________________
सुत्तगा० ३०४-१०]
सूयगडंगसुतं बिइयमंग पढमो सुयक्खंधो ।
ततः कथञ्चिदेव चिरादुत्तीर्णाः सन्तः नरकपालैर्विकुर्वितां (? तं) नरकमुपयान्ति । केतरम् ? -
३०८. असूरियं णाम महाभितावं, अंधतमं दुप्पतरं महंतं ।
उड्डुं अधे या तिरियं दिसासु, समाहितो जत्थऽगणी झियाति ॥ १० ॥ ३०८. अस्सूरियं णाम० वृत्तम् । यत्र सूरो नास्ति, अथवा सर्व एव नरका: असूरिकाः । महाभितावं णाम कुम्भीपाकसदृशो महान् अभितापो यस्मिन् । अन्धतमोभूतम्, यथा जात्यन्धस्य अहनि रात्रौ च सर्वकालमेव तम एवं तत्रापि 5 स तु अगाधगुहासदृशः। दुःखं तत्थ पयरंति त्ति दुष्प्रतरम् । महान्त इति विस्तीर्णाः, उड्डुं अधे या तिरियं दिसासु, ऊर्ध्वमिति उवरिल्ले तले अधे भूमीए तिरियं कुड्डेसु, तत्थ कालोभासी अचेयणो अगणिक्कायो समाहितो सम्यगू आहितः समाहितः एकीभूतः, निरन्तैर इत्यर्थः । पठ्यते च - " समूसिते जत्थऽगणी झियाति" समूसितो नाम उच्छ्रुतः, सो पुण जंतचुलीतो उसितरो ॥ १० ॥
३०९. जंसी गुहाए जलणातियट्टे, अविजाणतो डज्झति लुत्तपणे । सदा कलणं पुण घम्मठाणं, गाढोवणीतं अतिदुक्खधम्मं ॥ ११ ॥ ३०९. जंसी गुहाए जलणातियट्टे० [वृत्तम् ] गुहाए [ ए ]गतोदारा विउव्विता किण्हागंणी हूहूयमाणी हूहूयमाणी चिट्ठति । जलणं अति [ यट्टति] अतो जलणातियट्टे । अविजाणतो डज्झति लुत्तपणे, अविजाणतो नाम नासौ तस्यां विजानाति 'कुतो द्वारम् ?' इति । अथवाऽसौ जानाति 'अध ( ? इध ) मे उसिणपरित्राणं भविष्यति' इह चासौ अविज्ञायक आसीद् यस्तद्विधानि कर्माण्यकरोत् । लुप्ता प्रज्ञा यस्य स भवति लुत्तपण्णो न जानाति 'कुतो निर्गन्तव्यम् ?” इति, वेदनाभिर्वाऽस्य प्रज्ञा सर्वा हता, अथवा " अहिते हितपण्णाणे" [सू० ३५ ] । इदमन्यद् वेदनास्थानम् -सदा कलणं पुण घम्मठाणं, सदेति नित्यम्, न कदाचिदपि तस्मिन् हर्षः प्रहासो वा, घर्मणः स्थानं धर्मस्थानम्, सर्व एव हि उह - वेदना नरकाः धर्मस्थानानि, विशेषतस्तु विकुर्वितानि स्थानानि दुःखनिष्क्रमण - प्रवेशानि । गाढं उन्हं दुक्खोवणितं गाढैर्वा दुर्मोक्षणीयैः कर्मभिस्तत्र उपनीतः, स वा तेषामुपनीताः, अथवा गाढमिति निरन्तरमित्यर्थः, गाढवेदणं अतिदुक्खधम्मं ति, धर्मः स्वभाव इत्यर्थः, स्वभावप्रतप्तेष्वेव तेषु ॥ ११ ॥ तत्थावि
15
1
20
३१०. चत्तारि अंगणीओ समारभित्ता, जहिं कूरकम्माऽभितविंति मंदी | ते तत्थ चिभितप्पमाणा, मच्छा व "जीवं उवजोति पत्ता ॥ १२ ॥ ३१०, चत्तारि अगणीओ समारभित्ता० वृत्तम् । अथवा इदमेव तद् धर्मस्थानम्, यदुत चत्तारि अगणीओ समारभित्ता चउद्दिसिं अग्निं समारभित्ता णाम समुद्दीवेत्ता, जहिं ति यत्र क्रूराणि कर्माणि यैः पूर्वं कृतानि ते क्रूरकर्माणः नारकाः, अथवा ते क्रूरकर्माणोऽपि णरयपाला जे णरयग्गितत्ते वि पुनरपि अभितापयन्ति यत एव हि मंदा नरकपाला 25 मन्दबुद्धय इत्यर्थः, नरकप्रायोग्यान्येव कर्माण्युपचिन्वन्ति भृशं तप्यमाना अभितप्पमाणा । जीवं नाम जीवन्त एव । ज्योतिषः समीपे उपजोति पत्ता समीपगताभितापवद् मत्स्यास्तप्यन्ते, किमंग पुण तत्ते त एव छूढा अयोकवले वा, सीतयोनित्वाद्धि मत्स्यानां उष्णदुःखानभिज्ञत्वाश्च अतीवामौ दुःखमुत्पद्यते इत्यतो मत्स्यग्रहणम् ॥ १२ ॥ किञ्चान्यत्
९ नवमगाथानन्तरं वृत्ति-दीपिकाकृद्भ्यां व्याख्याता खं १ ख २ पु १ सूत्रप्रतिषु एका सूत्रगाथाऽधिका उपलभ्यते । सा चेयमूसिंचि बंधित्तु गले सिलाओ, उदगंसि बोलेंति महालयंसि । कलंबुयावालय मुम्मुरे या, लोलेंति पञ्चंति य तत्थ अपने ॥
अत्र केसिंचि स्थाने केसिंच तथा पश्यंति स्थाने पउलिंति इति पाठभेदः खं १ वर्त्तते ॥ २ महब्भितावं खं १ पु १ ॥
॥
य
३ समूसिते जत्थ चूपा० वृपा० ॥ ४ झियायती पु १ ॥ ५° तरमित्य इउट्टे खं २ ॥ ७ अजाणतो खं १ वृ० दी० ॥ ८ लूपन्ने पु १ ॥ कसिणं वृपा० दीपा० ॥ १० गणाणा हुहू' पु० सं० । गणणा हुहू • दी० । बाला पु १ ॥ १३ चिट्ठेतिऽभि खं १ | चिट्ठेति अभि° सूब०सु० १७
६ जलणेऽतिवट्टे पु १ वृ० बी० । जलणाकलुणं खं १ खं २ पु १ वृ० दी० । सया य ११ अगणीयो पु १ ॥ १२ बालं खं १ खं २ जीवंतुव खं १ ख २ पु १
० वी० ॥
Jain Education International
For Private
१२९
वा० मो०
९ सया
वा० मो० ॥
१ ॥
१४
Personal Use Only
10
www.jainelibrary.org