SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० २९९-३०३ णिजुत्तिगा० ७४-७५ ] सूयगडंग सुत्तं बिइयमंगं पढमो सुक्खंधो। ३०१. जे केइ बाला इह 'जीवितट्ठी, कुराई कम्माई करेंति रोद्दा | ते घोररूवे तिमिसंधयारे, तिव्वाणुभावे णरए पडंति ॥ ३ ॥ ३०१. जे केइ बाला इह जीवितट्ठी • वृत्तम् । जे त्ति अणिदिट्ठणिदेसो । द्वाभ्यामाकलितो बालः । ये केचन बाला इहेति तिरिय-मणुएसु असंजमजीवितट्ठी तत्प्रयोगजीवितार्थी च । कूराई कम्माई करेंति रोद्दा, कूराई हिंसादीणि रौद्राध्यवसायाः रौद्राकाराश्च रौद्राः । ते घोररूवे तिमिसंधयारे, कुंभी वेतरणी यत्र 'हण छिन्द भिन्द' इत्यादिभिर्भयानकैर्घोररूपै - 5 र्घोररूपो घोररूपा वा ते नरका जत्थ सो उववज्जति । तिमिसंधकारो नाम जत्थ घोरविरूविणं पस्संति, जं किंचि ओहिणा पेक्खति तं पि कागदूसणियासरिसं पेच्छं पेच्छंति तैमिरिका वा । " कण्हलेसे णं भंते ! णेरइए कण्हलेस्सं रइयं पणिधाय ओहिणा सव्वओ समंता समभिलोएमाणा केवतियं खेत्तं जाणंति ? केवतियं खेत्तं पासंति ?, गोयमा ! णो बहुतरयं खेत्तं जाणइ णो बहुतरयं खेत्तं पासति, तिरियमेव खित्तं पासति जह लेस्सुद्देसए” [ प्रज्ञा० पद १७ सू० २२३ पत्र ३५५-१]। तिव्वाणुभावे त्ति अनुभवनमनुभावः, तीव्रवेदनानुभावाः ॥ ३ ॥ कथमुपैति ? " से जधाणामए पवगे पवमाणे” [ ] । ते तु कैः कर्मभिर्यान्ति— ३०२. तिव्वं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्चा । जे लूँसए होति अदत्तहारी, ण सिक्खती सेविययस्स किंचि ॥ ४ ॥ ३०२. तिव्वं तसे पाणिणो थावरे य० वृत्तम् । तीव्राध्यवसिता जे तस थावरे पाणे हिंसंति न चानुतप्यन्ते, ये मन्दाध्यवसायाः त्रस-स्थावरान् प्राणान् हिंसंति ते त्रिषु नरकेषूपपद्यन्ते । अथवा तीत्रमिति तीव्राध्यवसायाः तीव्रमिथ्या - 15 दर्शनिनश्चातीव्रमिध्याध्यवसिताश्च संसारमोचक- याज्ञिकादयः थावरे पूरदाहगादिः आत्मसुखार्थं आत्मसुखं पडुच्च, हि परार्थं हिंसंति तत्रापि तेषां मनःसुखमेवोत्पद्यते पुत्र-दारे सुखिन्यपि । अत्र वा जे लूसए होति अदत्तहारी, लूसको नाम हिंसक एव, जो वा अंग-पञ्चंग भिन्दति भंजति वा, अदत्तं हरतीति अदत्तहारी, सो य विगयसंयमः । सिक्खा गहणसिक्खा आसेवणा सिक्खा य, न किंचिदपि आसेवते संयमठाणं, तस्स एगपाणाए वि दंडेण णिक्खित्तो ॥ ४॥ 1 ३०३. पागभि पाणे बहुणं तिवादि, अणिव्वुडे घातगतिं उवेंति । णिधोणतं गच्छति अंतकाले, अहो सिरं कहु उवेति दुग्गं ॥ ५ ॥ Jain Education International जयतु वसुमती नृपैः समग्रा, व्यपगतचौरभया वसन्तु देशाः । जगति विधुरवादिनः कृतघ्नाः, [० ३५०० ] नरकमवाशिरसः पतन्तु शाक्याः ॥ १ ॥ [ ] ३ तिव्वाभितावे खं १ खं २ पु १ १ जीविट्ठा १ ॥ ४ याऽऽयसुहं खं २ पु १ ॥ खं २ ॥ ३०३. पागब्भि पाणे बहुणं ति० वृत्तम् । न तस्य कर्तुकामस्य कृत्वा वा किचन मार्दवमुत्पद्यन्ते, यथा सिंहस्य कृष्णसर्पस्य वा । बहूणं तिवादि मत्स्यबन्धाद्याः स्वयम्भुरमणमत्स्या वा येषां चाऽन्या वृत्तिरेव नास्ति बक- सिंहादीनाम्, त्रिभ्यः पातयति त्रिभिर्वा पातयति मनो-वाक्काययोगैरित्यर्थः, एवं परिग्रहोऽपि वक्तव्यः । अणिव्वुडे अणुवसंते आसवदारेहिं, स एवं दाहिणगामिए अधम्मा पक्खिएस बहु पावकम्मं कलिकलुस संमज्जिणित्ता " से जधाणामए अयगोले ति वा" इत्तो 25 चुत्ता घातगतिं उवेंति, घातगतिर्नाम व्यधतिर्वेदनागतिरित्यर्थः, घातकानां वा गतिः, धंतगतिं गच्छति । अंतकाले निधोगतिः अधोगतिः अधोभवद्भिः शिरोभिर्न्यग्भवद्भिः शिरोभिः, ओनतं अप्रकाशं अधोगच्छद् अधःकारमित्यर्थः । अन्तकाल नाम जीवितान्तकालः । अधोशिरा इति उक्तं हि २ पावाई कखं १ खं २ पु १ पु २ वृ० दी० ॥ ५ लूसते खं १ पु १ ॥ ६ तिवादी खं १ खं २ । तिपाती पु १ । तिवाई पु२ ॥ ९ समजाणित्ता चूसप्र० ॥ ८ घातमुवेति बाले । णिहो णिसं गं खं १ खं १२७ २ पु १ पु २ वृ० दी० ॥ For Private Personal Use Only 10 पु २ वृ० दी० ॥ ७ अणिते 20 30 www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy