु १ पु २ वृ० दी० ॥ ६"दुग्गसि पवजमाणा पेस व्व खं १ खं २ पु १ वृ० दी०॥ ७विजला विपुतेन जलेन साय पु०॥ ८°ण एवसाय वा. मो० ॥ ९°ढसि प°खं १ पु १ पु २॥ १०°पातिणीहिं खं २ पु १ वृ० दी। पातियाहिं खं १ पु २॥ ११ पती जखं १ खं २ पु १ पु २॥ १२°कम्मा पु १ पु २ वृ० दी.॥ १३ बाले खं १॥ १४ विउद्या खं १ पु २॥ १५ पुणरुप्पतंति । ते उड्ढकाएहिं पखजमाणा खं १ खं २ पु १ पु २ वृ०दी। पुण उप्पयंति इति खं २ पाठाः॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy