SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 15 १३० णिजुत्ति-चुण्णिसमलंकियं [५ णिरयविभत्तिअज्झयणे पढमो उद्देसओ ३११. संतच्छणं णाम महंति तावं, ते णारया जत्थ असाधुकम्मी। हत्थेहि पादेहि य बंधिऊणं, फलगं व तच्छेति कुहाडहत्था ॥ १३॥ ३११. संतच्छणं णामक वृत्तम् । समस्तं तच्छणं संतच्छणं णाम जत्थ विउव्विताणि वासि-परसु-पट्टिसाणि, लिओ जहा खइरकहूं तच्छेति एवं ते वि वासीहिं तच्छिजंति, अण्णे कुहाडएहिं कट्ठमिव तच्छिजंति । महन्ति तावं णाम 5 महंताणि वि तत्ताणि तच्छणाणि भूमी वि तत्ता । असाधूणि कम्माणि जेसिं ते असाधकम्मी। हत्थेहि पादेहि य बंधिऊणं, य णियलेहि य अंदुआहि य किडिकिडिगाबंधेणं बंधिऊणं मा पलाइस्संति उद्धेस्सेति वा चलेस्सेंति वा ताधे पुरकवाडफलग इव कुहाडहत्था तच्छेति ॥ १३ ॥ स एवं संतच्छित्ता. ३१२. रुहिरे पुणो वचसमूसितंगो, भिण्णुत्तिमंगे पैरियत्तयंता । पयंति णं णेरइए फुरते, सज्जो व्व मच्छे व अयोकवल्ले ॥ १४ ॥ 10 ३१२. रुहिरे० वृत्तम् । रुहिरे पुणो वच्चसमूसितंगो, रुधिरं जंते छिजंताणं परिगलति । पुव्वं च तेषां वर्चस्युषितान्यङ्गानि, ते वर्चसा आलित्तंगे कुहाडपहारेहिं भिण्णुत्तिमंगे अयकवल्लेसु तम्मि चेव णियए रुधिरे उव्वत्तेमाणा परियत्तेमाणा य पयंति णं णेरइए फुरते, उक्कारिगा व धूवं वा जधा सिलिसिलेमाणा फुरफुरुते य, सञ्जो ज(व्व) मच्छे व अयोकवल्लेसु पयंति । सोमच्छे त्ति जीवंते । अथवा "सज्जोकमत्थे" सज्जो हते, अप्पणिजिगाए चेव वसाए । अयोकवल्लाणीति अयो'मयाणि पत्राणि ॥ १४ ॥ एवमपि ते छिन्नगात्रास्ताड्यमानास्तक्ष्यमाणाः पच्यमानाच ३१३. नो चेव ते तत्थ मसीभवेति, ण मिजती तिवऽतिवेदणाए। कैम्माणुभागं अणुवेदयंती, दुक्खंति सोयं इह दुक्कडेणं ॥१५॥ ३१३. नो चेव ते तत्थ मसीभवेति० वृत्तम् । छारीभवंति वा । न वा म्रियन्ते, तिव्वा अतीव वेदणा, बन्धानुलोम्यादेवं गतम्, इतरधा तु 'अतितिव्ववेदणाई' त्ति पठ्येत । कम्माणुभागं णरगाणुभागं सीतं उसिणाणुभागं वेदिती, भूयो वेदयन्ति अणुवेदयंति, तेण दुक्खेणं दुक्खंति सोयं जूरंति इह दुक्कडेण हिंसादीहिं अट्ठारसहिं हाणेहिं ॥ १५ ॥ 20 ३१४. "तेहिं पि ते लोलुअसंपगाढे, गाढं सुतत्तं अगणिं वयंति। ण तत्थ सादं लेभंतीभिदुग्गे, अरहिताभितावे तध वी तर्विति ॥१६॥ ३१४. तेहिं पि ते लोलुअसंपगाढे० वृत्तम् । तस्मिन्नपि ते पुनः लोलुगसंपगाढे वि अण्णं पगाढतरं सुंतत्तं विउव्विएल्लयं अगणिहाणं वयंति।लोलंति येन दुःखेन तद् लोलुगं, भृशं गाढं प्रगाढं निरन्तरमित्यर्थः। गाढतरं सुहृतरं गाढं सततं. तत्तो वि साभाविगातो णरगउसिणग्गीओ अधिकतरं, अथवा साभाविगअगणिणा तत्तं सीतवेदणिज्जा वि लोलुगा तेसु वि 2 णेरइया सीएण हिमुक्कडअहुणपक्खित्ताई व भुजंगा लल्लकारेण सीतेणं लोलाविजंति । अण्णेसिं पुण णरगाणं चेव लोलुअग्गि त्ति णामं, जधा लोलुए महालोलुए। [ण] तत्थ सादं लभंतीभिदुग्गे, निरयपालानन्तरेणापि तावत् ण तत्थ सासं( ? सातं) लभंति । उक्तं हि "अच्छिणिमीलियमेत्तं णत्थि सुहं किंचि कालमणुबद्धं ।" [जीवा० प्रति० ३ ० ९५ पत्र १२९-१] अतिदुग्गे वा भृशं महभितावं खं १ ख २ पु १। महाहितावं सा०॥ २°कम्मा खं १ पु १० दी.॥ ३ रजेहिं पु०॥ ४ मूसितंतो ० । 'मसितंगो वृपा०॥ ५परिवत्ततंता खं २ ॥ ६ सज्जोकमत्थे चूपा० । सजीवमच्छे खं १ ख २ पु १ . दी०॥ ७°हारपहिं वा० मो०॥ ८भिण्णंतिमंगे चूसप्र०॥ ९णिमजती खं २॥ १० तिव्वभि खं १ ख २ पु १ वृ० दी । ११ तमाणुभागं अणुवेदयंता वृ० दी० । तमाणुभावं अणुवेदयंता खं १। तमाणुभार्ग परिवेतयंता खं २। तमाणुभागं परिवेदयंति पु१॥ १२ ति दुक्खी इह खं १ खं २ पु १ वृ० दी० ॥ १३ "तथा तत्तीवाभिवेदनया नापरमग्निप्रक्षिप्तमत्स्यादिकमप्यस्ति यद् • "मीयते' उपमीयते, अनन्यसदृशीं तीव्र वेदना, वाचामगोचरामनुभवन्तीत्यर्थः” इत्यपि व्याख्यानं वृत्ती ॥ १४ तहिं च ते लोलणसंप खरपु १.० दी। तहिं च ते लोलुतसंप खं १॥ १५ लभतीऽतिदुग्गे खं २॥ १६ रहिब्भितावे खं १। रहिब्भियावा पु१॥ १७ सुतिव्वं विउ पु०॥ १८°णिगाढं ट्राणं वा० मो०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy