SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२८ णिजुत्ति-चुणिसमलंकियं [५ णिरयविभत्तिअज्झयणे पढमो उद्देसओ दूरात् पतने हि शिरसो गुरुत्वाद् अवाशिरसः पतन्ति, स एवोपचारः इहानुगम्यते, न तेषां तस्यामवस्थायां शिरो विद्यत इति ।। ५ ॥ एकसमयिक-दुसमयिग-तिसमएण वा विग्गहेण उववजंति, अंतोमुहुत्तेण अशुभकर्मोदयात् शरीराण्युत्पादयन्ति, निर्द्धनाण्डजसन्निभा निजपर्याप्तिभावमागताश्च शब्दान् शृण्वन्ति ३०४. हण छिंदध भिंदध णं दहह, सद्दे सुणेत्ता परधम्मियाणं । ते णारगा तू भयभिण्णसण्णा, कंखंति कं णाम दिसं वयामो ? ॥६॥ ३०४. हण छिंदध भिंदध णं दहह० वृत्तं कण्ठ्यम् ।। ६ ॥ ततस्तान् शब्दानकर्णसुखान् भैरवान् श्रुत्वा तद्भयात् पलायमानाः ३०५. इंगालरासिं जलितं सजोति, ततोवमं भूमि अणोकमंता । ते डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरहितीया ॥७॥ 10 ३०५. इंगालरासिं जलितं सजोति० वृत्तम् । जधा इंगालरासी जलितो धगधगेति एवं ते नरकाः स्वभावोष्णा एव, ण पुण तत्थ बादरो अग्गी अस्थि, णऽण्णत्थ विग्गहगतिसमावण्णएहिं । ते पुण उसिणपरिणता पोग्गला जंतवाडचुल्लीओ वि उसिणतरा। ततोवमं भूमि अणोकमंता तत्राऽऽयसकभल्लतुल्लं ते डज्झमाणा कलुणं थणंति, कलुणं दीणं, स्तनितं नामं मीषत्कृजितं यद लाडानां निस्तनिस्तनितम् । अरहस्सरा णाम अरहतस्वराः अनुबद्धा सरा इत्यर्थः । चिरं तेसु चिट्ठतीति चिरद्वितीया, जहण्णेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई ।। ७ ।। त एवं प्रतिपद्यमाना नदी पश्यन्ति16 ___ ३०६. जइ ते सुता वेतरणीऽभिदुग्गा, खुरो जधा णिसितो तिक्खसोता। ___ तरंति ते वेतैरणीऽभिदुग्गं, असिचोइता सत्तिसु हम्ममाणा ॥८॥ ३०६. जइ ते सुता वेतरणीभिदुग्गा० वृत्तम् । यदि त्वया श्रुतपूर्वा वैतरणी नाम नदी, लोकेऽपि ह्येषा प्रतीता। वेगेन तस्यां तरन्तीति वैतरणी, अभिमुखं भृशं वा दुर्गा अभिदुर्गा गम्भीरतटा परमाधार्मिककृता, केचिद् ब्रुवते स्वाभाविकै वेति । खुरो जधा णिसितो यथा क्षुरो निशितश्छिनत्ति एवमसावपि जइ अंगुली छुभेज ततः सा तीक्ष्णश्रोतोभिः छिद्यते, 20 तीक्ष्णता वा गृह्यते यथा क्षुरधारा तीक्ष्णवेगा। ततस्ते तृष्णार्दिता प्रतप्ताङ्गारभूतां भूमि विहाय खिण्णासवः पिपासवश्च तत्रावतरन्तीति, अवतीर्य चैनां मार्गाभिदुर्गा प्रतरन्ति । नरकपालैरसिभिः शक्तिभिश्च पृष्ठतः प्रणुद्यमाना उत्तितीर्षवश्च ततः शक्तिभिः कुन्तैश्च तत्रैव क्षिप्यन्ते ॥ ८ ॥ ३०७. कोलेहिं विज्झंति असाधुकम्मा, णावं उर्वती सइविप्पडणा। भिण्णेत्थ सूलाहि तिसूलियाहिं, दीहाहि विभ्रूण अधे करेंति ॥९॥ 25 ३०७. कोलेहि विनंति असाधुकम्मा० वृत्तम् । तत्थ परमाधम्मिएहिं णावाओ वि विउव्विताओ लोहखीलगसंकुलाओ, ते ताओ अल्लियंता पुत्वविलग्गेहिं णिरयपालेहिं विझंति । कोलं नाम गलओ। उक्तं हि-"कोलेनानुगतं बिलम्" भुजङ्गवदसाधूनि कर्माणि येषां ते इमे असाधुकर्माणः, णावं उर्वति उवल्लियति । तेसिं तेण चेव पाणिएण कलकलकलभूतेण सव्वसोत्ताणुपवेसणा स्मृतिः पूर्वमेव नष्टा, पुनः कोलैर्विद्धानां भृशतरं नश्यति । भिन्नेत्थ मूलाहि तिसूलियाहिं त्रिशूलिकाभिर्दीर्घाभिर्विद्धाः अधे हेहतो जलस्स अधोमुखे वा ॥९॥ १ डहह खं१। डहेह पु २ । डहा पु १॥ २ सुणती खं २ पु १॥ ३ भूमिमणुक्क खं १ खं २ पु २॥ ४ णिसितो जहा खुर इव तिक्ख खं १ खं २ पु १॥ ५ वेयरणि भि खं २ पु १॥ ६ उसुचों खं १ ख २ पु १ ३० दी.॥ ७कीलेहिं पु १॥ ८ कम्मी खं २ पु १॥ ९उवेंते पु १ वृ० दी०॥ १० अण्णे उ सूपु १ वृ० दी। अण्णेत्थ सूखं १ ख २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy